ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        10. Samiddhisuttavaṇṇanā
       [20] Dasame tapodārāmeti tapodassa tattodakassa rahadassa vasena
evaṃ laddhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ
pañcayojanasatikaṃ nāgabhavanaṃ  devalokasadisaṃ maṇimayena 8- talena ārāmuyyānehi ca
samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma
nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā? rājagahaṃ kira
parivāretvā mahāpetaloko tiṭṭhati. Tattha dvinnaṃ mahālohakumbhīnirayānaṃ antarena
ayaṃ tapodā āgacchati. Tasmā kuthitā sandati. Vuttampi cetaṃ:-
           "yatāyaṃ 9- bhikkhave tapodā sandati, so daho 10-
            acchodako sātodako sītodako setodako
            supatittho 11- ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca
            padumāni pupphanti. Apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ
            anantarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī"ti 12-
@Footnote: 1 cha.Ma. dārabharaṇassa   2 Sī. puttanipphattiyā   3 Ma. āsayaṃ   4 cha.Ma., i. athassā
@5 Ma. anumodetvā       6 cha.Ma., i. vanditvā gandhamālādīhi     7 Ma. devabhavanameva
@8 Ma. nimmalena          9 ka. yatthāyaṃ, Sī. yatoyaṃ, Ma. yadāyaṃ   10 i. rahado
@11 ka. supatiṭṭho        12 vinaYu. mahāvi. 1/231/164 catutthapārājika vinītavatthu
          Imassa pana ārāmassa abhimukhaṭṭhāne tato mahāudakarahado jāto, tassa
vasenāyaṃ vihāro "tapodārāmo"ti vuccati.
          Samiddhīti  tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko,
tasmā "samiddhī"tveva saṅkhaṃ gato. Gattāni parisiñcitunti padhānikatthero esa,
balavapaccūse uṭṭhāya senāsanaṃ utuṃ gāhāpetvā 1- bahi saṭṭhihatthamatte mahācaṅkame
aparāparaṃ caṅkamitvā "sedagahitehi gattehi paribhuñjamānaṃ senāsanaṃ kilissatī"ti
maññamāno gattānaṃ parisiñcanatthaṃ sarīradhovanatthaṃ upasaṅkami. Ekacīvaro aṭṭhāsīti
nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ hatthena gahetvā aṭṭhāsi.
        Gattāni sukkhāpayamānoti 2- gattāni pubbasadisāni nirodakāni 3- kurumāno.
Allasarīre pārutañhi cīvaraṃ kilissati duggandhaṃ hoti, na cetaṃ vattaṃ. Thero pana
vattasampanno, tasmā vatte  ṭhitova nhāyitvā paccuttaritvā aṭṭhāsi. Tattha idaṃ
nhānavattaṃ:- udakatiṭṭhaṃ gantvā yattha vā tattha 4- vā cīvarāni nikkhipitvā
vegena ṭhitakeneva na otaritabbaṃ, sabbadisāva 5- oloketvā vivittabhāvaṃ ñatvā
khāṇugumbalatādīni vavatthapetvā  tikkhattuṃ ukkāsitvā avakujjaṭṭhitena
uttarāsaṅgacīvara apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva
ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ
mocetvā sace nisinnaṭṭhānaṃ 6- atthi, pasāretabbaṃ. No ce atthi, saṃharitvā
ṭhapetabbaṃ. Udakaṃ otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhapentena
saddaṃ akarontena nivattitvā āgatadisābhimukhena nimmujjitabbaṃ, evaṃ cīvaraṃ
rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjetvā
nhānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya
suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ apārupetvāva ṭhātabbanti.
