ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                          5. Saḷāyatanavagga
                     1. Anāthapiṇḍikovādasuttavaṇṇanā
     [383] Evamme sutanti anāthapiṇḍikovādasuttaṃ. Tattha bāḷhagilānoti
adhimattagilāno maraṇaseyyaṃ upagato. Āmantesīti gahapatissa kira yāva pādā
vahiṃsu, tāva divase sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā buddhupaṭṭhānaṃ akhaṇḍaṃ
akāsi. Yattakaṃ cassa satthu upaṭṭhānaṃ ahosi, tattakaṃyeva mahātherānaṃ. So
ajja gamanapādassa pacchinnattā anuṭṭhānaseyyaṃ upagato sāsanaṃ pesetukāmo
aññataraṃ purisaṃ āmantesi. Tenupasaṅkamīti bhagavantaṃ āpucchitvā
sūriyatthaṅgamanavelāya upasaṅkami.
     [384] Paṭikkamantīti osakkanti, tanukā bhavanti. Abhikkamantīti
abhivaḍḍhanti ottharanti, balavatiyo honti.
     Abhikkamosānaṃ paññāyati no paṭikkamoti yasmiṃ hi samaye māraṇantikā
vedanā uppajjati, uparivāte jalitaggi  viya hoti, yāva usmā na pariyādiyati,
tāva mahatāpi  upakkamena na sakkā vūpasametuṃ, usmāya pana pariyādinnāya
vūpasamati.
     [385] Athāyasmā  sāriputto cintesi "ayaṃ mahāseṭṭhissa vedanā
māraṇantikā, na sakkā paṭibāhituṃ, avasesā kathā niratthakā, dhammakathamassa
kathessāmī"ti. Atha naṃ taṃ kathento tasmā tihātiādimāha. Tattha tasmāti
yasmā cakkhuṃ tīhi gāhehi gaṇhanto uppannaṃ māraṇantikaṃ vedanaṃ paṭibāhituṃ
samattho nāma natthi, tasmā. Na cakkhuṃ upādiyissāmīti cakkhuṃ tīhi gāhehi  na
gaṇhissāmi. Na ca me cakkhunissitanti 1- viññāṇañcāpi  me cakkhunissitaṃ na
bhavissati. Na rūpanti heṭṭhā āyatanarūpaṃ kathitaṃ, imasmiṃ ṭhāne sabbampi
kāmabhavarūpaṃ kathento evamāha.
@Footnote: 1 cha.Ma. cakkhunissitaṃ viññāṇanti
     [386] Na idhalokanti vasanaṭṭhānaṃ vā ghāsacchādanaṃ vā na
upādiyissāmīti attho. Idaṃ hi paccayesu aparitassanatthaṃ kathitaṃ. Na paralokanti
ettha pana manussalokaṃ ṭhapetvā sesā paralokā nāma. Idaṃ "asukadevaloke
nibbattitvā asukaṭṭhāne bhavissāmi, idaṃ nāma khādissāmi bhuñjissāmi
nivāsessāmi pārupissāmī"ti evarūpāya paritassanāya pahānatthaṃ vuttaṃ. Tampi na
upādiyissāmi, na ca me tannissitaṃ viññāṇaṃ bhavissatīti evaṃ tīhi gāhehi
parimocetvā thero desanaṃ arahattanikūṭena niṭṭhapesi.
     [387] Olīyasīti attano sampattiṃ disvā ārammaṇesu bajjhasi
allīyasīti. Iti āyasmā ānando "ayampi nāma gahapati evaṃ saddho pasanno
maraṇabhayassa bhāyati, añño ko na bhāyissatī"ti maññamāno tassa gāḷhaṃ
katvā ovādaṃ dento evamāha. Na ca me evarūpī dhammīkathā sutapubbāti
ayaṃ upāsako "satthu santikāpi me evarūpī dhammakathā na sutapubbā"ti vadati,
kiṃ satthā evarūpiṃ sukhumaṃ gambhīrakathaṃ na kathetīti. No  na katheti, evaṃ pana cha
ajjhattikāni āyatanāni cha bāhirāni cha viññāṇakāye cha phassakāye cha
vedanākāye cha dhātuyo pañcakkhandhe cattāro arūpe idhalokaparalokaṃ dassetvā
diṭṭhasutamutaviññātavasena arahatte pakkhipitvā kathitakathā etena na sutapubbā,
tasmā evaṃ vadati.
