ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     6. Anenjasappayasuttavannana
      [66] Evamme sutanti anenjasappayasuttam. Tattha aniccati hutva
abhavatthena anicca. Kamati vatthukamapi kilesakamapi. Tucchati
niccasaradhuvasaraattasaravirahitatta ritta, na pana natthiti gahetabba. Na hi
tucchamutthiti vutte mutthi nama natthiti vuttam hoti. Yassa pana abbhantare kinci
natthi, so vuccati tuccho. Musati nassanaka. 1- Mosadhammati nassanasabhava, khettam
viya vatthu viya hirannasuvannam viya ca na pannayittha, katipaheneva supinake dittha
viya nassanti na pannayanti. Tena vuttam "mosadhamma"ti. Mayakatametanti
yatha mayaya udakam maniti katva dassitam, badarapannam 2- kahapanoti katva dassitam,
annam va pana evarupam dassanupacare thitasseva tatha pannayati, upacaratikkamato
patthaya pakatikameva pannayati. Evameva 3- kamapi ittarapaccupatthanatthena
"mayakatan"ti vutta. Yatha ca mayakaro udakadini maniadinam vasena dassento
vanceti. Evam kamapi aniccadisabhavam niccadivasena 4- dassenta vancentiti
vancanakatthenapi "mayakatan"ti vutta. Balalapananti mayham putto, mayham dhita,
mayham hirannam, mayham suvannanti evam balanam lapanato balalapanam. Ditthadhammika
kamati manusaka pancakamaguna. Samparayikati te thapetva avasesa.
Ditthadhammika kamasannati manusake kame arabbha uppannasanna. Ubhayametam
maradheyyanti ete kama ca kamasanna ca ubhayampi maradheyyam. Yehi ubhayametam
@Footnote: 1 cha.Ma. nasanaka       2 cha.Ma. badaripannam     3 cha.Ma. evam
@4 cha.Ma. aniccadini niccadibhavam
Gahitam, tesam hi upari maro vasam vatteti. Tam sandhaya "ubhayametam maradheyyan"ti
vuttam.
      Marassesa visayotiadisupi yatha colassa vasayo colavisayo, pandassa
visayo pandavisayo, samvaranam visayo samvaravisayoti pavattanatthanam visayoti vuccati,
evam yehi ete kama gahita, tesam upari maro vasam vatteti. Tam sandhaya
"marassesa visayo"ti vuttam. Panca pana kamagune nivapabijam viya vippakiranto
maro gacchati. Yehi pana te gahita, tesam upari maro vasam vatteti. Tam
sandhaya marassesa nivapoti vuttam. Yatha ca yattha hatthiadayo vasam vattenti,
so hatthigocaro assagocaro ajagocaroti vuccati, evam yehi ete kama gahita,
tesu maro vasam vatteti. Tam sandhaya marassesa gocaroti vuttam.
      Etthati etesu kamesu. Manasati cittasambhuta. Tattha siya:- duvidhe
tava kame arabbha abhijjhanalakkhana abhijjha, karanuttariyalakkhano sarambho ca
uppajjatu, byapado katham uppajjatiti. Mamayite vatthumhi acchinnepi socanti,
acchinnepi socanti, acchinnasankinopi 1- socanti,  yo evarupo cittassa
aghato patighatoti 2- evam uppajjati. Teva ariyasavakassati te ariyasavakassa.
Vakaro agamasandhimattam hoti. Idha manusikkhatoti imasmim sasane sikkhantassa te tayopi
kilesa antarayakara honti. Abhibhuyya lokanti kamalokam 3- abhibhavitva. Adhitthaya
manasati jhanarammanacittena adhitthahitva. Aparittanti kamavacaracittam parittam
nama. Tassa patikkhepena mahaggatam aparittam nama. Pamanantipi kamavacarameva,
rupavacaram arupavacaram appamanam. Subhavitanti pana etam kamavacaradinam namam na
hoti, lokuttarassevetam namam. Tasma etassa vasena aparittam appamanam
subhavitanti sabbalokuttarameva vattati.
