ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                        5. Sunakkhattasuttavaṇṇanā
      [55] Evamme sutanti sunakkhattasuttaṃ. Tattha aññāti arahattaṃ.
Byākatāti khīṇā jātītiādīhi catūhi padehi kathitā. Adhimānenāti appatte
pattasaññino, anadhigate adhigatasaññino hutvā adhigataṃ amhehīti mānena byākariṃsu.
      [56] Evañcettha sunakkhatta tathāgatassa hotīti sunakkhatta ettha
etesaṃ bhikkhūnaṃ aññaṃ byākaraṇe 3- "idaṃ ṭhānaṃ etesaṃ avibhūtaṃ andhakāraṃ, tenime
anadhigate adhigatasaññino, handa nesaṃ visodhetvā pākaṭaṃ katvā dhammaṃ desemī"ti
evaṃ 4- tathāgatassa hoti. Atha ca panidhekacce .pe. Tassapi hoti aññathattanti
@Footnote: 1 cha.Ma. gatā                    2 Ma. mū.  12/492/436
@3 cha.Ma. pañhabyākaraṇe             4 cha.Ma. evañca

--------------------------------------------------------------------------------------------- page35.

Bhagavā paṭipannakānaṃ dhammaṃ deseti. Yattha pana icchācāre ṭhitā ekacce moghapurisā honti, tatra bhagavā passati "ime imaṃ pañhaṃ uggahetvā ajānitvāva jānantā viya appatte pattasaññino hutvā gāmanigamādīsu visevamānā vicarissanti, tantesaṃ bhavissati dīgharattaṃ ahitāya dukkhāyā"ti, evamassāyaṃ icchācāre ṭhitānaṃ kāraṇā paṭipannakānampi atthāya "dhammaṃ desessāmī"ti uppannassa cittassa aññathābhāvo hoti. Taṃ sandhāyetaṃ vuttaṃ. [58] Lokāmisādhimuttoti vaṭṭāmisakāmāmisalokāmisabhūtesu pañcasu kāmaguṇesu adhimutto tanninno taggaruko tappabbhāro. Tappaṭirūpīti kāmaguṇasabhāvo. Āneñjapaṭisaṃyuttāyāti āneñjasamāpattipaṭisaṃyuttāya. Saṃseyyāti katheyya. Āneñjasaṃyojanena hi kho visaṃyuttoti āneñjasamāpattisaṃyojanena visaṃsaṭṭho. Lokāmisādhimuttoti evarūpo hi lūkhacīvaradharo mattikāpattaṃ ādāya attano sadisehi 1- katipayehi saddhiṃ paccantaṃ janapadaṃ gacchati, gāmaṃ piṇḍāya paviṭṭhakāle manussā disvā "mahāpaṃsukūlikā āgatā"ti yāgubhattādīni sampādetvā sakkaccaṃ dānaṃ denti, bhattakicce niṭṭhite anumodanaṃ sutvā "svepi bhante idheva piṇḍāya pavisathā"ti vadanti. Alaṃ upāsakā, ajjāpi vo bahunnaṃ dinnanti. Tenahi bhante antovassaṃ idha vaseyyāthāti adhivāsetvā vihāramaggaṃ pucchitvā vihāraṃ gacchanti. Tattha senāsanaṃ gahetvā pattacīvaraṃ paṭisāmenti. Sāyaṃ eko āvāsiko te bhikkhū pucchati "kattha piṇḍāya caritthā"ti? asukagāmeti. Bhikkhāsampannāti? āma evarūpā nāma manussānaṃ saddhā hoti. "ajjeva nu kho ete edisā, niccampi edisā"ti? saddhā te manussā niccampi edisā, te nissāyeva ayaṃ vihāro vaḍḍhatīti. Tato te paṃsukūlikā punappunaṃ tesaṃ vaṇṇaṃ kathenti, divasāvasesaṃ kathetvā rattimpi kathenti. Ettāvatā icchācāre ṭhitassa sīsaṃ nikkhantaṃ hoti udaraṃ phālitaṃ. 2- Evaṃ lokāmisādhimutto veditabbo. [59] Idāni āneñjasamāpattilābhiadhimānikaṃ dassento ṭhānaṃ kho panetantiādimāha. Āneñjadhimuttassāti kilesasiñcanavirahitāsu heṭṭhimāsu chasu @Footnote: 1 Ma. parisehi 2 ṭīkā. phalitaṃ

--------------------------------------------------------------------------------------------- page36.

