ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     6. Āneñjasappāyasuttavaṇṇanā
      [66] Evamme sutanti āneñjasappāyasuttaṃ. Tattha aniccāti hutvā
abhāvaṭṭhena aniccā. Kāmāti vatthukāmāpi kilesakāmāpi. Tucchāti
niccasāradhuvasāraattasāravirahitattā rittā, na pana natthīti gahetabbā. Na hi
tucchamuṭṭhīti vutte muṭṭhi nāma natthīti vuttaṃ hoti. Yassa pana abbhantare kiñci
natthi, so vuccati tuccho. Musāti nassanakā. 1- Mosadhammāti nassanasabhāvā, khettaṃ
viya vatthu viya hiraññasuvaṇṇaṃ viya ca na paññāyittha, katipāheneva supinake diṭṭhā
viya nassanti na paññāyanti. Tena vuttaṃ "mosadhammā"ti. Māyākatametanti
yathā māyāya udakaṃ maṇīti katvā dassitaṃ, badarapaṇṇaṃ 2- kahāpaṇoti katvā dassitaṃ,
aññaṃ vā pana evarūpaṃ dassanūpacāre ṭhitasseva tathā paññāyati, upacārātikkamato
paṭṭhāya pākatikameva paññāyati. Evameva 3- kāmāpi ittarapaccupaṭṭhānaṭṭhena
"māyākatan"ti vuttā. Yathā ca māyākāro udakādīni maṇiādīnaṃ vasena dassento
vañceti. Evaṃ kāmāpi aniccādisabhāvaṃ niccādivasena 4- dassentā vañcentīti
vañcanakaṭṭhenapi "māyākatan"ti vuttā. Bālalāpananti mayhaṃ putto, mayhaṃ dhītā,
mayhaṃ hiraññaṃ, mayhaṃ suvaṇṇanti evaṃ bālānaṃ lāpanato bālalāpanaṃ. Diṭṭhadhammikā
kāmāti mānusakā pañcakāmaguṇā. Samparāyikāti te ṭhapetvā avasesā.
Diṭṭhadhammikā kāmasaññāti mānusake kāme ārabbha uppannasaññā. Ubhayametaṃ
māradheyyanti ete kāmā ca kāmasaññā ca ubhayampi māradheyyaṃ. Yehi ubhayametaṃ
@Footnote: 1 cha.Ma. nāsanakā       2 cha.Ma. badaripaṇṇaṃ     3 cha.Ma. evaṃ
@4 cha.Ma. aniccādīni niccādibhāvaṃ

--------------------------------------------------------------------------------------------- page39.

Gahitaṃ, tesaṃ hi upari māro vasaṃ vatteti. Taṃ sandhāya "ubhayametaṃ māradheyyan"ti vuttaṃ. Mārassesa visayotiādīsupi yathā coḷassa vasayo coḷavisayo, paṇḍassa visayo paṇḍavisayo, saṃvarānaṃ visayo saṃvaravisayoti pavattanaṭṭhānaṃ visayoti vuccati, evaṃ yehi ete kāmā gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya "mārassesa visayo"ti vuttaṃ. Pañca pana kāmaguṇe nivāpabījaṃ viya vippakiranto māro gacchati. Yehi pana te gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa nivāpoti vuttaṃ. Yathā ca yattha hatthiādayo vasaṃ vattenti, so hatthigocaro assagocaro ajagocaroti vuccati, evaṃ yehi ete kāmā gahitā, tesu māro vasaṃ vatteti. Taṃ sandhāya mārassesa gocaroti vuttaṃ. Etthāti etesu kāmesu. Mānasāti cittasambhūtā. Tattha siyā:- duvidhe tāva kāme ārabbha abhijjhānalakkhaṇā abhijjhā, karaṇuttariyalakkhaṇo sārambho ca uppajjatu, byāpādo kathaṃ uppajjatīti. Mamāyite vatthumhi acchinnepi socanti, acchinnepi socanti, acchinnasaṅkinopi 1- socanti, yo evarūpo cittassa āghāto paṭighātoti 2- evaṃ uppajjati. Teva ariyasāvakassāti te ariyasāvakassa. Vakāro āgamasandhimattaṃ hoti. Idha manusikkhatoti imasmiṃ sāsane sikkhantassa te tayopi kilesā antarāyakarā honti. Abhibhuyya lokanti kāmalokaṃ 3- abhibhavitvā. Adhiṭṭhāya manasāti jhānārammaṇacittena adhiṭṭhahitvā. Aparittanti kāmāvacaracittaṃ parittaṃ nāma. Tassa paṭikkhepena mahaggataṃ aparittaṃ nāma. Pamāṇantipi kāmāvacarameva, rūpāvacaraṃ arūpāvacaraṃ appamāṇaṃ. Subhāvitanti pana etaṃ kāmāvacarādīnaṃ nāmaṃ na hoti, lokuttarassevetaṃ nāmaṃ. Tasmā etassa vasena aparittaṃ appamāṇaṃ subhāvitanti sabbalokuttarameva vaṭṭati. Tabbahulavihārinoti kāmapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āyatane cittaṃ pasīdatīti kāraṇe pasīdati. Kiṃ panettha kāraṇaṃ? arahattaṃ vā, arahattassa vipassanaṃ vā, catutthajjhānaṃ vā, catutthajjhānassa @Footnote: 1 ka. acchinnasaññino 2 cha.Ma. cittassa āghātoti 3 ka. kāmaguṇalokaṃ

