ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         2. Maccharisuttavaṇṇanā
       [32] Dutiye maccherā ca pamādā cāti attasampattinigūhanalakkhaṇena
maccherena ceva sativippavāsalakkhaṇena pamādena ca. Ekacco hi "imaṃ 4- me
dentassa parikkhayaṃ gamissati, mayhaṃ vā gharamānusakānaṃ vā na bhavissatī"ti
macchariyena 5- dānaṃ na deti. Ekacco khiḍḍādipasutattā "dānaṃ dātabban"ti
cittampi na uppādeti. Evaṃ dānaṃ na dīyatīti evametaṃ yasadāyakaṃ siridāyakaṃ
sampattidāyakaṃ sukhadāyakaṃ dānaṃ nāma na dīyatītiādinā kāraṇaṃ kathesi. Puññaṃ
ākaṅkhamānenāti pubbacetanādibhedaṃ puññaṃ icchamānena. Deyyaṃ hoti vijānatāti
atthi dānassa phalanti jānantena dātabbamevāti vadati.
@Footnote: 1 cha.Ma. sotthiṃ paccāgamamhaseti, i. sotthiṃ paccāgamāmhaseti   2 cha.Ma., i. tepi
@3 cha.Ma., i. sukhaṃ vāti na dissati  4 cha.Ma. idaṃ    5 Ma. maccharena
       Tameva bālaṃ phusatīti taṃyeva bālaṃ idhalokaparalokesu jighacchā ca pipāsā
ca phusati anubandhati na vijahati. Tasmāti yasmā tameva phusati, tasmā. Vineyya
maccheranti maccheramalaṃ vinetvā. Dajjā dānaṃ malābhibhūti malābhibhū hutvā taṃ
maccheramalaṃ abhibhavitvā dānaṃ dadeyya.
       Te matesu na miyyantīti adānasīlatāya maraṇena matesu na miyyanti.
Yathā hi mato samparivāretvā ṭhapite bahumhipi annapānādimhi "idaṃ imassa
hotu, idaṃ imassā"ti uṭṭhahitvā saṃvibhāgaṃ na karoti, evaṃ adānasīlopīti
matakassa ca adānasīlassa ca bhogā samasamā nāma honti. Tena dānasīlā
evarūpesu matesu na miyyantīti attho. Addhānaṃva sahabbajaṃ 1- appasmiṃ ye
pavecchantīti yathā addhānaṃ kantāramaggaṃ saha vajantā pathikā saha vajantānaṃ
pathikānaṃ appasmiṃ pātheyye saṃvibhāgaṃ katvā pavecchanti dadantiyeva, evameva ye 2-
anamataggaṃ saṃsārakantāraṃ saha vajantā saha vajantānaṃ appasmiṃpi deyyadhamme
saṃvibhāgaṃ katvā dadantiyeva, te matesu na miyyanti.
       Esa dhammo sanantanoti esa porāṇako dhammo, sanantanānaṃ vā
paṇḍitānaṃ esa dhammoti. Appassameketi appakasmiṃ deyyadhamme eke. Pavecchantīti
dadanti. Bahuneke na dicchareti bahunāpi bhogena samannāgatā ekacce na
dadanti. Sahassena samaṃ mitāti sahassena saddhiṃ mitā, sahassadānasadisā hoti.
       Duranvayoti duranugamano, duppūroti attho. Dhammaṃ careti dasakusalakammapathadhammaṃ
carati. Yopi samuñjakaṃ careti yopi khalamaṇḍalādisodhanapalālapoṭhanādivasena
samuñjakaṃ carati. Dāraṃ ca posanti dāraṃ ca posento. Dadaṃ appakasminti
appakasmiṃ paṇṇasākamattamhipi saṃvibhāgaṃ katvā dadantova so dhammaṃ carati. Sataṃ
sahassānanti sahassaṃ sahassaṃ katvā gaṇitānaṃ purisānaṃ sataṃ, satasahassanti attho.
Sahassayāginanti bhikkhusahassassa vā yāgo kahāpaṇasahassena vā nibbattito
@Footnote: 1 cha.Ma. panthānaṃ saha vajaṃ,   2 cha.Ma. evamevaṃ ye pana, i. evamevaṃ
Yāgopi sahassayāgo, so etesaṃ atthīti sahassayāgino, tesaṃ sahassayāgīnaṃ. Etena
dasannaṃ vā bhikkhukoṭīnaṃ dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapāto dassito hoti.
Ye ettakaṃ dadanti, te kalaṃpi nāgghanti 1- tathāvidhassāti āha. Yvāyaṃ samuñjakaṃ
carantopi dhammaṃ carati, dāraṃ posentopi, appakasmiṃ dadantopi, tathāvidhassa
ete sahassayāgino kalaṃpi nāgghanti yantena daliddena ekapaṭivīsakamattampi
salākabhattamattaṃpi vā dinnaṃ, tassa dānassa sabbesaṃpi tesaṃ 2-  dānāni kalaṃ
nāgghanti. 2- Kalaṃ nāma soḷasabhāgopi satabhāgopi sahassabhāgopi. Idha satabhāgo
gahito. Yaṃ tena dānaṃ dinnaṃ, tasmiṃ satadhā vibhatte itaresaṃ dasakoṭisahassadānaṃ
tato ekakoṭṭhāsampi nāgghatīti āha.
     Evaṃ tathāgate dānassa agghaṃ karonte samīpe ṭhitā devatā cintesi
"evaṃ bhagavā mahādānaṃ pādena pavaṭṭetvā ratanasatike viya narake pakkhipanto
idaṃ evaṃ paritakkaṃ dānaṃ candamaṇḍale paharanto 3- viya pakkhipati, 4- kathaṃ nu kho
etaṃ mahapphalataran"ti 5- jānanatthaṃ gāthāya ajjhabhāsi. Tattha kenāti kena kāraṇena.
Mahaggatoti mahattaṃ gato, vipulassevetaṃ 6- vevacanaṃ. Samena dinnassāti samena dinnassa
dānassa. Athassā bhagavā dānaṃ vibhajitvā dassento dadanti heketiādimāha.
Tattha visame niviṭṭhāti visame kāyavacīmanokamme patiṭṭhitā hutvā. Ghatvāti 7-
pothetvā. Vadhitvāti māretvā. Socayitvāti paraṃ sokasamappitaṃ katvā. Assumukhāti
assumukhasammissā. Paraṃ rodāpetvā dinnadānaṃ hi assumukhadānanti vuccati.
Sadaṇḍāti daṇḍena tajjetvā paharitvā dinnadakkhiṇā sadaṇḍāti vuccati.
Evanti nāhaṃ sammāsambuddhatāya mahādānaṃ gahetvā appaphalaṃ nāma kātuṃ sakkomi
parittadānaṃ vā mahapphalaṃ nāma. Idaṃ pana mahādānaṃ attano uppattiyā
aparisuddhatāya evaṃ appaphalaṃ nāma hoti, itaraṃ parittadānaṃ attano uppattiyā
parisuddhatāya evaṃ mahapphalaṃ nāmāti imamatthaṃ dassento evantiādimāhāti. Dutiyaṃ.
@Footnote: 1 cha.Ma. nagghanti evamuparipi  2-2 cha.Ma., i. dānaṃ kalaṃ nagghagīti  3 Ma. pasāranto
@4 cha.Ma. ukkhipati.  5 Sī. mahagghataranti  6 cha.Ma. vipulassetaṃ  7 cha.Ma., i. chetvā



             The Pali Atthakatha in Roman Book 11 page 57-59. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1508              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1508              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=457              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=457              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]