ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         3. Jaṭāsuttavaṇṇanā
       [23] Tatiye antojaṭāti gāthāya jaṭāti taṇhāya jāliniyā adhivacanaṃ.
Sā hi rūpādīsu ārammaṇesu heṭṭhuppariyavasena punappunaṃ uppajjanato
saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. Sā panesā
sakaparikkhāraparaparikkhāresu sakaattabhāvaparaattabhāvesu ajjhattikāyatanabāhirāyatanesu ca
uppajjanato antojaṭā bahijaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya
jaṭitā pajā. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya
sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. Yasmā
ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmīti. Gotamāti
bhagavantaṃ gottena ālapati. Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ
jaṭetvā ṭhitajaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.
       Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha. Tattha
sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito
sīlaṃ ārabhanto na "aññaṃ puṭṭho aññaṃ kathetī"ti veditabbo. Jaṭāvijaṭakassa
hi patiṭṭhādassanatthamettha 2- sīlaṃ kathitaṃ.
       Naroti satto. Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā. Cittaṃ
paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno. Cittasīsena hettha
@Footnote: 1 cha.Ma. karoto kariyati, Sī. kārako kayirati     2 Sī. patiṭṭhaṭṭhenapettha

--------------------------------------------------------------------------------------------- page50.

Aṭṭha samapattiyo kathitā, paññānāmena vipassanā. Ātāpīti viriyavā. Viriyaṃ hi kilesānaṃ ātāpanaparitāpanatthena "ātāpo"ti vuccati, tadassa atthīti ātāpī. Nipakoti nepakaṃ vuccati paññā, tāya samannāgatoti attho. Iminā padena pārihāriyapaññaṃ dasseti. Pārihāriyapaññā nāma "ayaṃ kālo uddesassa, ayaṃ kālo paripucchāyā"tiādinā nayena sabbattha kārāpitā 1- pariharitabbapaññā. Imasmiṃ hi pañhābyākaraṇe tikkhattuṃ paññā āgatā. Tattha paṭhamā sajātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā. So imaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu. Yathā nāma puriso paṭhaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evameva sīle patiṭṭhāya samādhisilāya sunisitaṃ vipassanāpaññāsatthaṃ viriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbaṃpi taṃ attano santānapatitaṃ 2- taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti. Ettāvatā sekkhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ dassento yesantiādimāha. Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna jaṭāya vijaṭitokāsaṃ 3- dassento yattha nāmañcātiādimāha. Tattha nāmanti cattāro arūpino khandhā. Paṭigharūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo gahito, rūpasaññāvasena rūpabhavo. Tesu dvīsu gahitesu arūpabhavo gahitova hoti bhavasaṅkhepenāti. Etthesā chijjate jaṭāti ettha tebhūmikavaṭṭassa pariyādiyanaṭṭhāne esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayamattho dassito hotīti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 49-50. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1293&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1293&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=60              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=341              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=341              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]