        Theropi tathā nhāyitvā paccuttaritvā vigacchamānaudakaṃ kāyaṃ olokiyamāno
aṭṭhāsi. Tassa pakatiyāpi pāsādikassa paccūsasamaye sammā pariṇatāhārassa
@Footnote: 1 cha.Ma., i. uṭṭhāyāsanā sarīraṃ utuṃ gāhāpetvā   2 cha.Ma., pubbāpayamānoti
@3 cha.Ma., i. vodakāni  4 cha.Ma., i. yattha katthaci  5 cha.Ma., i. pana
@6 cha.Ma. sanniṭṭhānaṃ
Uṇhodakena nhātassa ativiya mukhavaṇṇo viroci, 1- bandhanā pamuttatālaphalaṃ viya
pabhāsampanno puṇṇacando viya taṃkhaṇaṃ vikasitapadumaṃ viya mukhaṃ sassirikaṃ ahosi,
sarīravaṇṇopi vippasīdati. Tasmiṃ samaye vanasaṇḍe adhivatthā bhummadevatā pāsādikaṃ
bhikkhuṃ olokayamānā manaṃ 2- niggahetuṃ asakkontī kāmūpanitā lobhābhibhūtā 3- hutvā
"theraṃ palobhissāmī"ti 4- attabhāvaṃ uḷārena alaṅkārena alaṅkaritvā sahassavaṭṭipadīpaṃ
pajjalamānā viya candaṃ uṭṭhāpayamānā viya sakalārāmaṃ ekobhāsaṃ katvā theraṃ
upasaṅkamitvā avanditvāva vehāse ṭhitā gāthaṃ abhāsi. Tena vuttaṃ "athakho
aññatarā devatā .pe. Ajjhabhāsī"ti.
         Abhutvāti pañca kāmaguṇe aparibhuñjitvā. Bhikkhasīti piṇḍāya carasi. Mā
taṃ kālo upaccagāti ettha kālo nāma pañcakāmaguṇapaṭisevanakkhamo daharayobbanakālo.
Jarājiṇṇena hi obhaggena 5- daṇḍaparāyanena pavedhamānena kāsasāsābhibhūtena
na sakkā kāme paribhuñjituṃ, iti imaṃ kālaṃ sandhāya devatā "mā taṃ kālo
upaccagā"ti āha. Tattha mā upaccagāti mā atikkami.
        Kālaṃ vohaṃ na jānāmīti ettha voti nipātamattaṃ. Kālaṃ na jānāmīti
maraṇakālaṃ sandhāya vadati. Sattānañhi:-
          jīvitaṃ byādhi kālo ca       dehanikkhepanaṃ gati
          pañcete  jīvalokasmiṃ       animittā na jāyare. 6-
     Tattha jīvitaṃ tāva "ettakameva, na ito paran"ti vavatthānābhāvatopi 7-
animittaṃ. Kalalakālepi hi sattā maranti, abbudapesighanamāsikadvimāsa-
temāsacatumāsapañcamāsa .pe. Dasamāsakālepi, kucchito nikkhanta samayepi, tato
paraṃ vassasatassa antopi bahipi marantiyeva. Byādhipi "imināva byādhinā sattā
maranti, na aññenā"ti vavatthānābhāvato animitto. Cakkhurogenapi hi sattā
maranti sotarogādīnaṃ aññatarenāpi. Kālopi "imasmiṃyeva kāle maritabbaṃ, na
aññasmin"ti evaṃ vavatthānābhāvato animitto. Pubbaṇhepi hi sattā maranti
@Footnote: 1 Ma. virocati   2 cha.Ma.samaṇaṃ  3 cha.Ma., i. kāmapariḷāhābhibhūtā
@4 cha.Ma., i. palobhessāmi  5 Ma. obhaggavibhaggena  6  Sī. ñāyare
@7 cha.Ma. vavatthānābhāvato
Majjhantikādīnaṃ 1- aññatarasmiṃpi. Dehanikkhepanaṃpi "idheva miyyamānānaṃ 2- dehena
patitabbaṃ, na aññatthā"ti evaṃ vavatthānābhāvato animittaṃ. Antogāme
jātānañhi bahi gāmepi attabhāvo patati, bahigāmepi jātānaṃ antogāmepi.
