ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     9. Piṇḍapātapārisuddhisuttavaṇṇanā
     [438] Evamme sutanti piṇḍapātapārisuddhisuttaṃ. Tattha paṭisallānāti
phalasamāpattito.
     Vippasannānīti obhāsavasenetaṃ vuttaṃ. Phalasamāpattito hi vuṭṭhitassa
pañcahi pasādehi patiṭṭhitobhāso vippasanno hoti, chavivaṇṇo parisuddho.
Tasmā evamāha. Suññatavihārenāti suññataphalasamāpattivihārena.
Mahāpurisavihāroti buddhapaccekabuddhatathāgatamahāsāvakānaṃ mahāpurisānaṃ vihāro. Yena
cāhaṃ maggenātiādīsu  vihārato paṭṭhāya yāva gāmassa indakhīlā esa
paviṭṭhamaggo nāma, antogāmaṃ pavisitvā gehapaṭipāṭiyā caritvā yāva
nagaradvārena nikkhamanā esa caritabbapadeso nāma, bahi indakhīlato paṭṭhāya
yāva vihārā esa paṭikkantamaggo nāma. Paṭighaṃ vāpi cetasoti citte
paṭihaññanakilesajātaṃ kiñci atthi natthīti. Ahorattānusikkhināti divasañca
rattiñca anusikkhantena.
     [440] Pahīnā nu kho me pañca kāmaguṇātiādīsu ekabhikkhussa
paccavekkhaṇā nānā, nānābhikkhūnaṃ paccavekkhaṇā nānāti. Kathaṃ? eko hi
bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pattacīvaraṃ paṭisāmetvā pavivittokāse
nisinno paccavekkhati "pahīnā nu kho me pañcakāmaguṇā"ti. So "appahīnā"ti
ñatvā vīriyaṃ paggayha anāgāmimaggena pañcakāmaguṇikaṃ rāgaṃ samugghāṭetvā
maggānantaraṃ phalaṃ phalānantaraṃ maggaṃ tato vuṭṭhāya paccavekkhantova "pahīnā"ti
@Footnote: 1 aṅ. ekaka. 20/1/1

--------------------------------------------------------------------------------------------- page256.

Pajānāti. Nīvaraṇādīsupi eseva nayo. Etesaṃ pana arahattamaggena pahānādīni honti, evaṃ ekabhikkhussa nānāpaccavekkhaṇā hoti. Etāsu pana paccavekkhaṇāsu añño bhikkhu ekaṃ paccavekkhaṇaṃ paccavekkhati. Añño ekanti evaṃ nānābhikkhūnaṃ nānāpaccavekkhaṇā hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya piṇḍapātapārisuddhisuttavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 10 page 255-256. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6492&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6492&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=837              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10783              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10639              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10639              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]