ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      6. Mahākammavibhaṅgasuttavaṇṇanā
      [298] Evamme sutanti mahākammavibhaṅgasuttaṃ. Tattha moghanti tucchaṃ
aphalaṃ. Saccanti tathaṃ bhūtaṃ. Idañca etena na sammukhā sutaṃ. Upālisutte 1-
pana "manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya
pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman"ti
bhagavatā vuttaṃ atthi, sā kathā titthiyānaṃ antare pākaṭā jātā, taṃ
gahetvā esa vadati. Atthi ca sā samāpattīti idaṃ "kathaṃ nu kho bho
abhisaññānirodho hotī"ti poṭṭhapādasutte 2- uppannaṃ abhisaññānirodhakathaṃ
sandhāya vadati. Na kiñci vediyatīti ekavedanampi na vediyati. Atthi ca
khoti thero nirodhasamāpattiṃ sandhāya anujānāti. Parirakkhitabbanti garahato
mocanena rakkhitabbaṃ. Sañcetanā assa atthīti sañcetanikaṃ, sābhisandhikaṃ
sañcetanikakammaṃ katvāti attho. Dukkhaṃ soti thero "akusalameva sandhāya
paribbājako pucchatī"ti saññāya evaṃ vadati.
      Dassanampi kho ahanti bhagavā caturaṅgepi andhakāre samantā
yojanaṭṭhāne tilamattampi saṅkhāraṃ maṃsacakkhunāva passati, ayañca paribbājako
@Footnote: 1 Ma.Ma. 13/57/39           2 dī.Sī. 9/411/177

--------------------------------------------------------------------------------------------- page186.

Na dūre gāvutamattabbhantare vasati, kasmā bhagavā evamāhāti? samāgamadassanaṃ sandhāyevamāha. [299] Udāyīti loludāyī. 1- Taṃ dukkhasminti sabbantaṃ dukkhameva. Iti imaṃ vaṭṭadukkhaṃ kilesadukkhaṃ saṅkhāradukkhaṃ sandhāya "sace bhāsitaṃ bhaveyya bhagavā"ti vuccati. [300] Ummaṅganti pañhāummaṅgaṃ. 2- Ummujjamānoti sīsaṃ nīharamāno. Ayoniso ummujjissatīti anupāyena sīsaṃ nīharissati. Idañca pana bhagavā jānanto neva dibbacakkhunā na cetopariyañāṇena na sabbaññutañāṇena ca jāni, adhippāyeneva pana aññāsi. Kathentassa hi pana adhippāyo nāma suvijāno hoti, kathetukāmo gīvaṃ paggaṇhāti, hanukaṃ cāleti, mukhamassa phandati, sannisīdituṃ na sakkoti. Bhagavā tassa taṃ ākāraṃ disvā "ayaṃ udāyī sannisīdituṃ na sakkoti, yaṃ abhūtaṃ, tadeva kathessatī"ti oloketvāva aññāsi. Ādiṃyevāti ādimhiyeva. Tisso vedanāti "kiṃ so vediyatī"ti pucchantena "tisso vedanā pucchāmī"ti evaṃ vavatthapetvāva tisso vedanā pucchitā. Sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo. Ettha ca kāmāvacarakusalato somanassasahagatacittasampayuttā catasso cetanā, heṭṭhā tikajjhānacetanāti evaṃ paṭisandhipavattesu sukhavedanāya jananato sukhavedaniyakammaṃ nāma. Kāmāvacarañcettha paṭisandhiyaṃyeva ekantena sukhaṃ janeti, pavatte iṭṭhamajjhattārammaṇe adukkhamasukhampi. Akusalacetanā paṭisandhipavattesu dukkhasseva jananato dukkhavedaniyaṃ nāma. Kāyadvāre pavatteyeva cetaṃ ekantena dukkhaṃ janeti, aññattha adukkhamasukhampi, sā pana vedanā aniṭṭhāniṭṭhamajjhattesuyeva ārammaṇesu uppajjanato dukkhātveva saṅkhaṃ gatā. Kāmāvacarakusalato pana upekkhāsahagatacittasampayuttā catasso cetanā. Rūpāvacarakusalato catutthajjhānacetanāti evaṃ paṭisandhipavattesu tatiyavedanāya @Footnote: 1 cha.Ma. lāludāyī 2 Sī. ummagganti pañhāummaggaṃ

--------------------------------------------------------------------------------------------- page187.