Tathā thalajānaṃ jale, jalajānaṃ thaleti anekappakārato vitthāretabbaṃ. Gatipi "ito
cutena idha nibbattitabban"ti evaṃ vavatthānābhāvato animittā. Devalokato
hi cutā manussesupi nibbattanti, manussalokato cutā devalokādīnaṃ yattha katthaci
nibbattantīti evaṃ yantayuttagoṇo viya gatipañcako loko 3- samparivattati. Tasseva
samparivattato "imasmiṃ nāma kāle maraṇaṃ bhavissatī"ti imaṃ maraṇassa kālaṃ vohaṃ
na jānāmi.
       Channo kālo na dissatīti ayaṃ kālo mayhaṃ paṭicchanno avibhūto na
paññāyati. Tasmāti yasmā ayaṃ kālo paṭicchanno na paññāyati, tasmā pañca
kāmaguṇe abhutvāva bhikkhāmi. Mā maṃ kālo upaccagāti ettha samaṇadhammakaraṇakālaṃ
sandhāya "kālo"ti āha. Ayañhi samaṇadhammo nāma pacchime kāle tisso
vayasīmā 4- atikkantena obhaggena daṇḍaparāyanena pavedhamānena kāsasāsābhibhūtena
na sakkā kātuṃ. Tadā hi na sakkā hoti icchiticchitaṃ buddhavacanaṃ vā uggaṇhituṃ,
dhutaṅgaṃ vā paribhuñjituṃ, araññavāsaṃ vā vasituṃ, icchiticchitakkhaṇe samāpattiṃ vā
samāpajjituṃ, padabhāṇasarabhaññadhammakathāanumodanādīni vā kātuṃ, taruṇayobbanakāle
panetaṃ sabbaṃ sakkā kātunti ayaṃ samaṇadhammakaraṇakālo mā maṃ upaccagā, yāva
maṃ nātikkamati, tāva kāme abhutvāva samaṇadhammaṃ karomīti āha.
      Paṭhaviyaṃ patiṭṭhahitvāti sā kira devatā "ayaṃ bhikkhusamaṇadhammakaraṇassa kālaṃ
nāma katheti, akālaṃ nāma katheti, sahetukaṃ katheti sānisaṃsan"ti ettāvatā ca
there lajjaṃ paccupaṭṭhapetvā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññamānā
gāravajātā ākāsā oruyha paṭhaviyaṃ aṭṭhāsi, taṃ sandhāyetaṃ vuttaṃ. Kiñcāpi paṭhaviyaṃ
ṭhitā, yena panatthena āgatā, punapi tameva gahetvā daharo tvantiādimāha.
Tattha susūti taruṇo. Kāḷakesoti suṭṭhu kāḷakeso. Bhadrenāti bhaddakena.
@Footnote: 1 cha.Ma. majjhanhikādīnaṃ                  2 cha.Ma., i. mīyamānānaṃ
@3 cha.Ma. gatipañcake loko,i. gatipañcake loke  4 cha.Ma. vayosīmā
Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so
bhadrena yobbanena samannāgato nāma na hoti. 1- Yo pana abhirūpo hoti
dassanīyo pāsādiko sabbasampattisampanno, yaṃ yadeva alaṅkāraparihāraṃ icchati,
tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato
nāma hoti. Thero ca uttamarūpasampanno, tena naṃ evamāha.
       Anikkīḷitāvī kāmesūti kāmesu akīḷitakīḷo abhuttāvī, akatakāmakāroti 2-
attho. Mā sandiṭṭhikaṃ hitvāti yebhuyyena hi tā adiṭṭhasaccā avītarāgā
aparacittavidūniyo devatā bhikkhū dasapi vassāni vīsatipi .pe. Saṭṭhīpi vassāni
parisuddhaṃ akhaṇḍaṃ brahmacariyaṃ caramāne disvā "ime bhikkhū mānusake pañca
kāmaguṇe pahāya dibabe kāme patthayantā samaṇadhammaṃ karontī"ti saññaṃ
uppādenti, ayaṃpi tatheva uppādesi. Tasmā mānusake kāme sandiṭṭhike, dibbe
ca kālike katvā evamāha.
