ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       3. Puṇṇovādasuttavaṇṇanā
     [395] Evamme sutanti puṇṇovādasuttaṃ. Tattha paṭisallānāti ekībhāvā.
Tañceti taṃ cakkhuñceva rūpañca. Nandīsamudayā dukkhasamudayoti nandiyā taṇhāya
samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu dukkhaṃ samudayoti
dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho
maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā
ca tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ
@Footnote: 1 ka. pārimavaṭumabhāvo

--------------------------------------------------------------------------------------------- page239.

Arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā ca tvantiādimāha. [396] Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā. Akkosissantīti dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti kiṃ samaṇo nāma tvaṃ, idañca idañca te karissāmāti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati. Daṇḍenāti catuhatthena daṇḍena vā ghaṭikamuggarena vā. Satthenāti ekatodhārādinā. Satthahārakaṃ pariyesantīti jīvitahārakaṃ satthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ. "saccena danto damasā upeto, vedantagū vusitabrahmacariyo"ti 1- ettha hi indriyasaṃvaro damoti vutto. "yadi saccā damā cāgā, khantyā bhiyyodha vijjatī"ti 2- ettha paññā damoti vuttā. "dānena damena saṃyamena saccavajjenā"ti 3- ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbā. Upasamoti tasseva vevacanaṃ. [397] Atha kho āyasmā puṇṇoti ko panesa puṇṇo, kasmā panettha gantukāmo ahosīti. Sunāparantavāsiko eva eso, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi. Tatrāyaṃ anupubbikathā:- sunāparantaraṭṭhe kira ekasmiṃ vāṇijakagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā jeṭṭhabhātiko pañca sakaṭasatāni gahetvā janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā jetavanassa nātidūre sakaṭasatthaṃ nivāsetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi. @Footnote: 1 saṃ.sa. 15/195/201, khu.su. 25/468/422 2 saṃ.sa. 15/246/259, khu.su. 25/191/370 @3 dī.Sī. 9/065/53, Ma.Ma. 13/226/200

--------------------------------------------------------------------------------------------- page240.

Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho yena dhammo yena saṃgho, tanninnā tappoṇā tappabbhārā hutvā dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā "kahaṃ ime gacchantī"ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ ayya na jānāsi, loke buddhadhammasaṃgharatanāni nāma uppannāni, iccesa mahājano satthu santike dhammakathaṃ sotuṃ gacchatīti. Tassa buddhoti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Atha attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase maṇḍapaṃ kāretvā āsanāni paññapetvā buddhappamukhassa saṃghassa mahādānaṃ datvā bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā ettakaṃ bhaṇḍaṃ vissajjitaṃ, ettakaṃ na vissajjitaṃ sabbaṃ ācikkhitvā "imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī"ti sabbaṃ niyyātetvā satthu santike pabbajitvā kammaṭṭhānaparāyano ahosi. Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi "ayaṃ janapado mayhaṃ asappāyo, yannūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaṭṭhānameva gaccheyyan"ti. Atha pubbaṇhasamaye piṇḍāya caritvā sāyanhasamaye paṭisallānā vuṭṭhahitvā bhagavantaṃ upasaṅkamitvā kammaṭṭhānaṃ kathāpetvā satta sīhanāde naditvā pakkāmi. Tena vuttaṃ "atha kho āyasmā puṇṇo .pe. Viharatī"ti. Kattha panāyaṃ vihāsīti. Catūsu ṭhānesu vihāsi, sunāparantaraṭṭhaṃ tāva pavisitvā ambahaṭṭhapabbate 1- nāma pavisitvā vāṇijagāmaṃ piṇḍāya pāvisi. @Footnote: 1 cha.Ma. ajjuhatthapabbate

--------------------------------------------------------------------------------------------- page241.

Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā "bhante aññattha agantvā idheva vasathā"ti paṭiññaṃ kāretvā tattheva vasāpesi. Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, taṃ koci caṅkamituṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Thero "kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū"ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi. Tato mātulagiriṃ nāma agamāsi. Tattha sakuṇasaṅgho ussanno, rattiñca divā ca saddo ekabaddhova ahosi. Thero idaṃ ṭhānaṃ aphāsukanti tato makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro nāccāsanno gamanāgamanasampanno vivitto appasaddo, thero idaṃ ṭhānaṃ phāsukanti tattha rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi. Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijakasatāni parasamuddaṃ gacchāmāti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā therassa santike sikkhāpadāni gahetvā vanditvā gacchanto "bhante mahāsamuddo nāma appameyyo anekantarāyo amhe āvajjeyyāthā"ti vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā pātarāsaṃ karissāmāti dīpake otiṇṇā. Tasmiṃ dīpake 1- aññaṃ kiñci natthi, candanavanameva ahosi. Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha "bho mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati, hāretabbakayuttaṃ bhaṇḍaṃ hāretvā candanassa pūremā"ti. Te tathā kariṃsu. Candanavane adhivatthā amanussā kujjhitvā "imehi amhākaṃ candanavanaṃ nāsitaṃ, ghātessāma ne"ti cintetvā "idheva @Footnote: 1 cha.Ma. dīpe

--------------------------------------------------------------------------------------------- page242.

