ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page253.

7. Mahāsaḷāyatanikasuttavaṇṇanā [428] Evamme sutanti mahāsaḷāyatanikasuttaṃ. Tattha mahāsaḷāyatanikanti mahantānaṃ channaṃ āyatanānaṃ jotakaṃ dhammapariyāyaṃ. [429] Ajānanti sahavipassanena maggena ajānanto. Upacayaṃ gacchantīti vuḍḍhiṃ gacchanti, vasibhāvaṃ gacchantīti attho. Kāyikāti pañcadvārikadarathā. Cetasikāti manodvārikadarathā. Santāpādīsupi eseva nayo. [430] Kāyikasukhanti pañcadvārikasukhaṃ. Cetosukhanti manodvārikasukhaṃ. Ettha ca pañcadvārikajavanena samāpajjanaṃ vā vuṭṭhānaṃ vā natthi, uppannamattakameva hoti. Manodvārikena sabbaṃ hoti. Ayañca maggavuṭṭhānassa paccayabhūtā balavavipassanā, sāpi manodvārikeneva hoti. [431] Tathābhūtassāti 1- kusalacittasampayuttacetosukhasamaṅgībhūtassa. Pubbeva kho panassāti assa bhikkhuno vācākammantājīvā pubbasuddhikā nāma ādito paṭṭhāya parisuddhāva honti. Diṭṭhisaṅkappavāyāmasatisamādhisaṅkhātāni pana pañcaṅgāni sabbatthakakārāpakaṅgāni nāma. Evaṃ lokuttaramaggo aṭṭhaṅgiko vā sattaṅgiko vā hoti. Vitaṇḍavādī pana "yā tathābhūtassa diṭṭhī"ti imameva suttappadesaṃ gahetvā "lokuttaramaggo pañcaṅgiko nāma natthī"ti 2- vadati. So "evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī"ti iminā antaravacaneneva paṭisedhitabbo. Uttari ca evaṃ saññāpetabbo:- so lokuttaramaggo pañcaṅgiko nāma natthi, imāni pana pañca sabbatthakakārāpakaṅgāni maggakkhaṇe virativasena pūrenti. "yā catūhi vacīduccaritehi ārati viratī"ti evaṃ vuttaviratīsu hi micchāvācaṃ pajahati, sammāvācaṃ bhāveti, evaṃ sammāvācaṃ bhāventassa imāni pañcaṅgāni na vinā, saheva viratiyā pūrenti. Sammākammantājīvesupi eseva nayo. Iti vacīkammādīni ādito paṭṭhāya parisuddhāneva vattanti. Imāni @Footnote: 1 Sī. yathābhūtassāti 2 cha.Ma. pañcaṅgikoti

--------------------------------------------------------------------------------------------- page254.

Pana pañca sabbatthakakārāpakaṅgāni virativasena paripūrentīti pañcaṅgiko maggo nāma natthi. Subhaddasuttepi 1- cetaṃ vuttaṃ "yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo"ti. Aññesu ca anekesu suttasatesu aṭṭhaṅgikova maggo āgatoti. [433] Cattāropi satipaṭṭhānāti maggasampayuttāva cattāro satipaṭṭhānā. Sammappadhānādīsupi eseva nayo. Yuganandhāti 2- ekakkhaṇikayuganandhā. Ete hi aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti evaṃ nānākkhaṇikāpi honti, ariyamagge pana ekakkhaṇikā. Vijjā ca vimutti cāti arahattamaggavijjā ca phalavimutti ca. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāsaḷāyatanikasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 10 page 253-254. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6438&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6438&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=825              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10555              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10402              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10402              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]