       Na khvāhaṃ āvusoti āvuso ahaṃ sandiṭṭhike kāme hitvā na kālike
kāme anudhāvāmi na patthemi na pihemi. Kālikañca khvāhaṃ āvusoti
ahaṃ kho āvuso kālikaṃ kāmaṃ hitvā sandiṭṭhikaṃ lokuttaradhammaṃ anudhāvāmi. Iti
thero cittānantaraṃ aladdhabbatāya  dibbepi mānusakepi pañca kāmaguṇe kālikāti
akāsi, cittānantaraṃ laddhabbatāya lokuttaradhammaṃ sandiṭaṭhikanti. Pañcasu kāmaguṇesu
samohitesupi sampannakāmassāpi kāmino cittānantaraṃ icchiticchitārammaṇānubhavanaṃ
na sampajjati. Cakkhudvāre iṭṭhārammaṇaṃ anubhavitukāmena hi cittakārapoṭṭhakāra-
rūpakārādayo pakkosāpetvā "idaṃ nāma sajjethā"ti vattabbaṃ hoti, etthantare
anekakoṭisatasahassāni cittāni uppajjitvā nirujjhanti. Atha pacchā taṃ ārammaṇaṃ
sampāpuṇāti. Sesadvāresupi eseva nayo. Sotāpattimaggānantaraṃ pana sotā
pattiphalameva uppajjati, antarā 3- aññassa cittassa vāro natthi. Sesaphalesupi
eseva nayoti.
        So tamevatthaṃ gahetvā kālikā hi āvusotiādimāha. Tattha kālikāti
vuttanayena samohitasampattināpi kālantare pattabbā. Bahudukkhāti pañca
@Footnote: 1 i. samannāgato nāma hoti  2 cha.Ma., i. akatakāmakīḷoti  3 Sī. maggassa anantarā
Kāmaguṇe nissāya pavattadukkhassa 1- bahutāya bahudukkhā. Taṃvatthukasseva upāyāsassa
bahutāya bahūpāyāsā. Ādīnavo ettha bhiyyoti pañca kāmaguṇe nissāya
laddhabbasukhato ādīnavo bhiyyo, dukkhameva bahutaranti attho. Sandiṭṭhiko ayaṃ
dhammoti ayaṃ lokuttaradhammo yena yena adhigato hoti, tena tena parasaddhāya
gantabbataṃ hitvā paccavekkhaṇañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Attano
phaladānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha
ariyamaggadhammo, so attano pavattisamanantarameva phalaṃ detīti attho. "ehi
passa imaṃ dhamman"ti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Ādittaṃ
celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upaneyyaṃ 2-
arahatīti opanayiko. Sabbehipi ugghaṭitaññūādīhi viññūhi "bhāvito me
maggo, adhigataṃ phalaṃ, sacchikato nirodho"ti attani attani veditabboti paccattaṃ
veditabbo viññūhīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge 3-
dhammānussativaṇṇanā yaṃ vutto.
       Idāni sā devatā andho viya rūpavisesaṃ, therena kathitassa atthaṃ
ajānantī kathañca bhikkhūtiādimāha. Tattha kathañcāti padassa "kathañca bhikkhu
kālikā kāmā vuttā bhagavatā, kathaṃ bahudukkhā, kathaṃ bahūpāyāsā"ti evaṃ
sabbapadehi sambandho veditabbo.
       Navoti aparipuṇṇapañcavasso bhikkhu hi navo nāma hoti, pañcavassato
paṭṭhāya majjhimo, dasavassato paṭṭhāya thero. Aparo nayo:- aparipuṇṇadasavasso
navo, dasavassato paṭṭhāya majjhimo, vīsativassato paṭṭhāya thero. Tesu 4-
ahaṃ navoti vadati.
