ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page1.

Sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā sagāthāvaggavaṇṇanā ---------- namo tassa bhagavato arahato sammāsambuddhassa. Ganthārambhakathā karuṇāsītalahadayaṃ paññāpajjotavihatamohatamaṃ sanarāmaralokagaruṃ vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvañca bhāvetvā ceva sacchikatvā ca yaṃ upagato gatamalaṃ vande tamanuttaraṃ dhammaṃ. Sugatassa orasānaṃ puttānaṃ mārasenamathanānaṃ aṭṭhannampi ca samūhaṃ sirasā vande ariyasaṃghaṃ. Iti me pasannamatino ratanattayavandanāmayaṃ puññaṃ yaṃ suvihatantarāyo hutvā tassānubhāvena. Saṃyuttavaggapaṭimaṇḍitassa saṃyuttaāgamavarassa buddhānubuddhasaṃvaṇṇitassa ñāṇappabhedajananassa. Atthappakāsanatthaṃ aṭṭhakathā ādito vasīsatehi 1- pañcahi yā saṅgītā anusaṅgītā ca pacchāpi. Sīhaladīpampana ā- bhatātha vasinā mahāmahindena ṭhapitā sīhalabhāsāya dīpavāsīnamatthāya. Apanetvāna tatohaṃ sīhalabhāsaṃ manoramaṃ bhāsaṃ tantinayānucchavikaṃ āropento vigatadosaṃ. Samayaṃ avilomento therānaṃ theravaṃsappadīpānaṃ 2- sunipuṇavinicchayānaṃ mahāvihāravāsīnaṃ. 3- @Footnote: 1 cha.Ma. vasisatehi 2 cha.Ma. theravaṃsadīpānaṃ, Ma. theravaṃsapadipānaṃ @3 cha.Ma. mahāvihāre nivāsīnaṃ.

--------------------------------------------------------------------------------------------- page2.

Hitvā punappunāgata- matthaṃ atthaṃ pakāsayissāmi sujanassa ca tuṭṭhatthaṃ ciraṭṭhitatthañca dhammassa. Sāvatthippabhūtīnaṃ nagarānaṃ vaṇṇanā katā heṭṭhā saṅgītīnaṃ dvinnaṃ yā me atthaṃ vadantena. Vitthāravasena sudaṃ vatthūni ca yāni tattha vuttāni tesampi na idha bhiyyo vitthārakathaṃ karissāmi. Suttānaṃ pana atthā na vinā vatthūhi ye pakāsenti 1- tesaṃ pakāsanatthaṃ vatthūnipi dassayissāmi. Sīlakathā dhutadhammā kammaṭṭhānāni ceva sabbāni cariyāvidhānasahito jhānasamāpattivitthāro. Sabbā ca abhiññāyo paññāsaṅkalananicchayo 2- ceva khandhadhātāyatanin 3- driyāni ariyāni ceva cattāri. Saccāni paccayākāra- desanā suparisuddhanipuṇanayā avimuttatantimaggā vipassanābhāvanā ceva. Iti pana sabbaṃ yasmā visuddhimagge mayā suparisuddhaṃ vuttaṃ tasmā bhiyyo netaṃ 4- idha vicārayissāmi. "majjhe visuddhimaggo esa catunnampi āgamānañ hi ṭhatvā pakāsayissati tattha yathābhāsitamatthaṃ." icceva kato tasmā tampi gahetvāna saddhimetāya aṭṭhakathāya vijānatha saṃyuttavinissitaṃ atthanti. @Footnote: 1 cha.Ma., i. pakāsanti 2 ka. paññāsakalananicchayo, Ma. paññāsaṅgahavinicchayo @3 cha.Ma. khandhādhātā.... 4 cha.Ma., i. na taṃ

--------------------------------------------------------------------------------------------- page3.

1. Devatāsaṃyutta 1. Naḷavagga 1. Oghataraṇasuttavaṇṇanā tattha saṃyuttāgamo nāma sagāthāvaggo nidānavaggo khandhakavaggo saḷāyatanavaggo mahāvaggoti pañcavaggo hoti, suttato:- satta suttasahassāni satta suttasatāni ca dvāsaṭṭhī ceva suttāni eso saṃyuttasaṅgaho. Bhāṇavārato bhāṇavārasataṃ hoti. Tassa vaggesu sagāthāvaggo ādi, suttesu oghataraṇasuttaṃ. Tassāpi "evamme sutan"tiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā. [1] Yaṃ panetaṃ "evamme sutan"tiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo. Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahanavacana- sampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathā hesa "evaṃ jātena maccena, kattabbaṃ kusalaṃ bahun "tievamādīsu 1- upamāyaṃ āgato. "evante abhikkamitabbaṃ, evante paṭikkamitabban"ti 2- upadese. "evametaṃ bhagavā, evametaṃ sugatā"tiādīsu 3- sampahaṃsane. "evamevaṃ 4- panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsatī"tiādīsu 5- garahane. "evamabhanteti kho te bhikkhū bhagavato paccassosun"tiādīsu 6- vacanasampaṭiggahe. "evaṃ byā kho ahaṃ bhante bhagavatā @Footnote: 1 khu.su. 25/53/26 visākhavatthu 2 aṅ. catukka. 21/122/140 ūmibhayasutta @3 aṅ. tika. 20/66/188 kesaputtisutta 4 Ma. evameva @5 saṃ. sagā. 15/187/192 dhanañjānīsutta 6 Ma.mū. 12/1/1 mūlapariyāyasutta

--------------------------------------------------------------------------------------------- page4.

