ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      7. Saḷāyatanavibhaṅgasuttavaṇṇanā
      [304] Evamme sutanti saḷāyatanavibhaṅgasuttaṃ. Tattha veditabbānīti
savipassanena maggena jānitabbāni. Manopavicārāti vitakkavicāRā. Vitakkuppādako 5-
hi mano idha manoti adhippeto, 6- manassa upavicārāti manopavicāRā.
Sattapadāti vaṭṭavivaṭṭanissitānaṃ sattānaṃ padā. Ettha hi aṭṭhārasa vaṭṭapadā
nāma, aṭṭhārasa vivaṭṭapadā nāma, tepi sahavipassanena maggeneva veditabbā.
Yogācariyānanti hatthiyogādiācārasikkhāpakānaṃ, dametabbadamakānanti attho.
Sesaṃ vibhaṅgeyeva āvibhavissati. Ayamuddesoti idaṃ mātikāṭṭhapanaṃ.
@Footnote: 1 Sī. kusalaṃ            2 Sī. akusalaṃ      3 cha.Ma. bhabbaṃ     4 Ma. abhabbatā
@5 cha.Ma. vitakkuppādakaṃ    6 cha.Ma. adhippetaṃ

--------------------------------------------------------------------------------------------- page190.

[305] Cakkhāyatanādīni visuddhimagge vitthāritāni. Cakkhuviññāṇanti kusalākusalakammavipākato dve cakkhuviññāṇāni. Sesapasādaviññāṇesupi eseva nayo. Imāni pana pañca ṭhapetvā sesaṃ idha manoviññāṇaṃ nāma. Cakkhusamphassoti cakkhumhi samphasso. Cakkhuviññāṇasampayuttasamphassassetaṃ adhivacanaṃ. Sesesupi eseva nayo. Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ disvā. Eseva nayo sabbattha. Somanassaṭṭhāniyanti somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratīti tattha vicārapavattanena upavicarati, vitakko taṃsampayutto cāti iminā nayena aṭṭhārasa vitakkavicārasaṅkhātā manopavicārā veditabbā. Cha somanassūpavicārāti ettha pana somanassena saddhiṃ upavicarantīti somanassūpavicāRā. Sesapadadvayepi eseva nayo. [306] Gehasitānīti kāmaguṇanissitāni. Nekkhammasitānīti vipassanānissitāni. Iṭṭhānanti pariyesitāni. Kantānanti kāmitānaṃ. Manoramānanti mano etesu ramatīti manoramāni, tesaṃ manoramānaṃ. Lokāmisapaṭisaṃyuttānanti taṇhāpaṭisaṃyuttānaṃ. Atītanti paṭiladdhaṃ. Tāva paccuppannaṃ ārabbha somanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi "yathā ahaṃ etarahi iṭṭhārammaṇaṃ anubhavāmi, evaṃ pubbepi anubhavin"ti anussarantassa balavasomanassaṃ uppajjati. Aniccatanti aniccākāraṃ. Vipariṇāmavirāganirodhanti pakativijahanena vipariṇāmaṃ vigacchanena virāgaṃ nirujjhanena nirodhaṃ. Sammappaññāyāti vipassanāpaññāya. Idaṃ vuccati nekkhammasitasomanassanti idaṃ rañño viya attano sirisampattiṃ olokentassa vipassanaṃ paṭṭhapetvā nisinnassa saṅkhārānaṃ bhedaṃ passato saṅkhāragatamhi tikkhe sūre vipassanāñāṇe vahante uppannaṃ somanassaṃ "nekkhammasitaṃ somanassan"ti vuccati. Vuttampi cetaṃ:- "suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno amānusī ratī hoti sammā dhammaṃ vipassato.

--------------------------------------------------------------------------------------------- page191.

Yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amatantaṃ vijānatan"ti. 1- Imānīti imāni chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā nisinnassa uppannāni cha nekkhammanissitāni somanassāni. [307] Atītanti paccuppannaṃ tāva patthetvā alabhantassa domanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi "yathā ahaṃ etarahi iṭṭhārammaṇaṃ patthetvā na labhāmi, evaṃ pubbepi patthetvā na labhin"ti anussarantassa balavadomanassaṃ uppajjati. Anuttaresu vimokkhesūti anuttaravimokkho nāma arahattaṃ, arahatte patthanaṃ ṭhapentassāti attho. Āyatananti arahattāyatanaṃ. Pīhaṃ upaṭṭhāpayatoti patthanaṃ ṭhapentassa. Taṃ panetaṃ panetaṃ patthanaṃ ṭhapentassa uppajjati, iti patthanāmūlakattā "pihaṃ upaṭṭhāpayato"ti vuttaṃ. Imāni cha nekkhammasitāni domanassānīti imāni evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate arahatte pihaṃ upaṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhapetvā ussukkāpetuṃ asakkontassa "imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ arahattaṃ pāpuṇituṃ pāpuṇituṃ nāsakkhin"ti anusocato gāmantapabbhāravāsimahāsivattherassa viya assudhārāpavattanavasena uppannadomanassāni cha nekkhammasitadomanassānīti veditabbāni. Vatthu pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapañhavaṇṇanāyaṃ 2- vitthāritaṃ, icchantena tato gahetabbaṃ. [308] Uppajjati upekkhāti ettha upekkhā nāma aññāṇupekkhā. Anodhijinassāti kilesodhiṃ jinitvā ṭhitattā khīṇāsavo odhijino nāma, tasmā akhīṇāsavassāti attho. Avipākajinassāti etthāpi āyatiṃ vipākaṃ jinittā ṭhitatvā khīṇāsavova vipākajino nāma, tasmā akhīṇāsavassevāti attho. Anādīnavadassāvinoti anādīnavato upaddavato apassantassa. Imā cha gehasitā upekkhāti imā evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake @Footnote: 1 khu. dha. 25/373,374/82 2 su.vi. 2/312

--------------------------------------------------------------------------------------------- page192.

Nilīnamakkhikā viya rūpādīni anativattamānā tattha laggitā hutvā uppannā upekkhā cha gehasitā upekkhāti veditabbā. Rūpaṃ sā nātivattatīti 1- rūpaṃ sā na atikkamati, 2- na tattha nibbidāvasena tiṭṭhati. Imā cha nekkhammasitā upekkhāti imā evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa asamapekkhane asammuyhantassa uppannavipassanāñāṇasampayuttā cha nekkhammasitā upekkhāti veditabbā. [309] Tatra idaṃ nissāya idaṃ pajahathāti tesu chattiṃsasattapadesu aṭṭhārasa nissāya aṭṭhārasa pajahathāti attho. Teneva "tatra bhikkhave yāni cha nekkhammasitānī"tiādimāha. Nissāya āgammāti pavattanavasena nissāya ceva āgamma ca. Evametetaṃ samatikkamo hotīti evaṃ nekkhammasitānaṃ pavattanena gehasitāni atikkantāni nāma honti. Evaṃ sarikkhakeneva sarikkhakaṃ jahāpetvā idāni balavatā dubbalaṃ jahāpento "puna tatra bhikkhave yāni cha nekkhammasitāni somanassānī"tiādimāha. Evaṃ nekkhammasitasomanassehi nekkhammasitadomanassāni, nekkhammasitaupekkhāhi ca nekkhammasitasomanassāni jahāpentena balavatā dubbalappahānaṃ kathitaṃ. Ettha pana ṭhatvā upekkhākathā kathetabbā:- aṭṭhasu hi samāpattīsu paṭhamādīni ca tīṇi jhānāni, suddhasaṅkhāre ca pādake katvā vipassanaṃ āraddhānaṃ catunnaṃ bhikkhūnaṃ pubbabhāgavipassanā somanassasahagatā vā hoti upekkhāsahagatā vā, vuṭṭhānagāminī pana somanassasahagatāva. Catutthajjhānādīni pādakāni katvā vipassanaṃ āraddhānaṃ pañcannaṃ pubbabhāgavipassanā purimasadisāva, vuṭṭhānagāminī pana upekkhāsahagatā hoti. Idaṃ sandhāya "yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahathā"ti vuttaṃ. Na kevalañca evaṃpaṭipannassa bhikkhuno ayaṃ vipassanāya @Footnote: 1 cha.Ma. ativattatīti 2 cha.Ma. anatikkamati

--------------------------------------------------------------------------------------------- page193.