      Tabbahulaviharinoti kamapatibahanena tameva patipadam bahulam katva
viharantassa. Ayatane cittam pasidatiti karane pasidati. Kim panettha karanam?
arahattam va, arahattassa vipassanam va, catutthajjhanam va, catutthajjhanassa
@Footnote: 1 ka. acchinnasannino         2 cha.Ma. cittassa aghatoti   3 ka. kamagunalokam
Upacaram va. Sampasade satiti ettha duvidho sampasado adhimokkhasampasado ca
patilabhasampasado. Arahattassa hi vipassanam patthapetva viharato mahabhutadisu
upatthahantesu yenime niharena mahabhuta upatthahanti. Upadayarupani 1-
upatthahanti, namarupam 2- upatthahati, paccaya sabbatha upatthahanti,
salakkhanarammanika 3- vipassana upatthahati, ajjeva arahattam ganhissamiti
appatiladdheyeva asa santitthati, adhimokkham patilabhati. Tatiyajjhanam va padakam katva
catutthajjhanatthaya kasinaparikammam karontassa nivaranavikkhambhanadini samanupassato yenime
niharena nivarana vikkhambhenti, kilesa sannisidanti, sati santitthati, sankharagatam
va vibhutam pakatam hutva dibbacakkhukassa paraloko viya upatthati, cittuppado
lepapinde laggamano viya upacarena samadhiyati, ajjeva catutthajjhanam
nibbattessamiti appatiladdheyeva asa santitthati, adhimokkham patilabhati. Ayam
adhimokkhasampasado nama. Etasmim sampasade sati. Yo pana arahattam va patilabhati
catutthajjhanam va, tassa cittam vippasannam hotiyeva. Idha pana "ayatane cittam
pasidati"ti vacanato arahattavipassanaya ceva 4- catutthajjhanupacarassa ca patilabho
patilabhasampasadoti veditabbo. Vipassana hi pannaya adhimuccanassa karanam, upacaram
anenjasamapattiya.
      Etarahi va anenjam samapajjati, pannaya va adhimuccatiti ettha
etarahi va pannaya adhimuccati, anenjam va samapajjatiti etam 5- padaparivattanam
katva attho veditabbo. Idam hi vuttam hoti:- tasmim sampasade sati etarahi
va pannaya adhimuccati, arahattam sacchikarotiti attho. Tam anabhisambhunanto
anenjam va samapajjati, athava pannaya va adhimuccatiti arahattamaggam
bhaveti, tam anabhisambhunanto anenjam va samapajjati. Arahattamaggampi bhavetum
asakkonto etarahi catusaccam va sacchikaroti. Tam anabhisambhunanto anenjam va
samapajjatiti.
@Footnote: 1 cha.Ma. upadarupa        2 cha.Ma. namarupa         3 cha.Ma. lakkhanarammana
@4 Ma. arahattassa vipassanaya ceva          5 cha.Ma. evam
      Tatrayam nayo:- idha bhikkhu tatiyajjhanam padakam katva catutthajjhanassa
kasinaparikammam karoti. Tassa nivarana vikkhambhenti, sati santitthati, upacarena
cittam samadhiyati. So ruparupam parigganhati, paccayam parigganhati,
salakkhanarammanikavipassanam 1- vavatthapeti, tassa evam hoti "upacarena me jhanam
visesabhagiyam bhaveyya, titthatu visesabhagiyata, nibbedhabhagiyatam 2- karissami"ti
vipassanam vaddhetva arahattam sacchikaroti. Ettakenassa kiccam katam nama hoti.
Arahattam sacchikatum asakkonto pana tato osakkitamanaso antara na titthati,
catutthajjhanam samapajjatiyeva. Yatha kim? yatha puriso 3- "vanamahimsam ghatessami"ti
sattim gahetva anubandhanto sace tam ghateti, sakalagamavasino ghosayati, 4- asakkonto
pana antaramagge sasagodhadayo khuddakamige ghatetva kajam puretva etiyeva.