Dhammaṃ desitaṃ ājānāmī"tiādīsu 1- ākāre. "ehi tvaṃ māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭaṭhānaṃ balaṃ phāsuvihāraṃ puccha `subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭaṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti, evañca vadehi `sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā"tiādīsu 2- nidassane. "taṃ kiṃ maññatha kālāmā, ime dhammā kusalā vā akusalā vāti. Akusalā bhante. Sāvajjā vā anavajjā vāti. Sāvajjā bhante. Viññugarahitā vā viññuppasatthā vāti. Viññugarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti vā no vā, kathaṃ vo ettha hotīti. Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti, evanno ettha hotī"tiādīsu 3- avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo. Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti:- nānānayanipuṇamanekajjhāsayasamuṭaṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evamme sutaṃ, mayāpi ekenākārena sutanti. Nidassanatthena "nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ parimocento "evamme sutaṃ, mayāpi evaṃ sutan"ti idāni vattabbaṃ sakalasuttaṃ nidasseti. Avadhāraṇatthena "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭaṭhākānaṃ yadidaṃ ānando"ti 4- evaṃ bhagavatā, "āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo"ti 5- evaṃ dhammasenāpatinā ca @Footnote: 1 Ma.mū. 12/398/356 mahātaṇhāsaṅkhayasutta 2 dī.Sī. 9/445/197 subhamāṇavavatthu @3 aṅ. tika. 20/66/185 kesaputtisutta 4 aṅ. ekaka. 20/219-23/25 etadaggavagga @5 aṅ. pañcaka. 22/169/225 khippanisantisutta (syā)

--------------------------------------------------------------------------------------------- page5.

Pasaṭṭhabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ 1- janeti "evamme sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabban"ti. Mesaddo tīsu atthesu dissati. Tathā hissa "gāthābhigītaṃ me abhojaneyyan"tiādīsu 2- mayāti attho. "sādhume bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 3- mayhanti attho. "dhammadāyādā me bhikkhave bhavathā"tiādīsu 4- mamāti attho. Idha pana "mayā sutan"ti ca "mama sutana"ti ca atthadvaye yujjati. Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamanavissuta- kilinnūpacitānuyogasotaviññeyyasotadvārānusāraviññātādianekatthappabhedo. Tathā hissa "senāya pasuto"tiādīsu gacchantoti attho. "sutadhammassa passato"tiādīsu 5- vissutadhammassāti attho. "avassutā avassutassā"tiādīsu 6- kilinnākilinnassāti attho. "tumehahi puññaṃ pasutaṃ anappakan"tiādīsu 7- upacitanti attho. "ye jhānapasutā dhīrā"tiādīsu 8- jhānānuyuttāti attho. "diṭaṭhaṃ sutaṃ mutan"tiādīsu 9- sotaviññeyyanti attho. "sutadharo sutasannicayo"tiādīsu 10- sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Mesaddassa hi mayāti atthe sati "evaṃ mayā sutaṃ, sotadvārānusārena upadhāritan"ti attho 11- yujjati. Mamāti atthe sati "evaṃ mama sutaṃ, sotadvārānusārena upadhāraṇan"ti attho yujjati. Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya @Footnote: 1 cha.Ma. sotukāmataṃ 2 saṃ. sagā. 15/197/208 kasibhāradvājasutta,khu.su. 25/81/351 @3 saṃ. saḷā. 18/112/75 puṇṇasutta (syā) 4 Ma.mū. 12/29/17 dhammadāyādasutta @5 khu.u. 25/11/105 muccalindasutta 6 vinaYu. bhikkhunīvi. 3/657/4 pārājikakaṇḍa @7 khu. khuddaka. 25/12/11 tirokuḍḍasutta 8 khu. dhamMa. 25/181/49 @yamakappāṭihāriyavatthu 9 Ma.mū. 12/241/203 alagaddūpamasutta @10 Ma.mū. 12/333/298 mahāgosiṅagasutta 11 cha.Ma., i. atthoti pāṭho na dissati

--------------------------------------------------------------------------------------------- page6.

Viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ, ayaṃ hettha saṅkhepo "nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto"ti. Tathā evanti niddisitabbappakāsanaṃ. meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti:- yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti. Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanagahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññattiniddeso. 1- Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ 2- kataṃ hoti. Athavā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo:- mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti. Tattha evanti ca meti ca sacchikatthaparatthavasena 3- avijjamānapaññatti. Kiṃ hettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yaṃ hi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammuḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ pamuṭṭhaṃ 4- hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammohena 5- pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā. @Footnote: 1 cha.Ma., i. ākārapaññatti 2 Ma. kattuvisayaggahaṇasanniṭṭhānaṃ @3 cha.Ma. saccikaṭṭha... 4 cha.Ma. sammuṭṭhaṃ, Sī. pammuṭṭhaṃ 5 cha.Ma., i.asammosena

--------------------------------------------------------------------------------------------- page7.

Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosalassa 1- anupālanasamatthato dhammabhaṇḍāgārikatāsiddhi. Aparo nayo:- evanti vacanena yoniso manasikāraṃ dīpeti ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi "na mayā sutaṃ, puna bhaṇathā"ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa savanaṃ atthīti. Aparo nayo:- yasmā "evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanagahaṇaṃ hoti, tassa nānākāraniddeso"ti vuttaṃ, so ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appaṭirūpe dese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisidadhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya suriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne 2- nidānaṃ ṭhapento evamme sutantiādimāha. Aparo nayo:- evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhāṇapaṭisambhidāsampattisabhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabhāvaṃ. Evanti ca idaṃ yoniso manasikāradīpakaṃ vacanaṃ bhāsamāno "ete mayā dhammā manasānupekkhitā diṭṭhiyā supaṭividdhā"ti dīpeti. Sutanti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno"bahū mayā @Footnote: 1 cha.Ma., i. dhammakosassa 2 i., Sī. thero

--------------------------------------------------------------------------------------------- page8.

Dhammā sutā dhatā 1- vacasā paricitā"ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena asuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo. Evamme sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano 2- adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. "kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacanan"ti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti. Apica "evamme sutan"ti attanā uppāditabhāvaṃ appaṭijānanto purimasavanaṃ 3- vivaranto "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajja- visāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā"ti sabbadevamanussānaṃ imasmiṃ dhamme asaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati:- "vināsayati assaddhaṃ saddhaṃ vaḍḍheti sāsane evamme sutamiccetaṃ 4- vadaṃ gotamasāvako"ti. Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Ettha 5- samayasaddo:- samavāye khaṇe kāle samūhe hetudiṭṭhisu paṭilābhe pahāne ca paṭivedhe ca dissati. Tathā hissa "appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā"ti evamādīsu 6- samavāyo attho. "ekova kho bhikkhave khaṇo ca samayo @Footnote: 1 cha.Ma., i. dhātā 2 attano adahantoti attani aṭṭhapentoti ṭīkā @3 cha.Ma. purimavacanaṃ 4 cha.Ma., i. sutamiccevaṃ 5 cha.Ma., i. tattha @6 dī.Sī. 9/447/197 subhamāṇavavatthu

--------------------------------------------------------------------------------------------- page9.

Ca brahmacariyavāsāyā"tiādīsu 1- khaṇo. "uṇahasamayo pariḷāhasamayo"tiādīsu 2- kālo. "mahāsamayo pavanasmin"tiādīsu 3- samūho. "samayopi kho te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati' bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayaṃpi kho te bhaddāli samayo appaṭividdho ahosī"tiādīsu 4- hetu. "tena kho pana samayena uggāhamāno paribbājako samaṇamuṇaḍikāputto 5- samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī"tiādīsu 6- diṭṭhi. "diṭṭhe dhamme ca yo attho yo cattho samparāyiko atthābhisamayā dhīro paṇḍitoti pavuccatī"ti ādīsu 7- paṭilābho. "sammā mānābhisamayā antamakāsi dukkhassā"tiādīsu 8- pahānaṃ. "dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho"tiādīsu 9- paṭivedho. Idha panassa kālo attho. Tena saṃvaccharautumāsaaḍḍhamāsarattidivasa- pubbaṇhamajjhantikasāyaṇhapaṭhamamajjhimapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti. Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbantaṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana "evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā"ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahuñca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā "ekaṃ samayan"ti āha. Ye vā ime gabbhokkantisamayo 10- jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo @Footnote: 1 aṅ. aṭṭhaka. 23/119/230 gahapativagga: akkhaṇasutta (syā) @2 vinaYu. mahāvi. 2/358/282 pācittiyakaṇḍa 3 dī. mahā. 10/332/216 mahāsamayasutta @4 Ma.Ma. 13/135/111 bhaddālisutta 5 Sī. samaṇamaṇḍikāputto @6 Ma.Ma. 13/260/234 samaṇamuṇḍikasutta 7 saṃ. sagā. 15/128/104 paṭhamaappamādasutta @8 Ma.mū. 12/28/16 sabbāsavasutta 9 khu. paṭi.31/545,549/449,454 saccakathā (syā) @10 Ma. gabbhavokkantisamayo

--------------------------------------------------------------------------------------------- page10.

Desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedāeva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammīkathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya "ekaṃ samayan"ti āha. Kasmā panettha yathā abhidhamme "yasmiṃ samaye kāmāvacaran"ti ca ito aññesu suttapadesu "yasmiṃ samaye bhikkhave bhikkhu vivicceva kāmehī"ti ca bhummavacanena niddeso kato, vinaye ca "tena samayena buddho bhagavā"ti karaṇavacanena, tathā akatvā "ekaṃ samayan"ti upayogavacananiddeso katoti. Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvena bhāvalakkhaṇattho ca sambhavati. Adhikaraṇaṃ hi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhiyati. Tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato. Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi duviññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca avekkhamāno bhagavā tattha tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacananiddeso 1- kato. Idha pana aññasmiṃ ca evaṃjātike accantasaṃyogattho sambhavati. Yaṃ hi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti. Tenetaṃ vuccati:- "tantaṃ atthamavekkhitvā 2- bhummena karaṇena ca aññatra samayo vutto upayogena so idhā"ti. @Footnote: 1 cha.Ma. karaṇavacanena niddeso 2 cha.Ma. atthamapekkhitvā

--------------------------------------------------------------------------------------------- page11.

Porāṇā pana vaṇṇayanti:- "tasmiṃ samaye"ti vā "tena samayenā"ti vā "taṃ samayan"ti 1- vā abhilāpamattabhedo esa, 2- sabbattha bhummameva atthoti. Tasmā "ekaṃ samayan"ti vuttepi "ekasmiṃ samaye"ti attho veditabbo. Bhagavāti garu. Garuṃ hi loke "bhagavā"ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā "bhagavā"ti veditabbo. Porāṇehipi vuttaṃ:- "bhagavāti vacanaṃ seṭṭhaṃ bhagavāti vacanamuttamaṃ garu gāravayutto so bhagavā tena vuccatī"ti. Apica:- "bhāgyavā bhaggavā yutto bhagehi ca vibhattavā bhattavā vantagamano bhavesu bhagavā tato"ti imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge buddhānussatiniddese vuttoyeva. Ettāvatā cettha evamme sutanti vacanena yathāsutaṃ dhammaṃ desento 3- bhagavato dhammasarīraṃ 4- paccakkhaṃ karoti. Tena "nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā"ti satthu adassane 5- ukkaṇṭhitaṃ janaṃ samassāsesi. Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sāveti. 6- Tena "evaṃvidhassa nāma ariyadhammassa desetā 7- dasabaladharo vajirasaṅghāṭasamānakāyo sopi bhagavā parinibbuto, kenaññena jīvite āsā janetabbā"ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ. Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisīdanasayanappabhedesu iriyāpathesu @Footnote: 1 cha.Ma. ekaṃ samayan"ti. 2 abhilāpamattabhedoti vacanamattena visesoti ṭīkā @3 cha.Ma. dassento 4 Ma. dhammakāyaṃ 5 cha.Ma. adassanena 6 cha.Ma. sādheti 7 cha.Ma. desako

--------------------------------------------------------------------------------------------- page12.

Aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā "viharatī"ti vuccati. Jetavaneti jetassa rājakumārassa vane. Taṃ hi tena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ ahosi, tasmā "jetavanan"ti saṅkhaṃ gataṃ. Tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṃghassa niyyātitattā 1- "anāthapiṇḍikassa ārāmo"ti saṅkhaṃ gate ārāme. Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāyaṃ sabbāsavasuttavaṇṇanāyaṃ vutto. Tattha siyā:- yadi tāva bhagavā sāvatthiyaṃ viharati, "jetavane"ti na vattabbaṃ. Atha tattha viharati, "sāvatthiyan"ti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Nanu avocumha "samīpatthe bhummavacanan"ti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni "gaṅgāya caranti, yamunāya carantī"ti vuccati, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati "sāvatthiyaṃ viharati jetavane"ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsanaṭṭhānadassanatthaṃ 2- sesavacanaṃ. Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. "abhijānāti no bhante bhagavā. Ahu ñātaññatarassa 3- mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā"ti 4- ettha pana abhiññāto sakkopi devarājā "aññataro"ti vutto. "devatā"ti ca idaṃ devānaṃpi devadhītānaṃpi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo 5- adhippeto, so ca kho rūpāvacarānaṃ devānaṃ aññataro. @Footnote: 1 katthaci niyyāditattātipi dissati 2 cha.Ma., i....nidassanatthaṃ @3 Sī. āhutaṃyeva aññatarassa, ka. ahunaññeva aññatarassa @4 ka.,Ma. abhāsitthāti, Ma.mū. 12/395/352 cūḷataṇhāsaṅkhayasutta 5 Sī. devaputto

--------------------------------------------------------------------------------------------- page13.

Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhi- rūpaabbhānumodanādīsu dissati. Tattha "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciraṃnisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pāṭimokkhan"ti evamādīsa 1- khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā"ti evamādīsu 2- sundare. "ko me vandati pādāni iddhiyā yasasā jalaṃ abhikkantena vaṇṇena sabbā obhāsayaṃ disā"ti evamādīsu 3- abhirūpe. "abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā"ti evamādīsu 4- abbhānumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Niyāmo hi kiresa devatānaṃ yadidaṃ buddhānaṃ vā buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantareyeva āgacchanti. Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe, vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha "suvaṇṇavaṇṇosi bhagavā"ti evamādīsu 5- chaviyā. "kadā saññūḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇā"ti evamādīsu 6- thutiyaṃ. "cattārome bho gotama vaṇṇā"ti evamādīsu 7- kulavagge. "atha kena nu vaṇṇena, gandhatthenoti vuccatī"ti evamādīsu 8- kāraṇe. "mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā"ti evamādīsu 9- saṇṭhāne. "tayo pattassa vaṇṇā"ti evamādīsu 10- pamāṇe. "vaṇṇo gandho raso ojā"ti evamādīsu 11- rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇā abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ @Footnote: 1 aṅ. aṭṭhaka. 23/110/207 (syā), vinaYu. cūḷa. 7/383/204 pātimokkhaṭṭhapanakkhandhaka @2 aṅ. catukka. 21/100/113 potaliyasutta 3 khu. vimāna. 26/857/87 @maṇḍūkadevaputta... 4 vinaYu. mahāvi. 1/15/7 verañjakaṇḍa, khu.su. 25/82/352 @kasibhāradvājasutta 5 Ma.Ma. 13/399/384 selasutta 6 Ma.Ma. 13/77/54 upālivādasutta @7 dī.Sī. 9/266/92 tatiyaibbhavāda 8 saṃ. sagā. 15/234/246 padumapupphasutta @9 saṃ. sagā. 15/138/124 nāgasutta 10 vinaYu. mahāvi. 2/602/68 nissaggiyakaṇḍa @11 abhi. saṅgaṇi. 34/617, 624,628, 645/189 rūpakaṇḍa

--------------------------------------------------------------------------------------------- page14.

Āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti, rūpāvacarā pana na sakkonti. Tesaṃ hi atisukhumo attabhāvo. Na tena iriyāpathakappanaṃ hoti. Tasmā ayaṃ devaputto abhisaṅkhateneva āgato. Tena vuttaṃ "abhikkantavaṇnā"ti. Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissā- natirekadaḷhatthavisaṃyogādi anekattho. Tathā hissa "kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan"ti evamādīsu 1- anavasesattaṃ attho. "kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī"ti evamādīsu 2- yebhuyyatā. "kevalassa dukkhakkhandhassa samudayo hotī"ti evamādīsu 3- abyāmissatā. "kevalaṃ saddhāmattakaṃ nūna ayamāyasmā"ti evamādīsu 4- anatirekatā. "āyasmato bhante anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṃghabhedāya ṭhito"ti evamādīsu 5- daḷhatthattā. "kevalī vusitvā uttamapurisoti vuccatī"ti evamādīsu 6- visaṃyogo attho. Idha panassa anavasesattamatthoti 7- adhippeto. Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādi anekattho. Tathā hissa "okappaniyametaṃ bhoto gotamassa, yathātaṃ arahato sammāsambuddhassā"ti evamādīsu 8- abhisaddahanamattho. "anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaṃ paribhuñjitun"ti evamādīsu 9- vohāro. "yena sudaṃ niccakappaṃ viharāmī"ti evamādīsu 10- kālo. "iccāyasmā kappo"ti evamādīsu 11- paññatti. @Footnote: 1 vinaYu. mahāvi. 1/1/1 verañjakaṇḍa 2 vinaYu. mahā. 4/43/37 mahākhandhaka @3 vinaYu. mahā.4/1/1 bodhikathā, abhi. vibhaṅga. 35/225/161 @4 vinaYu. mahā. 5/244/6 cammakkhandhaka, aṅ. chakka 22/236/421 (syā) @5 aṅ. catukka. 21/343/267 saṃghabhedakasutta 6 aṅ. dasaka. 24/12/13 pañcaṅgasutta @7 cha.Ma. anavasesattho 8 Ma.mū. 12/387/345 mahāsaccakasutta @9 vinaYu. cūḷa. 7/250/7 khuddakavatthūni 10 Ma.mū. 12/387/345 @11 saṃ. khandha. 17/124/134, khu.su. 25/1099/544

--------------------------------------------------------------------------------------------- page15.