       Navopi ekacco sattaṭṭhavassakāle pabbajitvā dasa vassāni 5-
sāmaṇerabhāveneva atikkanto cirapabbajito hoti, ahaṃ pana acirapabbajitoti vadati.
Imaṃ dhammavinayanti imaṃ dhammañca vinayañca. Ubhayampetaṃ sāsanasseva nāmaṃ. Dhammena
@Footnote: 1 cha.Ma. pattabbadukkhassa       2 cha.Ma. upanayaṃ Sī. upanayanaṃ
@3 visuddhi. 1/272 chaanussatiniddesa: dhammānussatikathā     4 cha.Ma. tesaṃ
@5 cha.Ma., i. dvādasaterasavassāni
Hettha dve piṭakāni vuttāni, vinayena vinayapiṭakaṃ, iti tīhi piṭakehi pakāsitaṃ
paṭipattiṃ adhunā āgatomhīti vadati.
       Mahesakkhāhīti mahāparivārāhi. Ekekassa hi devarañño koṭisataṃpi
koṭisahassaṃpi parivāro hoti, te attānaṃ mahante ṭhāne ṭhapetvā tathāgataṃ
passanti. Tattha amhādisānaṃ appesakkhānaṃ mātugāmajātikānaṃ kuto okāsoti
dasseti.
       Mayaṃpi āgaccheyyāmāti idaṃ sā devatā "sacepi cakkavāḷaṃ pūretvā
parisā nisinnā hoti, mahatāya 1-  buddhavīthiyā satthu santikaṃ gantuṃ labhatī"ti
ñatvā āha. Puccha bhikkhu puccha bhikkhūti thirakaraṇavasena āmeṇḍitaṃ 2- kataṃ.
       Akkheyyasaññinoti ettha "devo manusso gahaṭṭho pabbajito satto
puggalo tisso pusso"tiādinā nayena akkheyyato sabbesaṃ akkhānaṃ sabbāsaṃ
kathānaṃ vatthubhūtato pañcakkhandhā "akkheyyā"ti vuccanti. "satto naro poso
puggalo itthī puriso"ti evaṃ saññā etesaṃ atthī"ti saññino, akkheyyaṃ eva
saññino 3-  akkheyyasaññino, pañcasu khandhesu sattapuggalādisaññinoti attho.
Akkheyyasmiṃ patiṭṭhitāti pañcasu khandhesu aṭṭhahākārehi patiṭṭhitā. Ratto hi
rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, muḷho mohavasena, parāmaṭṭho
diṭṭhivasena, thāmagato anusayavasena, vinibandho 4- mānavasena, aniṭṭhāgato 5-
vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti. 6- Akkheyyaṃ
apariññāyāti pañca khandhe tīhi pariññāhi aparijānitvā. Yogamāyanti maccunoti
maccuno yogaṃ payogaṃ pakkhepaṃ upakkhepaṃ upakkamaṃ abbhantaraṃ āgacchanti, maraṇavasaṃ 7-
āgacchantīti 8- attho. Evamimāya gāthāya kālikā 9- kāmā kathitā.
       Pariññāyāti ñātapariññā tīraṇapariññā pahānapariññāti imāhi tīhi
pariññāhi parijānitvā. Tattha katamā ñātapariññā? pañcakkhandhe parijānāti
"ayaṃ rūpakkhandho .pe. Ayaṃ viññāṇakkhandho, imāni nesaṃ
@Footnote: 1 cha.Ma. i. mahatiyā   2 cha.Ma. āmeḍitaṃ      3 cha.Ma., i. akkheyyeseva saññinoti
@4 cha.Ma. vinibaddho     5 cha.Ma. aniṭṭhaṅgato   6 iti-saddo na dissati
@7 Sī. māravasaṃ        8 cha.Ma. gacchantīti     9 ka. kāyikā
Lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī"ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? evaṃ ñātaṃ
katvā pañcakkhandhe tīreti aniccato dukkhato rogatoti dvācattāḷīsāya ākārehi,
ayaṃ tīraṇapariññā. Katamā pahānapariññā? evaṃ tīrayitvā aggamaggena pañcasu
khandhesu chandarāgaṃ pajahati, ayaṃ pahānapariññā.
