ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                         6. Chachakkasuttavaṇṇanā
     [420] Evamme sutanti chachakkasuttaṃ. Tattha ādikalyāṇanti ādimhi
kalyāṇaṃ bhaddakaṃ niddosaṃ katvā desessāmi. Majjhapariyosānesupi eseva nayo.
Iti bhagavā ariyavaṃsaṃ navahi, mahāsatipaṭṭhānaṃ sattahi, mahāassapuraṃ sattahi padehi
thomesi, imaṃ pana suttaṃ navahi padehi thomesi.
     Veditabbānīti saha vipassanāmaggena jānitabbāni. Manāyatanena
tebhūmakacittameva kathitaṃ, dhammāyatanena bahiddhā tebhūmakadhammā ca, manoviññāṇeneva
ṭhapetvā dvipañcaviññāṇāni sesaṃ bāvīsatividhaṃ lokiyavipākacittaṃ. Phassavedanā
yathāvuttavipākaviññāṇasampayuttāva. Taṇhāti vipākavedanāpaccayā javanakkhaṇe
uppannataṇhā.
     [422] Cakkhu attāti pāṭiyekko anusandhi. Heṭṭhā kathitānaṃ hi dvinnaṃ
saccānaṃ anattabhāvadassanatthaṃ ayaṃ desanā āraddhā. Tatta na upapajjatīti na
yujjati. Vetīti vigacchati nirujjhati.
@Footnote: 1 Ma.Ma. 13/69/46  2 Ma.Ma. 13/206/182   3 Ma. (āsivisūpamasuttesu)
@4 Ma.Ma. 13/395/378
     [424] Ayaṃ kho pana bhikkhaveti ayampi pāṭiyekko anusandhi. Ayaṃ hi
desanā tiṇṇaṃ gāhānaṃ vasena vaṭṭaṃ dassetuṃ āraddhā. Dukkhaṃ samudayoti dvinnaṃ
saccānaṃ vasena vaṭṭaṃ dassetuntipi vadantiyeva. Etaṃ mamātiādīsu
taṇhāmānadiṭṭhigāhāva veditabbā. Samanupassatīti gāhattayavasena passati.
     Evaṃ vaṭṭaṃ dassetvā idāni tiṇṇaṃ gāhānaṃ paṭipakkhavasena, nirodho
maggoti imesaṃ vā dvinnaṃ saccānaṃ vasena vivaṭṭaṃ dassetuṃ ayaṃ kho panātiādimāha.
Netaṃ mamātiādīni taṇhādīnaṃ paṭisedhavacanāni. Samanupassatīti aniccaṃ dukkhaṃ
anattāti passati.
     [425] Evaṃ vivaṭṭaṃ dassetvā idāni tiṇṇaṃ anusayānaṃ vasena puna vaṭṭaṃ
dassetuṃ cakkhuñca bhikkhavetiādimāha. Tattha abhinandatītiādīni taṇhādiṭṭhivaseneva
vuttāni. Anusetīti appahīno hoti. Dukkhassāti vaṭṭadukkhakilesadukkhassa.
     [426] Evaṃ tiṇṇaṃ anusayānaṃ vasena vaṭṭaṃ kathetvā idāni tesaṃ
paṭikkhepavasena vivaṭṭaṃ dassento puna cakkhuñcātiādimāha. Avijjaṃ pahāyāti
vaṭṭamūlikaṃ avijjaṃ pajahitvā vijjanti arahattamaggavijjaṃ uppādetvā.
     [427] Ṭhānametaṃ vijjatīti ettakeneva kathāmaggena vaṭṭavivaṭṭavasena
desanaṃ matthakaṃ pāpetvā puna tadeva sampiṇdetvā dassento evaṃ passaṃ
bhikkhavetiādimāha. Saṭṭhimattānaṃ bhikkhūnanti  ettha anacchariyametaṃ, yaṃ sayameva
tathāgate desente saṭṭhi bhikkhū arahattaṃ pattā. Imaṃ hi suttaṃ dhammasenāpatimhi
kathentepi saṭṭhi bhikkhū arahattaṃ pattā, mahāmoggallāne kathentepi, asītimahātheresu
kathentesupi pattā eva. Etampi  anacchariyaṃ. Mahābhiññappattā hi te sāvakā.