Jananato adukkhamasukhavedaniyakammaṃ nāma. Ettha ca kāmāvacaraṃ paṭisandhiyaṃyeva ekantena adukkhamasukhaṃ janeti pavatte iṭṭhārammaṇe sukhampi. Apica sukhavedaniyakammaṃ paṭisandhipavattivasena vattati, tathā adukkhamasukhavedaniyaṃ, dukkhavedaniyaṃ pavattivaseneva pavattati. Etassa pana vasena sabbaṃ pavattivaseneva vattati. Etassa bhagavāti thero tathāgatena mahākammavibhaṅgakathanatthaṃ ālayo dassito, tathāgataṃ yācitvā mahākammavibhaṅgañāṇaṃ bhikkhusaṃghassa pākaṭaṃ karissāmīti cintetvā anusandhikusalatāya evamāha. Tattha mahākammavibhaṅganti mahākammavibhajanaṃ. 1- Katame cattāro idhānanda ekacco puggalo .pe. Nirayaṃ upapajjatīti idaṃ mahākammavibhaṅgañāṇabhājanaṃ, mahākammavibhaṅgañāṇabhājanatthāya pana mātikāṭṭhapanaṃ. [301] Idhānanda ekacco samaṇo vāti pāṭiyekko anusandhi. Idañhi bhagavā "dibbacakkhukā samaṇabrāhmaṇā idaṃ ārammaṇaṃ katvā imaṃ paccayaṃ labhitvā idaṃ dassanaṃ gaṇhantī"ti pakāsanatthaṃ ārabhi. Tattha ātappantiādīni pañcapi vīriyasseva nāmāni. Cetosamādhinti dibbacakkhusamādhiṃ. Passatīti "so satto kuhiṃ nibbatto"ti olokento passati. Ye aññathāti ye "dasannaṃ kusalānaṃ kammapathānaṃ pūritattā nirayaṃ upapajjatī"ti jānanti, micchā tesaṃ ñāṇanti vadati. Iminā nayena sabbavāresu attho veditabbo. Viditanti pākaṭaṃ. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā ādiyitvā voharati. [302] Tatrānandāti idampi na mahākammavibhaṅgañāṇassa bhājanaṃ, athakhvassa mātikāṭṭhapanameva. Ettha pana etesaṃ dibbacakkhukānaṃ vacanena ettakā anuññātā ettakā ananuññātāti idaṃ dassitaṃ. Tattha tatrāti tesu catūsu samaṇabrāhmaṇesu. Idamassāti idaṃ vacanaṃ assa. Aññathāti aññenākārena. Iti imesaṃ samaṇabrāhmaṇānaṃ vāde dvīsu ṭhānesu anuññātā, tīsu ananuññātāti evaṃ sabbattha anuññā nānuññā 2- veditabbā. @Footnote: 1 Sī. mahākammavibhattaṃ 2 Ma., ka. anuññātā nānuññātā

--------------------------------------------------------------------------------------------- page188.

[303] Evaṃ dibbacakkhukānaṃ vacanena 1- anuññā ca ananuññā ca dassetvā idāni mahākammavibhaṅgañāṇaṃ vibhajanto tatrānanda yvāyaṃ puggalotiādimāha. Pubbe vāssa taṃ kataṃ hotīti yaṃ iminā dibbacakkhukena kammaṃ karonto diṭṭho, tato pubbe kataṃ, pubbe katenapi hi niraye nibbattati, pacchā katenapi nibbattati, maraṇakāle vā pana "khandho seṭṭho sivo seṭṭho, pitāmaho seṭṭho, issarādīhi vā loko visaṭṭho"tiādinā micchādassanepi nibbattateva. Diṭṭheva dhammeti yaṃ tattha diṭṭhadhammavedanīyaṃ hoti, tassa diṭṭheva dhamme, yaṃ upapajjavedanīyaṃ, tassa upapajjitvā, yaṃ aparāpariyavedanīyaṃ, tassa aparasmiṃ pariyāye vipākaṃ paṭisaṃvedeti. Iti ayaṃ samaṇo vā brāhmaṇo vā ekaṃ kammarāsiṃ ekañca vipākarāsiṃ addasa, sammāsambuddho iminā adiṭṭhe tayo kammarāsī, dve ca vipākarāsī addasa. Iminā pana diṭṭhe ca cattāro kammarāsī tayo ca vipākarāsī addasa. Imāni sattaṭṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Dutiyavāre dibbacakkhukena kiñci na diṭṭhaṃ, tathāgatena pana tayo kammarāsī, dve ca vipākarāsī diṭṭhāti. Imināpi paccaṭṭhānāni 2- jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Sesavāradvayepi eseva nayo. Abhabbanti bhūtavirahitaṃ akusalaṃ. Abhabbābhāsanti abhabbaṃ ābhāsati abhibhavati paṭibāhatīti attho. Bahukasmiṃ hi akusalakamme āyūhite balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti idaṃ abhabbañceva abhabbābhāsañca 3- kusalaṃ 4- pana āyūhitvā āsanne akusalaṃ 5- kataṃ hoti, taṃ kusalassa 6- vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ abhabbaṃ bhabbābhāsannāma. 7- Bahumhi kusale āyūhitepi balavakammaṃ @Footnote: 1 Ma. ca vasena, cha. vacane 2 Ma. pañcattaṭṭhānāni @3 Sī. idaṃ abhabbaṃ abhabbābhāsaṃ nāma 4 Sī., Ma. akusalaṃ 5 Sī., Ma. kusalaṃ @6 Sī., Ma. akusalassa 7 cha.Ma. bhabbābhāsaṃ

--------------------------------------------------------------------------------------------- page189.

Dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbañceva bhabbābhāsañca. Akusalaṃ 1- pana āyūhitvā āsanne kusalaṃ 2- kataṃ hoti, taṃ akusalassa vipākaṃ paṭibāhitvā attano vipākassa obhāsaṃ karoti, idaṃ bhabbañceva 3- abhabbābhāsañca. Apica upaṭṭhānākārenapettha attho veditabbo. Idaṃ hi vuttaṃ hoti, abhabbato ābhāsati upaṭṭhātīti abhabbābhāsaṃ. Tattha "yvāyaṃ puggalo idha pāṇātipātī"ti ādinā nayena cattāro 4- puggalā vuttā, tesu paṭhamassa kammaṃ abhabbaṃ abhabbābhāsaṃ, taṃ hi akusalattā abhabbaṃ, tassa ca niraye nibbattattā tattha nibbattikāraṇabhūtaṃ akusalaṃ hutvā upaṭṭhāti. Dutiyassa kammaṃ abhabbaṃ bhabbābhāsaṃ, taṃ hi akusalattā abhabbaṃ. Tassa pana sagge nibbattattā aññatitthiyānaṃ sagge nibbattikāraṇabhūtaṃ kusalaṃ hutvā upaṭṭhāti. Itarasmimpi kammadvaye eseva nayo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahākammavibhaṅgasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 10 page 185-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4706&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4706&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=598              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7799              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7686              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7686              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]