Samāpattīsu adhimuttassa tanninnassa taggaruno tappabbhārassa. Se pavutteti taṃ pavuttaṃ. Chasamāpattilābhino hi adhimānikassa pañcakāmaguṇāmisabandhanā patitapaṇḍupalāso viya upaṭṭhāti. Tenetaṃ vuttaṃ. [60] Idāni ākiñcaññāyatanasamāpattilābhino adhimānikassa nighaṃsaṃ dassetuṃ ṭhānaṃ kho panātiādimāha. Tattha dvedhā bhinnāti majjhe bhinnā. Appaṭisandhikāti khuddakā muṭṭhipāsāṇamattā jatunā vā silesena vā allīyāpetvā paṭisandhātuṃ sakkā. Mahantaṃ pana kuṭāgārappamāṇaṃ sandhāyetaṃ vuttaṃ. Se bhinneti taṃ bhinnaṃ. Uparisamāpattilābhino hi heṭṭhā samāpatti dvedhā bhinnā selā viya hoti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ. [61] Idāni nevasaññānāsaññāyatanalābhino adhimānikassa nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha. Tattha se vanteti taṃ vantaṃ. Aṭṭhasamāpattilābhino hi heṭṭhā samāpattiyo vantasadisā hutvā upaṭṭhahanti, puna samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ. [62] Idāni khīṇāsavassa nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha. Tattha se ucchinneti taṃ ucchinnaṃ. 1- Uparisamāpattilābhino hi heṭṭhāsamāpatti mūlacchinnatālo viya upaṭṭhāti, taṃ samāpajjisāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ. [63] Ṭhānaṃ kho panetanti pāṭiyekko anusandhi. Heṭṭhā hi samāpattilābhino adhimānikassāpi khīṇāsavassāpi nighaṃso kathito, sukkhavipassakassa pana adhimānikassāpi khīṇāsavassāpi na kathito. Tesaṃ dvinnampi nighaṃsaṃ dassetuṃ imaṃ desanaṃ ārabhi. Taṃ pana paṭikkhittaṃ. Samāpattilābhino hi adhimānikassa nighaṃse kathite sukkhavipassakassāpi adhimānikassa kathitova hoti, samāpattilābhino ca khīṇāsavassa kathite sukkhavipassakassa khīṇāsavassāpi kathitova hoti. Etesaṃ pana dvinnaṃ bhikkhūnaṃ sappāyāsappāyaṃ kathetuṃ imaṃ desanaṃ ārabhi. @Footnote: 1 cha.Ma. se ucchinnamūleti so ucchinnamūlo

--------------------------------------------------------------------------------------------- page37.

Tattha siyā:- puthujjanassa tāva ārammaṇaṃ asappāyaṃ hotu, khīṇāsavassa kathaṃ asappāyanti. Yadaggena puthujjanassa asappāyaṃ, tadaggena khīṇāsavassāpi asappāyameva. Visaṃ nāma jānitvā khāditampi ajānitvā khāditampi visameva. Na hi khīṇāsavenapi "ahaṃ khīṇāsavo"ti asaṃvutena bhavitabbaṃ. 1- Khīṇāsavenapi yuttappaṭiyutteneva 2- bhavituṃ vaṭṭati. [64] Tattha samaṇenāti buddhasamaṇena. Chandarāgabyāpādenāti so avijjāsaṅkhāto visadoso chandarāgena ca byāpādena ca ruppati kuppati. Asappāyānīti avaḍḍhikarāni ārammaṇāni. Anuddhaṃseyyāti soseyya milāpeyya. Saupādisesanti sagahaṇasesaṃ, upāditabbaṃ gaṇhitabbaṃ idha upādīti vuttaṃ. Analaṃ ca te antarāyāyāti jīvitantarāyaṃ te kātuṃ asamatthaṃ. Rajosūkanti rajo ca vīhisukādi ca sūkaṃ. Asucivisadosoti 3- so ca visadoso. Tadubhayenāti yā sā asappāyakiriyā yo ca visadoso, tena ubhayena. Puthuttanti mahantabhāvaṃ. Evameva khoti ettha saupādānasalluddhāro viya appahīno avijjāvisadoso daṭṭhabbo, asappāyakiriyāya ṭhitabhāvo viya chasu dvāresu asaṃvutakālo, tadubhayena vaṇe puthuttagate maraṇaṃ viya sikkhaṃ paccakkhāya hīnāyāvattanaṃ, maraṇamattadukkhaṃ viya aññatarāya garukāya saṅkiliṭṭhāya āpattiyā āpajjanaṃ daṭṭhabbaṃ. Sukkapakkhepi imināva nayena opammasaṃsandanaṃ veditabbaṃ. [65] Satiyā etaṃ adhivacananti ettha sati paññāgatikā. Lokikāya paññāya lokikā hoti, lokuttarāya lokuttaRā. Ariyāyetaṃ paññāyāti parisuddhāya vipassanāpaññāya. Idāni khīṇāsavassa balaṃ dassento so vatātiādimāha. Tattha saṃvutakārīti pihitakārī. Iti viditvā nirupadhīti evaṃ jānitvā kilesupadhippahānā nirupadhi hoti, nirupādānoti attho. Upadhisaṅkhaye vimuttoti upadhīnaṃ saṅkhayabhūte nibbāne ārammaṇato vimutto. Upadhisminti kāmūpadhismiṃ. Kāyaṃ upasaṃharissatīti kāyaṃ allīyāpessati. Idaṃ vuttaṃ hoti:- taṇhakkhaye nibbāne ārammaṇato vimutto @Footnote: 1 Sī., ka. caritabbaṃ 2 cha.Ma. yuttapayutteneva 3 cha.Ma. asu ca visadosoti

--------------------------------------------------------------------------------------------- page38.

Khīṇāsavo pañca kāmaguṇe sevituṃ, kāyaṃ vā upasaṃharissatīti cittaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sunakkhattasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 10 page 34-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=869&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=869&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1185              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1197              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1197              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]