ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                         6. Chachakkasuttavaṇṇanā
     [420] Evamme sutanti chachakkasuttaṃ. Tattha ādikalyāṇanti ādimhi
kalyāṇaṃ bhaddakaṃ niddosaṃ katvā desessāmi. Majjhapariyosānesupi eseva nayo.
Iti bhagavā ariyavaṃsaṃ navahi, mahāsatipaṭṭhānaṃ sattahi, mahāassapuraṃ sattahi padehi
thomesi, imaṃ pana suttaṃ navahi padehi thomesi.
     Veditabbānīti saha vipassanāmaggena jānitabbāni. Manāyatanena
tebhūmakacittameva kathitaṃ, dhammāyatanena bahiddhā tebhūmakadhammā ca, manoviññāṇeneva
ṭhapetvā dvipañcaviññāṇāni sesaṃ bāvīsatividhaṃ lokiyavipākacittaṃ. Phassavedanā
yathāvuttavipākaviññāṇasampayuttāva. Taṇhāti vipākavedanāpaccayā javanakkhaṇe
uppannataṇhā.
     [422] Cakkhu attāti pāṭiyekko anusandhi. Heṭṭhā kathitānaṃ hi dvinnaṃ
saccānaṃ anattabhāvadassanatthaṃ ayaṃ desanā āraddhā. Tatta na upapajjatīti na
yujjati. Vetīti vigacchati nirujjhati.
@Footnote: 1 Ma.Ma. 13/69/46  2 Ma.Ma. 13/206/182   3 Ma. (āsivisūpamasuttesu)
@4 Ma.Ma. 13/395/378

--------------------------------------------------------------------------------------------- page251.

[424] Ayaṃ kho pana bhikkhaveti ayampi pāṭiyekko anusandhi. Ayaṃ hi desanā tiṇṇaṃ gāhānaṃ vasena vaṭṭaṃ dassetuṃ āraddhā. Dukkhaṃ samudayoti dvinnaṃ saccānaṃ vasena vaṭṭaṃ dassetuntipi vadantiyeva. Etaṃ mamātiādīsu taṇhāmānadiṭṭhigāhāva veditabbā. Samanupassatīti gāhattayavasena passati. Evaṃ vaṭṭaṃ dassetvā idāni tiṇṇaṃ gāhānaṃ paṭipakkhavasena, nirodho maggoti imesaṃ vā dvinnaṃ saccānaṃ vasena vivaṭṭaṃ dassetuṃ ayaṃ kho panātiādimāha. Netaṃ mamātiādīni taṇhādīnaṃ paṭisedhavacanāni. Samanupassatīti aniccaṃ dukkhaṃ anattāti passati. [425] Evaṃ vivaṭṭaṃ dassetvā idāni tiṇṇaṃ anusayānaṃ vasena puna vaṭṭaṃ dassetuṃ cakkhuñca bhikkhavetiādimāha. Tattha abhinandatītiādīni taṇhādiṭṭhivaseneva vuttāni. Anusetīti appahīno hoti. Dukkhassāti vaṭṭadukkhakilesadukkhassa. [426] Evaṃ tiṇṇaṃ anusayānaṃ vasena vaṭṭaṃ kathetvā idāni tesaṃ paṭikkhepavasena vivaṭṭaṃ dassento puna cakkhuñcātiādimāha. Avijjaṃ pahāyāti vaṭṭamūlikaṃ avijjaṃ pajahitvā vijjanti arahattamaggavijjaṃ uppādetvā. [427] Ṭhānametaṃ vijjatīti ettakeneva kathāmaggena vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpetvā puna tadeva sampiṇdetvā dassento evaṃ passaṃ bhikkhavetiādimāha. Saṭṭhimattānaṃ bhikkhūnanti ettha anacchariyametaṃ, yaṃ sayameva tathāgate desente saṭṭhi bhikkhū arahattaṃ pattā. Imaṃ hi suttaṃ dhammasenāpatimhi kathentepi saṭṭhi bhikkhū arahattaṃ pattā, mahāmoggallāne kathentepi, asītimahātheresu kathentesupi pattā eva. Etampi anacchariyaṃ. Mahābhiññappattā hi te sāvakā. Aparabhāge pana tāmbapaṇṇidīpe māleyyadevatthero 1- nāma heṭṭhā lohapāsāde imaṃ suttaṃ kathesi. Tadāpi saṭṭhi bhikkhū arahattaṃ pattā. Yathā ca lohapāsāde evaṃ thero mahāmaṇḍapepi imaṃ suttaṃ kathesi. Mahāvihārā nikkhamitvā pana cetiyapabbataṃ gato, tatthāpi kathesi. Tato sākiyavaṅkavihāre, 2- kūṭālivihāre, @Footnote: 1 Sī. maliyadevatthero 2 Ma. sākiyacaṅkavihāre, cha. sākiyavaṃsavihāre