     Tatha purisassa sattim gahetva vanamahimsanubandhanam viya imassa bhikkhuno
tatiyajjhanam padakam katva catutthajjhanassa parikammakaranam, vanamahimsaghatanam viya
"nivaranavikkhambhanadini samanupassato visesabhagiyam bhaveyya, titthatu visesabhagiyata,
nibbedhabhagiyam nam karissami"ti vipassanam vaddhetva arahattassa sacchikaranam, mahimsam
ghatetum asakkontassa antaramagge sasagodhadayo khuddakamige ghatetva kajam
puretva gamanam viya arahattam sacchikatum asakkontassa tato osakkitva
catutthajjhanasamapajjanam veditabbam. Maggabhavanacatusaccasacchikiriyayojanasupi eseva nayo.
      Idani arahattam sacchikatum asakkontassa nibbattatthanam dassento
kayassa bhedatiadimaha. Tattha yanti yena karanena tam samvattanikam vinnanam
assa anenjupagam, tam karanam vijjatiti attho. Ettha ca tamsamvattanikanti tassa
bhikkhuno samvattanikam, yena vipakavinnanena so bhikkhu samvattati nibbattati, tam
vinnanam. 5- Anenjupaganti kusalanenjasabhavam upagatam assa, tadisameva bhaveyyati
attho. Keci kusalavinnanam vadanti. Yam tassa bhikkhuno samvattanikam upapattihetubhutam
kusalavinnanam anenjupagam assa, vipakakalepi tamnamikameva 6- assati attho.
@Footnote: 1 Ma. samlakkhanarammanikavipassanam     2 nibbedhabhagiyam nam    3 Si. yatha kim puriso
@4 cha.Ma. tosessati   5 Ma. so bhikkhu tam samvattanikavinnanam assa
@6 cha.Ma. tannamakameva
So panayamattho "punnance sankharam abhisankharoti, punnupagam hoti vinnanam.
Apunnam ce sankharam. Anenjam ce sankharam abhisankharoti, anenjupagam hoti
vinnanan"ti 1- imina nayena veditabbo. Anenjasappayati anenjassa
catutthajjhanassa sappaya. Na kevalanca sa anenjasseva, uparupari 2-
arahattassapi sappayava upakarabhutayevati veditabba. Iti imasmim pathamanenje
samapattivasena 3- osakkana kathita.
      [67] Iti patisancikkhatiti catutthajjhanam patva evam patisancikkhati. Ayam
hi bhikkhu hetthimena bhikkhuna pannavantataro tassa ca bhikkhuno attano cati
dvinnampi kammatthanam ekato katva sammasati. Tabbahulaviharinoti rupapatibahanena
tameva patipadam bahulam katva viharantassa. Anenjam samapajjatiti
akasanancayatananenjam samapajjati. Sesam purimasadisameva. Yatha ca idha, evam sabbattha
visesamattameva pana vakkhama. Iti imasmim dutiyanenje vipassanavasena osakkana
kathita. "yankinci rupan"ti evam vipassanamaggam dassentena 4- kathitati attho.
      Iti patisancikkhatiti akasanancayatanam patva evam patisancikkhati. Ayam
hi hettha dvihi bhikkhuhi pannavantataro tesanca bhikkhunam attano cati tinnampi
kammatthanam ekato katva sammasati. Ubhayametam aniccanti ettha sutthu 5-
ekekakotthasa ditthadhammikasamparayikavasena pana sankhipitva ubhayanti vuttam.
Nalam abhinanditunti tanhaditthivasena abhinanditum na yuttam. Sesapadadvayepi eseva
nayo. Tabbahulaviharinoti kamapatibahanena ca rupapatibahanena ca tameva patipadam
bahulam katva viharantassa. Anenjam samapajjatiti vinnanancayatananenjam
samapajjati. Imasmim tatiye anenje vipassanavaseneva 6- osakkana kathita.
      [68] Iti patisancikkhatiti vinnanancayatanam patva evam patisancikkhati.
Ayanhi hettha tihi bhikkhuhi pannavantataro tesam ca bhikkhunam attano cati
catunnampi kammatthanam ekato katva sammasati. Yattheta aparisesa nirujjhantiti
@Footnote: 1 sam. ni.  16/51/80       2 cha.Ma. upari    3 cha.Ma. samadhivasena
@4 Si. dassetva    5 cha.Ma. attha     6 cha.Ma. vipassanavasena
Yam akincannayatanam patva eta hettha vutta sabbasanna nirujjhanti. Etam
santam etam panitanti etam angasantataya arammanasantataya ca santam,
atappakatthena panitam. Tabbahulaviharinoti tasam sannanam patibahanena tameva
patipadam bahulam katva viharantassa. Imasmim pathamakincannayatane samadhivasena
osakkana kathita.
