![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
11. Saccavibhaṅgasuttavaṇṇanā [371] Evamme sutanti saccavibhaṅgasuttaṃ. Tattha ācikkhanāti idaṃ dukkhaṃ ariyasaccaṃ nāma .pe. Ayaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ nāmāti. Sesapadesupi eseva nayo. Apicettha paññāpanā nāma dukkhasaccādīnaṃ ṭhapanā. Āsanaṃ ṭhapento hi āsanaṃ paññapetīti vuccati. Paṭṭhapanāti paññāpanā. Vivaraṇāti vivaṭṭakaraṇā. Vibhajanāti vibhāgakiriyā. Uttānīkammanti pākaṭabhāvakaraṇaṃ. Anuggāhakāti āmisasaṅgahena dhammasaṅgahenāti dvīhipi saṅgahehi anuggāhakā. Janetāti 1- janikā mātā. Āpādetāti posetā. Posikamātā viya moggallānoti dīpeti. Janikamātā hi nava vā dasa vā māse loṇambilādīni pariharamānā kucchiyā dārakaṃ dhāretvā kucchito nikkhantaṃ posikamātaraṃ dhātiṃ paṭicchāpeti, sā khīranavanītādīhi dārakaṃ posetvā 2- vaḍḍheti. So vuḍḍhimāgamma yathāsukhaṃ vicarati. Evameva sāriputto attano vā paresaṃ vā santike pabbajite dvīhi saṅgahehi saṅgaṇhanto gilāne paṭijagganto kammaṭṭhāne yojetvā sotāpannabhāvaṃ ñatvā apāyabhayehi vuṭṭhitakālato paṭṭhāya "idāni paccattapurisakārena uparimagge nibbattessantī"ti tesu anapekkho hutvā aññe nave nave ovadati. Mahāmoggallānopi attano vā paresaṃ vā santike pabbajite tatheva saṅgaṇhitvā kammaṭṭhāne yojetvā heṭṭhā tīṇi phalāni pattesupi anapekkhataṃ na āpajjati. Kasmā? evaṃ kirassa hoti:- vuttaṃ bhagavatā "seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti .pe. Appamattakampi muttaṃ, kheḷo, pubbo, lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ bhikkhave appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghāṭamattampīti. 3- Tasmā yāva arahattaṃ na pāpuṇanti, tāva tesu anapekkhataṃ anāpajjitvā arahattaṃ pattesuyeva āpajjati. Tenāha bhagavā "seyyathāpi bhikkhave janetā evaṃ sāriputto. Seyyathāpi jātassa āpādetā evaṃ moggallāno. Sāriputto bhikkhave sotāpattiphale vineti, moggallāno uttamatthe"ti. Pahotīti sakkoti. @Footnote: 1 Sī. janettīti 2 Sī. pāyetvā 3 aṅ. ekaka. 20/320-321/36 Dukkhe ñāṇanti savanasammasanapaṭivedhañāṇaṃ, tathā dukkhasamudaye. Dukkhanirodhe savanapaṭivedhañāṇaṃ vaṭṭati, tathā dukkhanirodhagāminiyā paṭipadāya. Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā, kāmavivittante uppannoti vā nekkhammasaṅkapPo. Sesapadadvayepi eseva nayo. Sabbepi cete pubbabhāge nānācittesu, maggakkhaṇe ekacitte labbhanti. Tatra hi micchāsaṅkappacetanāya samugghātako ekova saṅkappo labbhati, na nānā labbhati. Sammāvācādayopi pubbabhāge nānācittesu, vuttanayeneva maggakkhaṇe ekacitte labbhanti. Ayamettha saṅkhepo, vitthārena pana saccakathāvisuddhimagge ca sammādiṭṭhisutte 1- ca vuttāyevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya saccavibhaṅgasuttavaṇṇanā niṭṭhitā. ----------------The Pali Atthakatha in Roman Book 10 page 223-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5671 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5671 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=698 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9020 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8962 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8962 Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]