![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Channovādasuttavaṇṇanā [389] Evamme sutanti channovādasuttaṃ. Tattha channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantatthero. Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhānaṃ nāma buddhavaṇṇitaṃ, tasmā evamāha. Satthanti jīvitahārakasatthaṃ nāma. Nāvakaṅkhāmīti na icchāmi. [390] Anupavajjanti anuppattikaṃ appaṭisandhikaṃ. [391] Etaṃ manantiādīni taṇhāmānadiṭṭhigāhavasena vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama nesohamasmi na me so samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi. [393] Tasmāti yasmā māraṇantikavedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā. Puthujjano āyasmā, tena idampi manasikarohīti dīpeti. Niccakappanti niccakālaṃ. Nissitassāti taṇhādiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Natīti taṇhānati. Natiyā asatīti bhavatthāya ālayanikantipariyuṭṭhānesu asati. Āgatigati na hotīti paṭisandhivasena āgati nāma na hoti, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti nevidha loke. Na paraloke, na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ pacchedo parivaṭumabhāvo 1- hoti. Ayameva hi ettha attho. Ye pana "na ubhayamantarenā"ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ uttaraṃ heṭṭhā vuttameva. [394] Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, kaṇṭhanāḷiṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tameva byākaraṇaṃ gahetvā kathesi. Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero "bhante evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī"ti pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākaṭo ahosi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya channovādasuttavaṇṇanā niṭṭhitā. -----------------The Pali Atthakatha in Roman Book 10 page 237-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6037 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6037 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=741 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9525 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9481 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9481 Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]