"alaṅkato kappitakesamassū"ti evamādīsu 1- chedanaṃ. "kappati dvaṅgulakappo"ti evamādīsu 2- vikapPo. "atthi kappo nipajjitun"ti evamādīsu 3- leso. "kevalakappaṃ veḷuvanaṃ obhāsetvā"ti evamādīsu 4- samantabhāvo. Idha panassa samantabhāvo atthoti adhippeto. Tasmā kevalakappaṃ jetavananti ettha "anavasesasamantato jetavanan"ti evamattho daṭṭhabbo. Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya suriyo viya ca ekobhāsaṃ ekappajotaṃ karitvāti attho. Yenāti bhummatthe karaṇavacanaṃ. Yena bhagavā tenupasaṅkamīti tasmā "yattha bhagavā, tattha upasaṅkamī"ti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? nānappakāraguṇavisesā- dhigamādhippāyena, sādhuphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatoti 5- vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Athavā evaṃ gato 6- tato āsannataraṭṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. Idāni yenatthena loke aggapuggalassa upaṭṭhānaṃ āgatā, taṃ pucachitukāmā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā ekamantaṃ aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso "visamaṃ candimasuriyā parivattantī"tiādīsu 7- viya. Tasmā yathā ṭhitā ekamantaṃ ṭhitā hoti, tathā aṭṭhāsīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Aṭṭhāsīti ṭhānaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ tiṭṭhanti, ayañca devo tesaṃ aññataro, tasmā ekamantaṃ aṭṭhāsi. Kathaṃ ṭhito pana ekamantaṃ ṭhito hotīti? cha ṭhānadose vajjetvā. Seyyathīdaṃ? Atidūramaccāsannaṃ uparivātamuṇṇatappadesaṃ 8- atisammukhamatipacchāti. Atidūre @Footnote: 1 khu. vimāna. 26/1094/121 paṭhamakuṇḍalīvimāna 2 vinaYu. cūḷa. 7/446/286 @sattasatikakkhandhaka 3 aṅ. aṭṭhaka. 23/185/345 yamakavagga @4 saṃ. sagā. 15/94/61 dīghalaṭṭhisutta 5 cha.Ma. gatāti 6 cha.Ma., i. gatā @7 aṅ. catukka. 21/70/85 adhammikasutta 8 cha.Ma., i. uparivātaṃ unnatappadesaṃ

--------------------------------------------------------------------------------------------- page16.

Ṭhito hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne ṭhito saṃghaṭanaṃ 1- karoti. Uparivāte ṭhito sarīragandhena bādhati. Uṇṇatappadese ṭhito agāravaṃ pakāseti. Atisammukhā ṭhito sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā ṭhito sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayaṃpi ete cha ṭhānadose vajjetvā aṭṭhāsi. Tena vuttaṃ "ekamantaṃ aṭṭhāsī"ti etadavocāti etaṃ avoca. Kathaṃ nūti kāraṇapucchā. Bhagavato hi tiṇṇoghabhāvo dasasahassi lokadhātuyā pākaṭo, tenimissā devatāya tattha kaṅkhā natthi, iminā pana kāraṇena "tiṇṇo"ti na jānāti, tena sā taṃ kāraṇaṃ pucchamānā evamāha. Mārisāti devatānaṃ piyasamudācāravacanametaṃ, niddukkhāti vuttaṃ hoti. Yadi evaṃ "yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṃ tvaṃ jāneyyāsi `vassasahassaṃ me niraye paccamānassā"ti 2- idaṃ virujjhati. Na hi nirayikasatto niddukkho nāma hoti. Kiñcāpi na niddukkho, ruḷhīsaddena pana evaṃ vuccati. Pubbe kira paṭhamakappikānaṃ niddukkhānaṃ sukhasamappitānaṃ esa vohāro, aparabhāge dukkhaṃ hotu vā mā vā, ruḷhīsaddena ayaṃ vohāro vuccateva nippadumāpi nirudakāpi vā pokkharaṇī viya. Oghamatarīti ettha cattāro oghā kāmogho bhavogho diṭṭhogho avijjoghoti. Tattha pañcasu kāmaguṇesu chandarāgo kāmogho nāma, rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāma, dvāsaṭṭhi diṭṭhiyo diṭṭhogho nāma, catūsu saccesu añāṇaṃ avijjogho nāma. Tattha kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, bhavogho catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhogho catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati, avijjogho sabbākusalesu uppajjati. @Footnote: 1 cha.Ma., i. saṃghaṭṭanaṃ. 2 Ma.mū. 12/512/456 māratajjanīyasutta

--------------------------------------------------------------------------------------------- page17.