--------------------------------------------------------------------------------------------- page40.

Upacāraṃ vā. Sampasāde satīti ettha duvidho sampasādo adhimokkhasampasādo ca paṭilābhasampasādo. Arahattassa hi vipassanaṃ paṭṭhapetvā viharato mahābhūtādīsu upaṭṭhahantesu yenime nīhārena mahābhūtā upaṭṭhahanti. Upādāyarūpāni 1- upaṭṭhahanti, nāmarūpaṃ 2- upaṭṭhahati, paccayā sabbathā upaṭṭhahanti, salakkhaṇārammaṇikā 3- vipassanā upaṭṭhahati, ajjeva arahattaṃ gaṇhissāmīti appaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Tatiyajjhānaṃ vā pādakaṃ katvā catutthajjhānatthāya kasiṇaparikammaṃ karontassa nīvaraṇavikkhambhanādīni samanupassato yenime nīhārena nīvaraṇā vikkhambhenti, kilesā sannisīdanti, sati santiṭṭhati, saṅkhāragataṃ vā vibhūtaṃ pākaṭaṃ hutvā dibbacakkhukassa paraloko viya upaṭṭhāti, cittuppādo lepapiṇḍe laggamāno viya upacārena samādhiyati, ajjeva catutthajjhānaṃ nibbattessāmīti appaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Ayaṃ adhimokkhasampasādo nāma. Etasmiṃ sampasāde sati. Yo pana arahattaṃ vā paṭilabhati catutthajjhānaṃ vā, tassa cittaṃ vippasannaṃ hotiyeva. Idha pana "āyatane cittaṃ pasīdatī"ti vacanato arahattavipassanāya ceva 4- catutthajjhānupacārassa ca paṭilābho paṭilābhasampasādoti veditabbo. Vipassanā hi paññāya adhimuccanassa kāraṇaṃ, upacāraṃ āneñjasamāpattiyā. Etarahi vā āneñjaṃ samāpajjati, paññāya vā adhimuccatīti ettha etarahi vā paññāya adhimuccati, āneñjaṃ vā samāpajjatīti etaṃ 5- padaparivattanaṃ katvā attho veditabbo. Idaṃ hi vuttaṃ hoti:- tasmiṃ sampasāde sati etarahi vā paññāya adhimuccati, arahattaṃ sacchikarotīti attho. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati, athavā paññāya vā adhimuccatīti arahattamaggaṃ bhāveti, taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati. Arahattamaggampi bhāvetuṃ asakkonto etarahi catusaccaṃ vā sacchikaroti. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjatīti. @Footnote: 1 cha.Ma. upādārūpā 2 cha.Ma. nāmarūpā 3 cha.Ma. lakkhaṇārammaṇā @4 Ma. arahattassa vipassanāya ceva 5 cha.Ma. evaṃ

--------------------------------------------------------------------------------------------- page41.