--------------------------------------------------------------------------------------------- page252.

Antarasobbhe, muttaṅgaṇe, 1- pātakapabbate, 2- pācinagharake, dīghavāpiyaṃ, lokandare, nomaṇḍalatale 3- kathesi. Tesupi ṭhānesu saṭṭhi saṭṭhi bhikkhū arahattaṃ pattā. Tato nikkhamitvā pana thero cittalapabbataṃ gato. Tadā ca cittalapabbatavihāre atirekasaṭṭhivasso mahāthero, pokkharaṇiyaṃ kuruvakatitthaṃ nāma paṭicchannaṭṭhānaṃ atthi, tattha thero nhāyissāmīti otiṇṇo. Devatthero tassa santikaṃ gantvā nhāpemi bhanteti āha. Thero paṭisanthāreneva "māleyyadevo nāma atthīti vadanti, so ayaṃ bhavissatī"ti ñatvā tvaṃ devoti āha. Āma bhanteti. Saṭṭhivassasaddhānaṃ me āvuso koci sarīraṃ hatthena phusituṃ nāma na labhati, tvaṃ pana nhāpehīti uttaritvā tīre nisīdi. Thero sabbampi hatthapādādiparikammaṃ katvā mahātheraṃ nhāpesi. Taṃdivasañca dhammassavanadivaso hoti. Atha mahāthero "deva amhākaṃ dhammadānaṃ dātuṃ vaṭṭatī"ti āha. Thero sādhu bhanteti sampaṭicchi. Atthaṅgate sūriye dhammassavanaṃ ghosesuṃ. Atikkantasaṭṭhivassāva saṭṭhi mahātherā dhammassavanatthaṃ āgamiṃsu. Devatthero sarabhāṇāvasāne imaṃ suttaṃ ārabhi, suttantapariyosāne saṭṭhi mahātherā arahattaṃ pāpuṇiṃsu. Tato tissamahāvihāraṃ gantvā kathesi, tasmimpi saṭṭhi theRā. Tato nāgamahāvihāre kāḷakacchagāme kathesi, tasmimpi saṭṭhi theRā. Tato kalyāṇiṃ gantvā tattha cātuddase heṭṭhāpāsāde kathesi, tasmimpi saṭṭhi theRā. Uposathadivase uparipāsāde kathesi, tasmimpi saṭṭhi therāti evaṃ devatthereyeva idaṃ suttaṃ kathente saṭṭhiṭṭhānesu saṭṭhi saṭṭhi janā arahattaṃ pattā. Ambilakāḷakavihāre pana tipiṭakacūḷanāgatthere imaṃ suttaṃ kathente manussaparisā gāvutaṃ ahosi, devaparisā yojanikā. Suttapariyosāne sahassabhikkhū arahattaṃ pattā, devesu pana gato tato ekekova 4- puthujjano ahosīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya chachakkasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Sī. mutiṅgaṇe 2 Ma. hitaṅkapabbate 3 Sī. gameṇḍavāle 4 ṭīkā. ekova


             The Pali Atthakatha in Roman Book 10 page 250-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6371&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6371&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=810              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10161              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10161              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]