Sabbopi cesa avahananaṭṭhena ca rāsaṭṭhena ca oghoti veditabbo. Avahananaṭṭhenāti adho gamanaṭṭhena. Ayaṃ hi attano vasaṃ gate satte adho gameti, nirayādibhedāya duggitayaṃyeva nibbatteti, uparibhāvaṃ vā 1- nibbānaṃ gantuṃ adento adho tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ca gametītipi attho. Rāsaṭṭhenāti mahantaṭṭhena. Mahā heso kilesarāsi avīcito paṭṭhāya yāva bhavaggā patthaṭo, yadidaṃ pañcasu kāmaguṇesu chandarāgo nāma. Sesesupi eseva nayo. Evamayaṃ rāsaṭṭhenāpi oghoti veditabbo. Atarīti imaṃ catubbidhaṃpi oghaṃ kena nu tvaṃ mārisa kāraṇena tiṇṇoti pucchati. Athassā bhagavā pañhaṃ vissajjento appatiṭṭhaṃ khvāhantiādimāha. Tattha appatiṭṭhanti appatiṭṭhahanto. Anāyūhanti anāyūhanto, avāyamantoti attho. Iti bhagavā guyhaṃ 2- paṭicchannaṃ katvā pañhaṃ kathesi. Devatāpi naṃ sutvā "bāhirakantāva oghantarantā nāma ṭhātabbaṭaṭhāne tiṭṭhantā taritabbaṭṭhāne āyūhantā taranti, ayaṃ pana evaṃ 3- avīcito 4- yāva bhavaggā vitthataṃ 5- kilesoghaṃ kilesarāsiṃ appatiṭṭhahanto anāyūhanto atarinti āha. Kinnu kho etan"ti 6- vimatiṃ pakkhantā 7- pañhassa atthaṃ na aññāsi. Kiṃ pana bhagavatā yathā sattā na jānanti, evaṃ kathanatthāya pāramiyo pūretvā sabbaññutā paṭividdhāti? na etadatthāya paṭividdhā, dve pana bhagavato desanā niggahamukhena ca anuggahamukhena ca. Tattha ye paṇḍitamānino honti aññātepi ñātasaññino pañcasatā brāhmaṇapabbajitā viya, tesaṃ mānaniggahatthaṃ yathā na jānanti, evaṃ mūlapariyāyādisadisaṃ dhammaṃ deseti. Ayaṃ niggahamukhena desanā. Vuttampi cetaṃ "niggayha niggayhāhaṃ ānanda vakkhāmi, paggayha paggayhāhaṃ ānanda vakkhāmi, yo sāro, so ṭhassatī"ti. 8- Ye pana ujukā @Footnote: 1 Sī.,Ma. uparibhavañca 2 cha.Ma. guḷhaṃ, ṭīkā. guḷhanti saṃvutanti @3 cha.Ma. evaṃ-saddo na dissati @4 imasmiṃ ṭhāne paṭṭhāyāti padaṃ naṭṭhaṃ maññe sace taṃ atthi ādimhi vuttena sameti @5 cha.Ma. patthaṭaṃ 6 cha.Ma., i. kinnu kho etaṃ, kathaṃ nukho etan"ti @7 Ma. vimatipakkhandhā 8 Ma. upari. 14/196/167 mahāsuññatasutta cha.Ma. @pavayha pavayhāhaṃ* ānanda vakkhāmi,

--------------------------------------------------------------------------------------------- page18.