Tatrāyaṃ nayo:- idha bhikkhu tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa kasiṇaparikammaṃ karoti. Tassa nīvaraṇā vikkhambhenti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So rūpārūpaṃ pariggaṇhāti, paccayaṃ pariggaṇhāti, salakkhaṇārammaṇikavipassanaṃ 1- vavatthapeti, tassa evaṃ hoti "upacārena me jhānaṃ visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyataṃ 2- karissāmī"ti vipassanaṃ vaḍḍhetvā arahattaṃ sacchikaroti. Ettakenassa kiccaṃ kataṃ nāma hoti. Arahattaṃ sacchikātuṃ asakkonto pana tato osakkitamānaso antarā na tiṭṭhati, catutthajjhānaṃ samāpajjatiyeva. Yathā kiṃ? yathā puriso 3- "vanamahiṃsaṃ ghātessāmī"ti sattiṃ gahetvā anubandhanto sace taṃ ghāteti, sakalagāmavāsino ghosayati, 4- asakkonto pana antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā etiyeva. Tathā purisassa sattiṃ gahetvā vanamahiṃsānubandhanaṃ viya imassa bhikkhuno tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa parikammakaraṇaṃ, vanamahiṃsaghātanaṃ viya "nīvaraṇavikkhambhanādīni samanupassato visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī"ti vipassanaṃ vaḍḍhetvā arahattassa sacchikaraṇaṃ, mahiṃsaṃ ghātetuṃ asakkontassa antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā gamanaṃ viya arahattaṃ sacchikātuṃ asakkontassa tato osakkitvā catutthajjhānasamāpajjanaṃ veditabbaṃ. Maggabhāvanācatusaccasacchikiriyayojanāsupi eseva nayo. Idāni arahattaṃ sacchikātuṃ asakkontassa nibbattaṭṭhānaṃ dassento kāyassa bhedātiādimāha. Tattha yanti yena kāraṇena taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ, taṃ kāraṇaṃ vijjatīti attho. Ettha ca taṃsaṃvattanikanti tassa bhikkhuno saṃvattanikaṃ, yena vipākaviññāṇena so bhikkhu saṃvattati nibbattati, taṃ viññāṇaṃ. 5- Āneñjūpaganti kusalāneñjasabhāvaṃ upagataṃ assa, tādisameva bhaveyyāti attho. Keci kusalaviññāṇaṃ vadanti. Yaṃ tassa bhikkhuno saṃvattanikaṃ upapattihetubhūtaṃ kusalaviññāṇaṃ āneñjūpagaṃ assa, vipākakālepi taṃnāmikameva 6- assāti attho. @Footnote: 1 Ma. saṃlakkhaṇārammaṇikavipassanaṃ 2 nibbedhabhāgiyaṃ naṃ 3 Sī. yathā kiṃ puriso @4 cha.Ma. tosessati 5 Ma. so bhikkhu taṃ saṃvattanikaviññāṇaṃ assa @6 cha.Ma. tannāmakameva

--------------------------------------------------------------------------------------------- page42.

So panāyamattho "puññañce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇan"ti 1- iminā nayena veditabbo. Āneñjasappāyāti āneñjassa catutthajjhānassa sappāyā. Na kevalañca sā āneñjasseva, uparūpari 2- arahattassāpi sappāyāva upakārabhūtāyevāti veditabbā. Iti imasmiṃ paṭhamāneñje samāpattivasena 3- osakkanā kathitā. [67] Iti paṭisañcikkhatīti catutthajjhānaṃ patvā evaṃ paṭisañcikkhati. Ayaṃ hi bhikkhu heṭṭhimena bhikkhunā paññavantataro tassa ca bhikkhuno attano cāti dvinnampi kammaṭṭhānaṃ ekato katvā sammasati. Tabbahulavihārinoti rūpapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti ākāsānañcāyatanāneñjaṃ samāpajjati. Sesaṃ purimasadisameva. Yathā ca idha, evaṃ sabbattha visesamattameva pana vakkhāma. Iti imasmiṃ dutiyāneñje vipassanāvasena osakkanā kathitā. "yaṅkiñci rūpan"ti evaṃ vipassanāmaggaṃ dassentena 4- kathitāti attho. Iti paṭisañcikkhatīti ākāsānañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayaṃ hi heṭṭhā dvīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti tiṇṇampi kammaṭṭhānaṃ ekato katvā sammasati. Ubhayametaṃ aniccanti ettha suṭṭhu 5- ekekakoṭṭhāsā diṭṭhadhammikasamparāyikavasena pana saṅkhipitvā ubhayanti vuttaṃ. Nālaṃ abhinanditunti taṇhādiṭṭhivasena abhinandituṃ na yuttaṃ. Sesapadadvayepi eseva nayo. Tabbahulavihārinoti kāmapaṭibāhanena ca rūpapaṭibāhanena ca tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti viññānañcāyatanāneñjaṃ samāpajjati. Imasmiṃ tatiye āneñje vipassanāvaseneva 6- osakkanā kathitā. [68] Iti paṭisañcikkhatīti viññāṇañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā tīhi bhikkhūhi paññavantataro tesaṃ ca bhikkhūnaṃ attano cāti catunnampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti @Footnote: 1 saṃ. ni. 16/51/80 2 cha.Ma. upari 3 cha.Ma. samādhivasena @4 Sī. dassetvā 5 cha.Ma. aṭṭha 6 cha.Ma. vipassanāvasena

--------------------------------------------------------------------------------------------- page43.