      Iti patisancikkhatiti tam vinnanancayatanameva patva evam patisancikkhati.
Ayam hi hettha catuhi bhikkhuhi pannavantataro tesam ca bhikkhunam attano cati
pancannampi kammatthanam ekato katva sammasati. Attena va attaniyena vati
aham mamati gahetabbena sunnam tuccham rittam. Evamettha dvikotika sunnata
dassita. Tabbahulaviharinoti hettha vuttapatipadanca imanca sunnatapatipadam bahulam
katva viharantassa. Imasmim dutiyakincannayatane vipassanavasena osakkana kathita.
      [70] Iti patisancikkhatiti vinnanancayatanameva patva evam patisancikkhati.
Ayam hi hettha pancahi bhikkhuhi pannavantataro tesam ca bhikkhunam attano cati
channampi kammatthanam ekato katva sammasati. Naham kvacini, kassaci
kincanatasmim, na ca mama kvacini, kisminci kincanam natthiti ettha pana
catukotika sunnata kathita. Katham? ayam hi naham kvaciniti kvaci attanam na
passati. Kassaci kincanatasminti attano attanam kassaci parassa kincanabhave
upanetabbam na passati, attano bhatitthane bhataram sahayatthane sahayam
parikkharatthane va parikkharam mannitva upagantva upanetabbam na passatiti attho.
Na ca mama kvaciniti ettha mamasaddam tava thapetva na ca kvacini parassa attanam
kvaci na passatiti ayamattho. Idani mamasaddam aharitva mama kisminci kincanam
natthiti so parassa atta mama kisminci kincanabhave atthiti na passati.
Attano bhatitthane bhataram sahayatthane sahayam parikkharatthane va parikkharanti
kisminci thane parassa attanam imina kincanabhavena upanetabbam na passatiti
attho. Evamayam yasma neva katthaci attanam passati, na tam parassa kincanabhave
Upanetabbam passati, na parassa attanam passati, na parassa attanam attano
kincanabhave upanetabbam passati, tasma ayam sunnata catukotikati veditabba.
Tabbahulaviharinoti hettha vuttapatipadam imam catukotikasunnatanca bahulam katva
viharantassa. Imasmim tatiyakincannayatanepi vipassanavaseneva osakkana kathita.
      Iti patisancikkhatiti akincannayatanam patva evam patisancikkhati. Ayanhi
hettha chahi bhikkhuhi pannavantataro tesanca bhikkhunam attano cati sattannampi
kammatthanam ekato katva sammasati. Yattheta aparisesa nirujjhantiti yam
nevasannanasannayatanam patva ettha eta hettha vutta sabbasanna
nirujjhanti. Tabbahulaviharinoti tasam sannanam patibahanena tameva patipadam bahulam
katva viharantassa. Imasmim nevasannanasannayatane samadhivasena osakkana kathita.
      [71] No cassa no ca me siyati sace mayham pubbe pancavidham
kammavattam na ayuhitam assa, yam me idam etarahi evam pancavidham vipakavattam,
etamme na siya nappavatteyyati attho. Na ce bhavissatiti sace etarahi
pancavidham kammavattam ayuhitam na bhavissati. Na me bhavissatiti tasmim asati
anagate me pancavidham vipakavattam na bhavissati. Yadatthi yam bhutam tam pajahamiti
yam atthi yam bhutam etarahi khandhapancakam, tam pajahami. Evam upekkham patilabhatiti
so bhikkhu evam vipassanupekkham labhatiti attho.
