ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        9. Catucakkasuttavaṇṇanā
       [29] Navame catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha cakkanti
adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Puṇṇanti asucipūraṃ. Lobhena
@Footnote: 1 Ma. yattha yattha         2 cha.Ma., i. uttānatthamevāti    3 cha.Ma. apariyattajātā
@4 cha.Ma., i. ussukkesu      5 cha.Ma. avāvaṭā
Saṃyuttanti taṇhāya saṃyuttaṃ. Kathaṃ yātrā bhavissatīti etassa evarūpassa sarīrassa
kathaṃ niggamanaṃ 1- bhavissati, kathaṃ mutti parimutti samatikkamo bhavissatīti pucchati.
Naddhinti upanāhaṃ, pubbakāle kodho, aparakāle upanāhoti evaṃ pavattaṃ
balavakodhanti attho. Varattanti "../../bdpicture/chetvā naddhiṃ varattañca, sandānaṃ sahanukkaman"ti
gāthāya 2- taṇhā varattā, diṭṭhi sandānaṃ nāma jātaṃ, idha pana pāliniddiṭṭhe
kilese ṭhapetvā avasesā "varattā"ti veditabbā, iti kilesavarattañca chetvāti
attho. Icchālobhanti ekoyeva dhammo icchanatthena icchā, lubbhanatthena lobhoti
vutto. Paṭhamuppattikā vā dubbalā icchā, aparāparuppattiko balavā lobho.
Aladdhapatthanā vā icchā, paṭiladdhavatthumhi lobho. Samūlaṃ taṇhanti avijjāmūlena
samūlakañca taṇhaṃ. Abbuyahāti aggamaggena uppāṭetvā. Sesaṃ uttānamevāti. Navamaṃ.



             The Pali Atthakatha in Roman Book 11 page 52-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1382              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1382              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=74              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=457              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=406              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]