       Akkhātāraṃ na maññatīti evaṃ tīhi pariññāhi pañcakkhandhe parijānitvā
khīṇāsavo bhikkhu akkhātāraṃ puggalaṃ na maññati. Akkhātāranti kammavasena kārakaṃ
veditabbaṃ, akkhātabbaṃ kathetabbaṃ puggalaṃ na maññati, na passatīti attho. Kinti
akkhātabbaṃ? "tisso"ti vā "pusso"ti vā evaṃ yena kenaci nāmena vā
gottena vā pakāsetabbaṃ. Tañhi tassa na hotīti taṃ tassa khīṇāsavassa na
hoti. Yena naṃ vajjāti yena naṃ "rāgena ratto"ti vā "dosena duṭṭho"ti vā
"mohena muḷho"ti vāti koci vadeyya, taṃ kāraṇaṃ tassa khīṇāsavassa natthi.
       Sace vijānāsi vadehīti sace evarūpaṃ khīṇāsavaṃ jānāsi, "jānāmī"ti
vadehi. No ce jānāsi, atha "na jānāmī"ti vadehi. Yakkhāti devataṃ
ālapanto āha. Iti imāya kathāya sandiṭṭhiko navavidho lokuttaradhammo kathito.
Sādhūti āyācanatthe nipāto.
       Yo maññatīti yo attānaṃ "ahaṃ samo"ti vā "visesī"ti vā
"nihīno"ti vā maññati. Etena "seyyohamasmī"tiādayo tayo mānā gahitāva.
Tesu gahitesu nava mānā gahitāva honti. So vivadetha tenāti so puggalo
teneva mānena yena kenaci puggalena saddhiṃ "kena maṃ tvaṃ pāpuṇāsi,
kiṃ jātiyā pāpuṇāsi, udāhu gottena, kulapadesena, vaṇṇapokkharatāya,
bāhusaccena, dhutaguṇenā"ti evaṃ vivadeyya. Iti imāyapi upaḍḍhagāthāya kālikā
kāmā kathitā.
       Tīsu vidhāsūti tīsu mānesu. "ekavidhena rūpasaṅgaho"tiādīsu 1- hi koṭṭhāso
"vidhā"ti 2- vutto. "kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ
vadantī"tiādīsu 3- ākāro. 4- "tisso imā bhikkhave vidhā, katamā tisso?
seyyohamasmīti vidhā,
@Footnote: 1 abhi. saṅgaṇi. 34/584/168 rūpakaṇḍa 2 cha.Ma. vidho 3 saṃ. sagā. 15/95/61 nandanasutta
@4 Ma. sabhāvo, aṭṭhasāsinī hanṛ´ā 448 rūpavibhattiekakaniddesavaṇṇanā
Sadisohamasmīti vidhā, hīnohamasmīti vidhā"tiādīsu 1- māno "vidhā"ti vutto,
idhāpi mānova. Tena vuttaṃ "tīsu vidhāsūti tīsu mānesū"ti. Avikampamānoti so
puggalo etesu saṅkhepato tīsu, vitthārato navasu mānesu na kampati na calati.
Samo visesīti na tassa hotīti tassa pahīnamānassa khīṇāsavassa "ahaṃ sadiso"ti
vā "seyyo"ti vā "hīno"ti vā na hotīti dasseti. Pacchimapadaṃ vuttanayameva.
Iti imāyapi upaḍḍhagāthāya navavidho sandiṭṭhiko lokuttaradhammo kathito.