     Apicāyaṃ upāsako dānādhimutto dānābhirato buddhānaṃ santikaṃ gacchanto
tucchahattho na gatapubbo. Purebhattaṃ gacchanto yāgukhajjakādīni gāhāpetvā
gacchati, pacchābhattaṃ sappimadhuphāṇitādīni. Tasmiṃ asati vālikaṃ gāhāpetvā
gandhakuṭipariveṇe okirāpeti, dānaṃ datvā sīlaṃ rakkhitvā gehaṃ gato.
Bodhisattagatiko kiresa upāsako, tasmā bhagavā catuvīsati saṃvaccharāni upāsakassa
yebhuyyena dānakathameva kathesi "upāsaka idaṃ dānaṃ nāma bodhisattānaṃ gatamaggo,
mayhampi gatamaggo, mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni dānaṃ
dinnaṃ, tvaṃ me gatamaggameva anugacchasī"ti. Dhammasenāpatiādayo mahāsāvakāpi
Attano attano santikaṃ āgatakāle dānakathamevassa kathenti. Tenevāha
na kho gahapati gihīnaṃ odātavasanānaṃ evarūpī dhammīkathā paṭibhātīti. Idaṃ
vuttaṃ hoti:- gahapati gihīnaṃ nāma khettavatthuhiraññadāsīdāsaputtabhariyādīsu tibbo
ālayo tibbaṃ nikantipariyuṭṭhānaṃ, tesaṃ "ettha ālayo na kātabbo, nikanti
na kātabbā"ti kathā na paṭibhāti na ruccatīti.
     Yena bhagavā tenupasaṅkamīti kasmā upasaṅkami? tusitabhavane kirassa
Nibbattamattakasseva tigāvutappamāṇaṃ suvaṇṇakkhandhaṃ viya vijjotamānaṃ attabhāvaṃ
uyyānavimānādisampattiṃ ca disvā "mahatī ayaṃ mayhaṃ sampatti, kiṃ nu kho me
manussapathe kammaṃ katan"ti olokento tīsu ratanesu adhikāraṃ disvā cintesi
"pamādaṭṭhānamidaṃ devattaṃ nāma, imāya hi me sampattiyā modamānassa
satisammosopi siyā, handāhaṃ gantvā mama jetavanassa ceva bhikkhusaṃghassa ca
tathāgatassa ca ariyamaggassa ca sāriputtattherassa ca vaṇṇaṃ kathetvā tato
āgantvā sampattiṃ anubhavissāmī"ti. So tathā akāsi. Taṃ dassetuṃ atha kho
anāthapiṇḍikotiādi vuttaṃ.
     Tattha isisaṃghanisevitanti bhikkhusaṃghanisevitaṃ. Evaṃ paṭhamagāthāya jetavanassa
vaṇṇaṃ kathetvā idāni ariyamaggassa vaṇṇaṃ kathento kammaṃ vijjā cātiādimāha.
Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhiko
dhammo. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā
vijjāti diṭṭhisaṅkapPo. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā.
Jīvitamuttamanti etasmiṃ  sīle patiṭṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā
sujjhantīti etena aṭṭhaṅgikena maggena sattā visujjhanti.
     Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso
vicine dhammanti upāyena samādhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti
evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena
pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu
visujjhati.
     Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha.
Tattha sāriputtovāti avadhāraṇavacanaṃ. Etehi paññādīhi sāriputtova seyyoti
vadati. Upasamenāti kilesaupasamena. Pāraṅgatoti nibbānaṃ gato. Yo koci
nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma
atthīti vadati. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   anāthapiṇḍikovādasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 10 page 234-237. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5954              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5954              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=720              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9280              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9280              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]