ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page249.

5. Rāhulovādasuttavaṇṇanā [416] Evamme sutanti rāhulovādasuttaṃ. 1- Tattha vimuttiparipācanīyāti vimuttiṃ paripācentīti vimuttiparipācanīyā. Dhammāti paṇṇarasa dhammā. Te saddhindriyādīnaṃ visuddhikāraṇavasena veditabbā. Vuttaṃ hetaṃ:- "assaddhe puggale parivajjayato saddhe puggale sevato bhajato payirupāsato pasādanīye suttante paccavekkhato imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato āraddhavīriye puggale sevato bhajato payirupāsato sammappadhāne paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatipuggale parivajjayato upaṭṭhitassati puggale sevato bhajato payirupāsato satipaṭṭhāne paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati. Asamāhite puggale parivajjayato samāhite puggale sevato bhajato payirupāsato jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato paññavante puggale sevato bhajato payirupāsato gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato pañca puggale sevato bhajato payirupāsato suttantakkhandhe paccavekkhato imehi paṇṇarasahi ākārehi imāni pañcindriyāni visujjhantī"ti. 2- Aparepi paṇṇarasadhammā vimuttiparipācanīyā:- saddhādīni pañcimāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañcadhammāti. Kāya pana velāya bhagavato etadahosīti. Paccūsasamaye lokaṃ volokentassa. [419] Anekānaṃ devatāsahassānanti 3- āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ @Footnote: 1 cūḷarāhulovādasuttanti pāḷiyaṃ 2 khu. paṭi. 31/184/214 @3 Sī., ka. anekāni devatāsahassānīti

--------------------------------------------------------------------------------------------- page250.

Paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāyeva. Tāsu pana kāci bhūmaṭṭhakā devatā, kāci antalikkhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke nibbattā, imasmiṃ pana divase sabbā ekaṭṭhāne andhavanasmiññeva sannipatitā. Dhammacakkhunti upāliovāda 1- dīghanakhasuttesu 2- (3)- paṭhamamaggo dhammacakkhunti vutto, brahmāyusutte 4- tīṇi phalāni, imasmiṃ sutte cattāro maggā cattāri ca phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya rāhulovādasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 10 page 249-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6333&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6333&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=795              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10064              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10064              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]