       Pahāsi saṅkhanti "paṭisaṅkhā yoniso āhāraṃ āhāretī"tiādīsu 2-  paññā
"saṅkhā"ti āgatā. "atthi te koci gaṇako vā muddiko vā saṅkhāyiko vā,
yo pahoti gaṅgāya vālikaṃ gaṇetun"ti 3- ettha gaṇanā. "saññānidānā hi
papañcasaṅkhā"tiādīsu 4- koṭṭhāso. "yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā"ti 5-
ettha paṇṇatti "saṅkhā"ti āgatā. Idhāpi ayameva adhippetā. Pahāsi saṅkhanti
padassa hi ayamattho 6- :- ratto duṭṭho muḷhoti imaṃ paṇṇattiṃ khīṇāsavo
pahāsi jahi pajahīti.
       Na vimānamajjhagāti navabhedaṃ tividhamānaṃ na upagato. Nivāsanaṭṭhena vā
mātukucchi "vimānan"ti vuccati, taṃ āyatiṃ paṭisandhivasena na upagacchītipi attho.
Anāgatatthe atītavacanaṃ. Acchejjīti chindi. Chinnaganthanti cattāro ganthe
chinditvā ṭhitaṃ. Anighanti niddukkhaṃ. Nirāsanti nittaṇhaṃ. Pariyesamānāti
olokayamānā. Nājjhagamunti na adhigacchanti na vindanti na passanti.
Vattamānatthe atītavacanaṃ. Idha vā huraṃ vāti idha loke vā paraloke vā.
Sabbanivesanesūti tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo,
nava sattāvāsā, iti imesu sabbesupi sattanivesanesu evarūpaṃ khīṇāsavaṃ
kāyassa bhedā upapajjamānaṃ vā upapannaṃ vā 7- na passantīti attho. Imāya
gāthāya sandiṭṭhikaṃ lokuttaradhammameva kathesi.
@Footnote: 1 saṃ. mahā. 19/162/52  vidhāsutta     2 saṃ. saḷā. 18/185/131  lokakāmaguṇavagga,-
@  318/221 āsīvisavagga (syā)        3 saṃ. saḷā. 18/756/457 abyākatasaṃyutta
@4 khu. sutta 25/881/506 kalahavivādasutga  5 abhi. saṅgaṇi. 34/1313/297 nikkhepakaṇḍa
@6 cha.Ma. ayamevattho                 7 cha.Ma. uppajjamānaṃ vā uppannaṃ vā
       Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa
khvāhaṃ bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi
kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ
vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana
sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti.
Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti
iminā dasakusalakammapathakārakaṃ 1- satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasañhitanti
iminā attakilamathānuyogo paṭisiddho. Iti devatā "ubho ante
vajjetvā kārakehi 2- satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite
ājānāmi bhagavā"ti vadati.
       Aṭṭhaṅgikamaggavasena pana ayaṃ nayo:- tasmiṃ kira ṭhāne mahatīdhammadesanā
ahosi. Desanāpariyosāne sā devatā yathāṭṭhāne ṭhitāva desanānusārena ñāṇaṃ
pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikamaggaṃ dassentī
evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti
maggasampayuttakacittaṃ 3- gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanato
gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā
vāyāmasatisamādhayo gahitā. Sampajānoti padena sammādiṭṭhi sammāsaṅkapPo. Kāme
pahāya dukkhaṃ na sevethāti padadvayena antadvayavajjanaṃ. 4-  Iti ime dve ante
anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ ājānāmi bhagavāti vatvā tathāgataṃ
gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti.
                       Samiddhisuttavaṇṇanā niṭṭhitā.
                         Nandanavaggo dutiyo.
                           -----------
@Footnote: 1 cha.Ma....kāraṇaṃ  2 cha.Ma. vivajjetvā kāraṇehi
@3 Sī. maggasampayuttaṃ..., cha.Ma. maggasampayuttakaṃ cittaṃ  4 Sī. antadvayavajjaṃ



             The Pali Atthakatha in Roman Book 11 page 38-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1000              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1000              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=209              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]