      Parinibbayeyya nu kho so bhante bhikkhu na va parinibbayeyyati
kim pucchamiti pucchati, tatiyajjhanam padakam katva thitassa arahattampi osakkanapi
patipadapi patisandhipi kathita, tatha catutthajjhanadini padakani katva thitanam,
nevasannanasannayatanam padakam katva thitassa na kinci kathitam, tam pucchamiti
pucchati. Apetthati api ettha. So tam upekkham abhinandatiti so tam vipassanupekkham
tanhaditthiabhinandanahi abhinandati. Sesapadadvayepi eseva nayo. Tannissitam
hoti vinnananti vinnanam vipassananissitam hoti. Tadupadananti yam
nikantivinnanam, 1- tam tassa upadanagahanam nama 2- hoti. Saupadanoti sagahano. Na
@Footnote: 1 ka. yantam vinnanam             2 cha.Ma. upadanam nama gahanam nama
Parinibbayatiti vipassanaya salayo bhikkhu mama sasane na parinibbayati. Yo pana
viharaparivenaupatthakadisu salayo, tasmim vattabbameva natthiti dasseti. Kaham
panati kattha pana. Upadiyamano upadiyatiti patisandhim ganhamano ganhati.
Upadanasettham kira so bhanteti bhante so kira bhikkhu gahetabbatthanam settham
uttamam bhavam 1- upadiyati, setthabhave patisandhim ganhatiti attho. Imina tassa
bhikkhuno patisandhi kathita. Idanissa arahattam kathetum idhanandatiadimaha.
      [73] Nissaya nissayati tam tam samapattim nissaya.  oghassa
nittharana akkhatati oghataranam kathitam, tatiyajjhanam padakam katva thitabhikkhuno
oghanittharana kathita .pe. Nevasannanasannayatanam padakam katva thitabhikkhuno
oghanittharana kathitati vadati.
      Katamo pana bhante ariyo vimokkhoti idha kim pucchati? samapattim
Tava padatthanam katva vipassanam vaddhetva arahattam ganhanto bhikkhu navam va
ulumpadini va nissaya mahogham taritva param gacchanto viya na kilamati.
Sukkhavipassako pana pakinnakasankhare sammasitva arahattam ganhanto bahubalena
sotam chinditva param gacchanto viya kilamati. Iti imassa sukkhavipassakassa
arahattam pucchamiti pucchati. Ariyasavakoti sukkhavipassako ariyasavako. Ayanhi
hettha atthahi bhikkhuhi pannavantataro tesanca bhikkhunam attano cati navannampi
kammatthanam ekato katva sammasati. Esa sakkayo yavata sakkayoti yattako
tebhumakavattasankhato sakkayo nama atthi, sabbopi so esa sakkayo, na ito
param sakkayo atthiti patisancikkhati.
      Etam amatam yadidam anupada cittassa vimokkhoti yo panesa cittassa
anupadavimokkho nama, etam amatam etam santam etam panitanti patisancikkhati.
Annattha ca "anupada cittassa vimokkho"ta nibbanam vuccati, imasmim pana
sutte sukkhavipassakassa arahattam kathitam. Sesam sabbattha uttanameva.
@Footnote: 1 Ma. uttamam uttamabhavam
      Kevalam pana imasmim sutte sattasu thanesu osakkana kathita, atthasu
thanesu patisandhi, navasu thanesu arahattam kathitanti veditabbam. Katham?
tatiyajjhanantava padakam katva thitassa bhikkhuno osakkana kathita, patisandhi
kathita, arahattam kathitam, tatha catutthajjhanam, tatha akasanancayatanam.
Vinnanancayatanam pana padatthanam katva thitanam tinnam bhikkhunam osakkana
kathita, patisandhi kathita, arahattam kathitam. Tatha akincannayatanam padakam katva
thitassa bhikkhuno. Nevasannanasannayatanam padakam katva thitassa pana osakkana
natthi, patisandhi pana arahattanca kathitam. Sukkhavipassakassa arahattameva kathitanti.
Evam sattasu thanesu osakkana kathita, atthasu thanesu patisandhi, navasu thanesu
arahattam kathitanti veditabbam. Imam pana 1- sattasu thanesu osakkanam atthasu
patisandhim navasu arahattam samodhanetva kathentena imam anenjasappayasuttam
sukathitam nama hotiti.
                    Papancasudaniya majjhimanikayatthakathaya
                    anenjasappayasuttavannana nitthita.
                        -----------------



             The Pali Atthakatha in Roman Book 10 page 38-46. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=961&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=961&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1465              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1465              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]