Sikkhākāmā, tesaṃ suviññeyyaṃ katvā ākaṅkheyyasuttādisadisaṃ dhammaṃ deseti, "abhirama tissa, abhirama tissa, ahamovādena ahamanuggahena ahamanusāsaniyā"ti 1- ca ne 2- samassāseti. Ayaṃ anuggahamukhena desanā. Ayaṃ pana devaputto mānatthaddho paṇḍitamānī, evaṃ kirassa ahosi:- ahaṃ oghaṃ jānāmi, tathāgatassa oghatiṇṇabhāvaṃ jānāmi, "iminā pana kāraṇena tiṇṇo"ti ettakamattaṃ na jānāmi. Iti mayhaṃ ñātameva bahuṃ, 3- appaṃ aññātaṃ, tamahaṃ kathitamattameva jānissāmi. Kiṃ hi nāma taṃ bhagavā vadeyya, yassāhaṃ atthaṃ na jāneyyan"ti. 4- Atha satthā "ayaṃ kiliṭṭhavatthaṃ viya raṅgajātaṃ abhabbo imaṃ mānaṃ appahāya desanaṃ sampaṭicchituṃ, mānaniggahaṃ tāvassa katvā puna nīcacittena pucchantassa pakāsessāmī"ti paṭicchannaṃ katvā pañhaṃ kathesi. Sopi nīhatamāno ahosi, sā cassa nīhatamānatā uttaripañhapucchaneneva veditabbā. Tassa pana pañhapucchanassa ayamattho:- kathaṃ pana tvaṃ mārisa appatiṭṭhaṃ anāyūhaṃ oghamatari, yathāhaṃ jānāmi, evamme kathehīti. Athassa bhagavā kathento yadāsvāhantiādimāha. Tattha yadāsvāhanti yasmiṃ kāle ahaṃ. Sukāro nipātamattaṃ. Yathā ca ettha, evaṃ sabbapadesu. Saṃsīdāmīti paṭicchannaṃ katvā ataranto tattheva osīdāmi. Nibbuyhāmīti ṭhātuṃ asakkonto ativattāmi. Iti ṭhāne ca vāyāme ca dosaṃ disvā atiṭṭhanto avāyamanto oghamatarinti evaṃ bhagavatā pañho kathito. Devatāyapi paṭividdho, na pana pākaṭo, tassa pākaṭakaraṇatthaṃ 5- satta dukā dassitā. Kilesavasena hi santiṭṭhanto saṃsīdati nāma, abhisaṅkhāravasena āyūhanto nibbuyhati nāma. Taṇhādiṭṭhīhi vā santiṭṭhanto saṃsīdati nāma, avasesakilesānañceva abhisaṅkhārānañca vasena āyūhanto nibbuyhati nāma. Taṇhāvasena vā santiṭṭhanto saṃsīdati nāma, diṭṭhivasena āyūhanto nibbuyhati nāma, sassatadiṭṭhiyā vā santiṭṭhanto saṃsīdati nāma, ucchedadiṭṭhiyā āyūhanto nibbuyhati nāma. Olīyanābhinivesā hi bhavadiṭṭhi, atidhāvanābhinivesā vibhavadiṭṭhi. Līnavasena vā santiṭṭhanto saṃsīdati nāma, @Footnote: 1 saṃ. khandha 17/84/87 tissasutta 2 Sī. jane, Ma. nesaṃ 3 cha.Ma. bahu @4 Ma. jānāmīti 5 cha.Ma. pākaṭīkaraṇatthaṃ

--------------------------------------------------------------------------------------------- page19.

Uddhaccavasena āyūhanto nibbuyhati nāma. Tathā kāmasukhallikānuyogavasena santiṭṭhanto saṃsīdati nāma, attakilamathānuyogavasena āyūhanto nibbuyhati nāma. Sabbākusalābhisaṅkhāravasena santiṭṭhanto saṃsīdati nāma, sabbalokiyakusalābhisaṅkhāravasena āyūhanto nibbuyhati nāma. Vuttampi cetaṃ "seyyathāpi cunda ye keci akusalā dhammā. Sabbe te adhobhāgaṅgamanīyā, *- ye keci kusalā dhammā, sabbe te uparibhāgaṅgamanīyā"ti. 1- Imaṃ pañhāvissajjanaṃ sutvāva devatā sotāpattiphale patiṭṭhāya tuṭṭhā pasannā attano tuṭṭhiñca pasādañca pakāsayantī tirassaṃ vatāti gāthamāha. Tattha cirassanti cirassa kālassa accayenāti attho. Ayaṃ kira devatā kassapasammāsambuddhaṃ disvā tassa parinibbānato paṭṭhāya antarā aññaṃ buddhaṃ na diṭṭhapubbā, tasmā ajja bhagavantaṃ disvā evamāha. Kiṃ panimāya devatāya ito pubbe satthā na diṭṭhapubboti. Hotu 2- diṭṭhapubbo vā na vā, 2- dassanaṃ upādāya evaṃ vattuṃ vaṭṭati. Brāhmaṇanti bāhitapāpaṃ khīṇāsavabrāhmaṇaṃ. Parinibbutanti kilesanibbānena nibbutaṃ. Loketi sattaloke. Visattikanti rūpādīsu ārammaṇesu āsattavisattatādīhi kāraṇehi visattikā vuccati taṇhā, taṃ visattikaṃ appatiṭṭhamānaṃ anāyūhamānaṃ tiṇṇaṃ nittiṇṇaṃ uttiṇṇaṃ cirassaṃ vata khīṇāsavabrāhmaṇaṃ passāmīti attho. Samanuñño satthā ahosīti tassā 3- devatāya vacanaṃ citteneva samanumodi, ekajjhāsayo ahosi. Antaradhāyīti abhisaṅkhatakāyaṃ jahitvā attano pakatiupādinnakakāyasmiṃyeva 4- ṭhatvā laddhāsā 5- laddhapatiṭṭhā hutvā dasabalaṃ gandhehi ca mālehi ca pūjetvā attano bhavanaṃyeva agamāsīti. Sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya oghataraṇasuttavaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 Ma.mū. 12/86/60 sallekhasutta 2-2 cha.Ma. diṭṭhapubbo vā hotu adiṭṭhapubbo vā, @3 Sī. tāya 4 cha.Ma. pakatiupādiṇṇakakāyasmiṃyeva 5 Sī. laddhassādā


             The Pali Atthakatha in Roman Book 11 page 1-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]