Ghātitesu sabbaṃ vanaṃ ekaṃ kuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdāpessāmā"ti āhaṃsu. Atha tesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppādikaṃ uṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatā namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko "mayhaṃ bhātā avassayo hotū"ti therassa namassamāno aṭṭhāsi. Theropi kira tasmiṃyeva khaṇe āvajjitvā tasaṃ byasanuppattiṃ ñatvā vehāsaṃ uppatitvā abhimukhe aṭṭhāsi. Amanussā theraṃ disvā "ayyo puṇṇatthero etī"ti pakkamiṃsu, uppādikaṃ sannisīdi. Thero mā bhāyathāti te assāsetvā "kahaṃ gantukāmatthā"ti pucchi. Bhante amhākaṃ sakaṭṭhānameva gacchāmāti āhaṃsu. Thero nāvaṃ phale akkamitvā "etesaṃ icchitaṭṭhānaṃ gacchatū"ti adhiṭṭhāsi, vāṇijā sakaṭṭhānaṃ gantvā taṃ pavuttiṃ puttadārassa ārocetvā "etha theraṃ saraṇaṃ gacchāmā"ti pañcasatā attano pañcamātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassekaṃ koṭṭhāsaṃ katvā "ayaṃ bhante tumhākaṃ koṭṭhāso"ti āhaṃsu. Thero "mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi, satthā pana tumhehi diṭṭhapubbo"ti. Na diṭṭhapubbo bhanteti. Tena hi iminā satthu maṇḍalamāḷaṃ karotha, evaṃ satthāraṃ passissathāti. Te sādhu bhanteti tena ca koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu. Satthāpi kira āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ obhāsaṃ disvā "mahesakkhā devatā atthī"ti saññaṃ kariṃsu. Upāsakā maṇḍalamālañca bhikkhusaṃghassa ca senāsanāni niṭṭhapetvā dānasambhāraṃ sajjetvā "kataṃ bhante amhehi attano kiccaṃ, satthāraṃ pakkosathāti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ patvā "bhante bāṇijagāmavāsino tumhe daṭṭhukāmā, tesaṃ anukampaṃ karothā"ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero bhagavato adhivāsanaṃ viditvā sakaṭṭhānameva paccāgato.

--------------------------------------------------------------------------------------------- page243.

Bhagavāpi ānandattheraṃ āmantesi "ānanda sveva sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī"ti. Thero sādhu bhanteti bhikkhusaṃghassa ārocetvā na piṇḍāya nabhacārikā 1- bhikkhū salākaṃ gaṇhantūti āha. Taṃ divasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi "sveva kira satthā āgamissatī"ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā phalasamāpattiṃ appetvā nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhamahosi. So kiṃ idanti āvajjetvā satthu sunāparantagamanaṃ disvā vissukammaṃ 2- āmantesi "tāta ajja bhagavā timattāni 3- yojanasatāni piṇḍācāraṃ karissati, pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhakamatthake gamanasajjāni katvā ṭhapehī"ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni. Satthā gandhakuṭito nikkhamma paṭipāṭiyā ṭhapitakūṭāgāresu varakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāraṃ gantvā nisinnā ahesuṃ. Ekaṃ tucchakūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppatiṃsu. Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. 4- Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvāva vasati, abbhantare cassa antocāṭiyaṃ padīpo viya arahattassa upanissayo jalati. Taṃ disvā dhammassa kathessāmīti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi, maggenevāssa abhiññā āgatā, ehibhikkhu hutvā iddhimayapattacīvaradharo kūṭāgāraṃ pāvisi. Bhagavā kūṭāgāragatehi pañcabhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā kūṭāgārāni adissamānakāni katvā vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ @Footnote: 1 Ma. na piṇḍacārikā 2 Ma. visukammaṃ, cha. vissakammaṃ 3 Ma. tiṃsamattāni @4 Sī.,Ma. ṭhapetvā

--------------------------------------------------------------------------------------------- page244.

Pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭipassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi, mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi. Satthā mahājanassa saṅgahatthaṃ katipāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Tattha katipāhaṃ vasitvā vāṇijagāme piṇḍāya caritvā "tvaṃ idheva vasāhī"ti puṇṇattheraṃ nivattetvā antarena nimmadānadī 1- nāma atthi, tassā tīraṃ agamāsi. Nimmadānāgarājā 2- satthu paccuggamanaṃ katvā nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami, so "mayhaṃ bhante paricaritabbaṃ dethā"ti yāci, bhagavā nimmadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pithīyati, 3- gatāsu vivarīyati, 4- mahāsakkārappattaṃ ahosi. Satthā tato nikkhamma saccabandhapabbataṃ gantvā saccabandhaṃ āha "tayā mahājano apāyamagge otārito, tvaṃ idheva visatvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge patiṭṭhāpehī"ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi, tato jetavanameva gato. Etamatthaṃ sandhāya tenevantaravassenātiādi vuttaṃ. Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā bahūni gandhakaṭṭhāni samodhānetvā sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa āḷāhane ṭhitabhikkhū. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya puṇṇovādasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 cha.Ma. antare nammadānadī 2 cha.Ma. nammadā....evamuparipi 3 cha.Ma. pidhīyati @4 Ma. dissata


             The Pali Atthakatha in Roman Book 10 page 238-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6071&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6071&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=754              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=9641              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=9609              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=9609              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]