Yaṃ ākiñcaññāyatanaṃ patvā etā heṭṭhā vuttā sabbasaññā nirujjhanti. Etaṃ santaṃ etaṃ paṇītanti etaṃ aṅgasantatāya ārammaṇasantatāya ca santaṃ, atappakaṭṭhena paṇītaṃ. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ paṭhamākiñcaññāyatane samādhivasena osakkanā kathitā. Iti paṭisañcikkhatīti taṃ viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayaṃ hi heṭṭhā catūhi bhikkhūhi paññavantataro tesaṃ ca bhikkhūnaṃ attano cāti pañcannampi kammaṭṭhānaṃ ekato katvā sammasati. Attena vā attaniyena vāti ahaṃ mamāti gahetabbena suññaṃ tucchaṃ rittaṃ. Evamettha dvikoṭikā suññatā dassitā. Tabbahulavihārinoti heṭṭhā vuttapaṭipadañca imañca suññatāpaṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ dutiyākiñcaññāyatane vipassanāvasena osakkanā kathitā. [70] Iti paṭisañcikkhatīti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayaṃ hi heṭṭhā pañcahi bhikkhūhi paññavantataro tesaṃ ca bhikkhūnaṃ attano cāti channampi kammaṭṭhānaṃ ekato katvā sammasati. Nāhaṃ kvacini, kassaci kiñcanatasmiṃ, na ca mama kvacini, kismiñci kiñcanaṃ natthīti ettha pana catukoṭikā suññatā kathitā. Kathaṃ? ayaṃ hi nāhaṃ kvacinīti kvaci attānaṃ na passati. Kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upagantvā upanetabbaṃ na passatīti attho. Na ca mama kvacinīti ettha mamasaddaṃ tāva ṭhapetvā na ca kvacini parassa attānaṃ kvaci na passatīti ayamattho. Idāni mamasaddaṃ āharitvā mama kismiñci kiñcanaṃ natthīti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati. Attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve

--------------------------------------------------------------------------------------------- page44.

Upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā. Tabbahulavihārinoti heṭṭhā vuttapaṭipadaṃ imaṃ catukoṭikasuññatañca bahulaṃ katvā viharantassa. Imasmiṃ tatiyākiñcaññāyatanepi vipassanāvaseneva osakkanā kathitā. Iti paṭisañcikkhatīti ākiñcaññāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā chahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti sattannampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti yaṃ nevasaññānāsaññāyatanaṃ patvā ettha etā heṭṭhā vuttā sabbasaññā nirujjhanti. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ nevasaññānāsaññāyatane samādhivasena osakkanā kathitā. [71] No cassa no ca me siyāti sace mayhaṃ pubbe pañcavidhaṃ kammavaṭṭaṃ na āyūhitaṃ assa, yaṃ me idaṃ etarahi evaṃ pañcavidhaṃ vipākavaṭṭaṃ, etamme na siyā nappavatteyyāti attho. Na ce bhavissatīti sace etarahi pañcavidhaṃ kammavaṭṭaṃ āyūhitaṃ na bhavissati. Na me bhavissatīti tasmiṃ asati anāgate me pañcavidhaṃ vipākavaṭṭaṃ na bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti yaṃ atthi yaṃ bhūtaṃ etarahi khandhapañcakaṃ, taṃ pajahāmi. Evaṃ upekkhaṃ paṭilabhatīti so bhikkhu evaṃ vipassanūpekkhaṃ labhatīti attho. Parinibbāyeyya nu kho so bhante bhikkhu na vā parinibbāyeyyāti kiṃ pucchāmīti pucchati, tatiyajjhānaṃ pādakaṃ katvā ṭhitassa arahattampi osakkanāpi paṭipadāpi paṭisandhipi kathitā, tathā catutthajjhānādīni pādakāni katvā ṭhitānaṃ, nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa na kiñci kathitaṃ, taṃ pucchāmīti pucchati. Apetthāti api ettha. So taṃ upekkhaṃ abhinandatīti so taṃ vipassanūpekkhaṃ taṇhādiṭṭhiabhinandanāhi abhinandati. Sesapadadvayepi eseva nayo. Tannissitaṃ hoti viññāṇanti viññāṇaṃ vipassanānissitaṃ hoti. Tadupādānanti yaṃ nikantiviññāṇaṃ, 1- taṃ tassa upādānagahaṇaṃ nāma 2- hoti. Saupādānoti sagahaṇo. Na @Footnote: 1 ka. yantaṃ viññāṇaṃ 2 cha.Ma. upādānaṃ nāma gahaṇaṃ nāma