     Aparabhāge pana tāmbapaṇṇidīpe māleyyadevatthero 1-  nāma heṭṭhā
lohapāsāde imaṃ suttaṃ kathesi. Tadāpi saṭṭhi bhikkhū arahattaṃ pattā. Yathā ca
lohapāsāde evaṃ thero mahāmaṇḍapepi imaṃ suttaṃ kathesi. Mahāvihārā nikkhamitvā
pana cetiyapabbataṃ gato, tatthāpi  kathesi. Tato sākiyavaṅkavihāre, 2- kūṭālivihāre,
@Footnote: 1 Sī. maliyadevatthero         2 Ma.  sākiyacaṅkavihāre, cha. sākiyavaṃsavihāre
Antarasobbhe, muttaṅgaṇe, 1- pātakapabbate, 2- pācinagharake, dīghavāpiyaṃ, lokandare,
nomaṇḍalatale 3- kathesi. Tesupi ṭhānesu saṭṭhi saṭṭhi bhikkhū arahattaṃ pattā.
Tato  nikkhamitvā pana thero cittalapabbataṃ gato. Tadā ca cittalapabbatavihāre
atirekasaṭṭhivasso mahāthero, pokkharaṇiyaṃ kuruvakatitthaṃ nāma paṭicchannaṭṭhānaṃ
atthi, tattha thero nhāyissāmīti otiṇṇo. Devatthero tassa santikaṃ gantvā
nhāpemi bhanteti āha. Thero paṭisanthāreneva "māleyyadevo nāma atthīti vadanti,
so ayaṃ bhavissatī"ti ñatvā tvaṃ devoti āha. Āma bhanteti. Saṭṭhivassasaddhānaṃ me
āvuso koci sarīraṃ hatthena phusituṃ nāma na labhati, tvaṃ pana nhāpehīti
uttaritvā tīre nisīdi.
     Thero sabbampi hatthapādādiparikammaṃ katvā mahātheraṃ  nhāpesi.
Taṃdivasañca dhammassavanadivaso hoti. Atha mahāthero "deva amhākaṃ dhammadānaṃ
dātuṃ vaṭṭatī"ti āha. Thero sādhu bhanteti sampaṭicchi. Atthaṅgate sūriye
dhammassavanaṃ ghosesuṃ. Atikkantasaṭṭhivassāva saṭṭhi mahātherā dhammassavanatthaṃ
āgamiṃsu. Devatthero sarabhāṇāvasāne imaṃ suttaṃ ārabhi, suttantapariyosāne
saṭṭhi mahātherā arahattaṃ pāpuṇiṃsu. Tato tissamahāvihāraṃ gantvā kathesi,
tasmimpi saṭṭhi theRā. Tato nāgamahāvihāre kāḷakacchagāme kathesi, tasmimpi
saṭṭhi theRā. Tato kalyāṇiṃ gantvā tattha cātuddase heṭṭhāpāsāde kathesi,
tasmimpi saṭṭhi theRā. Uposathadivase uparipāsāde kathesi, tasmimpi saṭṭhi therāti
evaṃ devatthereyeva idaṃ suttaṃ kathente saṭṭhiṭṭhānesu saṭṭhi  saṭṭhi janā
arahattaṃ pattā.
     Ambilakāḷakavihāre pana tipiṭakacūḷanāgatthere imaṃ suttaṃ kathente
manussaparisā gāvutaṃ ahosi, devaparisā yojanikā. Suttapariyosāne sahassabhikkhū
arahattaṃ pattā, devesu pana gato tato ekekova 4- puthujjano ahosīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       chachakkasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. mutiṅgaṇe   2 Ma. hitaṅkapabbate   3 Sī. gameṇḍavāle    4 ṭīkā. ekova



             The Pali Atthakatha in Roman Book 10 page 250-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6371              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6371              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=810              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10161              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10161              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]