Vedanāvasena visesova 1- hoti, ariyamaggepi pana jhānaṅgabojjhaṅgamaggaṅgānampi viseso hoti. Ko panetaṃ visesaṃ niyameti? keci tāva therā vipassanāpādakajjhānaṃ Niyametīti vadanti, keci vipassanāya ārammaṇabhūtā khandhā niyamentīti vadanti, keci puggalajjhāsayo niyametīti vadanti. Tesampi vāde ayameva pubbabhāge vuṭṭhānagāminīvipassanā niyametīti veditabbā. Vinicchayakathā panettha visuddhimagge saṅkhārupekkhāniddese vuttāva. [310] Nānattāti nānā bahū anekappakāRā. Nānattasitāti nānārammaṇanissitā. Ekattāti ekā. Ekattasitāti ekārammaṇanissitā. Katamā panāyaṃ upekkhāti? heṭṭhā tāva aññāṇupekkhā vuttā, upari Chaḷaṅgupekkhā vakkhati, idha samathaupekkhā, vipassanupekkhāti dve upekkhā gahitā. Tattha yasmā aññāva rūpe upekkhā, aññāva 2- saddādīsu, na hi yā rūpe upekkhā, sā saddādīsu hoti. Rūpe upekkhā ca rūpameva ārammaṇaṃ karoti, na saddādayo. 3- Rūpe upekkhābhāvañca aññā samathaupekkhā 3- paṭhavīkasiṇaṃ ārammaṇaṃ katvā uppajjati, aññā āpokasiṇādīni. Tasmā nānattaṃ 4- nānattasitaṃ 5- vibhajanto atthi bhikkhave upekkhā rūpesūtiādimāha. Yasmā pana dve tīṇi vā ākāsānañcāyatanāni vā viññāṇañcāyatanādīni vā natthi, tasmā ekattaṃ ekattasitaṃ vibhajanto atthi bhikkhave upekkhā ākāsānañcāyatananissitātiādimāha. Tattha ākāsānañcāyatanupekkhā sampayuttavasena ākāsānañcāyatananissitā, ākāsanañcāyatanakkhandhe vipassantassa vipassanupekkhā ārammaṇavasena ākāsānañcāyatananissitā. Sesāsupi eseva nayo. Taṃ pajahathāti ettha arūpāvacarasamāpattiupekkhāya rūpāvacarasamāpattiupekkhaṃ pajahāpeti, arūpāvacaravipassanupekkhāya rūpāvacaravipassanupekkhaṃ. @Footnote: 1 cha.Ma. vedanāviseso 2 Ma. yasmā aññāṇupekkhā aññā @3-3 Sī. rūpe upekhā evañca aññañca, rūpe upekkhā eva ca aññā (?) @4 Sī. nānattā ca, Ma. nānattabhāvaṃ 5 Sī., ka. nānattasitañca

--------------------------------------------------------------------------------------------- page194.

Atammayatanti ettha tammayatā nāma taṇhā, tassā pariyādānato vuṭṭhānagāminī vipassanā atammayatāti vuccati. Taṃ pajahathāti idha vuṭṭhānagāminīvipassanāya arūpāvacarasamāpattiupekkhañca vipassanupekkhañca pajahāpeti. [311] Yadariyoti ye satipaṭṭhāne ariyo sammāsambuddho sevati. Tattha tīsu ṭhānesu satiṃ paṭṭhapento satipaṭṭhāne sevatīti veditabbo. Na sussūsantīti saddahitvā sotuṃ na icchanti. Na aññāti jānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti atikkamitvā. Satthu sāsanāti satthuovādaṃ gahetabbaṃ pūretabbaṃ na maññantīti attho. Na ca attamanoti na sakamano. Ettha ca gehasitadomanassavasena appatīto hotīti na evamattho daṭṭhabbo, appaṭipannakesu pana attamanatākāraṇassa 1- abhāvenetaṃ vuttaṃ. Anavassutoti paṭighaavassavena anavassuto. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Upekkhakoti chaḷaṅgupekkhāya upekkhako. Attamanoti idhāpi gehasitasomanassavasena uppilāvinoti na evamattho daṭṭhabbo. Paṭipannakesu pana anattamanatākāraṇassa 2- abhāvenetaṃ vuttaṃ. Anavassutoti rāgaavassavena anavassuto. [312] Sāritoti damito. Ekaṃyeva disaṃ dhāvatīti anivattitvā dhāvanto ekaṃyeva disaṃ dhāvati, nivattetvā pana aparaṃ dhāvituṃ sakkoti. Aṭṭha disā vidhāvatīti ekapallaṅkena nisinno kāyena anivattitvāva vimokkhavasena ekappahāreneva aṭṭha disā vidhāvati, puratthābhimukho vā dakkhiṇādīsu aññataradisābhimukho vā nisīditvā aṭṭha samāpattiyo samāpajjatiyevāti attho. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya saḷāyatanavibhaṅgasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Ma. anattamanatākāraṇassa 2 Ma. attamanatākāraṇassa


             The Pali Atthakatha in Roman Book 10 page 189-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4813&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4813&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=617              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8028              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7961              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7961              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]