--------------------------------------------------------------------------------------------- page45.

Parinibbāyatīti vipassanāya sālayo bhikkhu mama sāsane na parinibbāyati. Yo pana vihārapariveṇaupaṭṭhākādīsu sālayo, tasmiṃ vattabbameva natthīti dasseti. Kahaṃ panāti kattha pana. Upādiyamāno upādiyatīti paṭisandhiṃ gaṇhamāno gaṇhāti. Upādānaseṭṭhaṃ kira so bhanteti bhante so kira bhikkhu gahetabbaṭṭhānaṃ seṭṭhaṃ uttamaṃ bhavaṃ 1- upādiyati, seṭṭhabhave paṭisandhiṃ gaṇhātīti attho. Iminā tassa bhikkhuno paṭisandhi kathitā. Idānissa arahattaṃ kathetuṃ idhānandātiādimāha. [73] Nissāya nissāyāti taṃ taṃ samāpattiṃ nissāya. oghassa nittharaṇā akkhātāti oghataraṇaṃ kathitaṃ, tatiyajjhānaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitā .pe. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitāti vadati. Katamo pana bhante ariyo vimokkhoti idha kiṃ pucchati? samāpattiṃ Tāva padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto bhikkhu nāvaṃ vā uḷumpādīni vā nissāya mahoghaṃ taritvā pāraṃ gacchanto viya na kilamati. Sukkhavipassako pana pakiṇṇakasaṅkhāre sammasitvā arahattaṃ gaṇhanto bāhubalena sotaṃ chinditvā pāraṃ gacchanto viya kilamati. Iti imassa sukkhavipassakassa arahattaṃ pucchāmīti pucchati. Ariyasāvakoti sukkhavipassako ariyasāvako. Ayañhi heṭṭhā aṭṭhahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti navannampi kammaṭṭhānaṃ ekato katvā sammasati. Esa sakkāyo yāvatā sakkāyoti yattako tebhūmakavaṭṭasaṅkhāto sakkāyo nāma atthi, sabbopi so esa sakkāyo, na ito paraṃ sakkāyo atthīti paṭisañcikkhati. Etaṃ amataṃ yadidaṃ anupādā cittassa vimokkhoti yo panesa cittassa anupādāvimokkho nāma, etaṃ amataṃ etaṃ santaṃ etaṃ paṇītanti paṭisañcikkhati. Aññattha ca "anupādā cittassa vimokkho"ta nibbānaṃ vuccati, imasmiṃ pana sutte sukkhavipassakassa arahattaṃ kathitaṃ. Sesaṃ sabbattha uttānameva. @Footnote: 1 Ma. uttamaṃ uttamabhavaṃ

--------------------------------------------------------------------------------------------- page46.

Kevalaṃ pana imasmiṃ sutte sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Kathaṃ? tatiyajjhānantāva pādakaṃ katvā ṭhitassa bhikkhuno osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ, tathā catutthajjhānaṃ, tathā ākāsānañcāyatanaṃ. Viññāṇañcāyatanaṃ pana padaṭṭhānaṃ katvā ṭhitānaṃ tiṇṇaṃ bhikkhūnaṃ osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ. Tathā ākiñcaññāyatanaṃ pādakaṃ katvā ṭhitassa bhikkhuno. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa pana osakkanā natthi, paṭisandhi pana arahattañca kathitaṃ. Sukkhavipassakassa arahattameva kathitanti. Evaṃ sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Imaṃ pana 1- sattasu ṭhānesu osakkanaṃ aṭṭhasu paṭisandhiṃ navasu arahattaṃ samodhānetvā kathentena imaṃ āneñjasappāyasuttaṃ sukathitaṃ nāma hotīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya āneñjasappāyasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 10 page 38-46. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=961&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=961&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1465              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1465              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]