ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         8. Sakalikasuttavaṇṇanā
      [38] Aṭṭhame maddakucchisminti evaṃnāmake uyyāne. Taṃ hi ajātasattumhi
kucchigate tassa mātarā "ayaṃ mayhaṃ kucchigato gabbho rañño sattu bhavissati,
kimme iminā"ti gabbhapātanatthaṃ tattha 5- kucchi maddāpitā. Tasmā "maddakucchī"ti
saṅkhaṃ gataṃ. Migānaṃ pana abhayavāsatthāya dinnattā migadāyo vuccati.
      Tena kho pana samayenāti ettha ayaṃ anupubbīkathā:- devadatto hi
ajātasattuṃ nissāya dhanuggahe ca dhanapālakaṃ ca payojetvāpi tathāgatassa
jīvitantarāyaṃ kātuṃ asakkonto "sahatthāva naṃ māressāmī"ti 6- gijjhakūṭaṃ pabbataṃ
abhirūhitvā mahantaṃ kūṭāgārappamāṇaṃ silaṃ ukkhipitvā "samaṇo gotamo
@Footnote: 1 khu. mahā. 29/363/242 māgandiyasuttaniddesa (syā)
@2 khu. sutta. 25/528/437 sabhiyasutta        3 cha.Ma., i. susunāgabhāvasampattiṃ
@4 cha.Ma., i. evarūpe                  5 cha.Ma. ayaṃ pāṭho na dissati.
@6 cha.Ma. sahattheneva māressāmi
Cuṇṇavicuṇṇo hotū"ti pavijjhi. Mahāthāmavā kiresa pañcannaṃ hatthīnaṃ balaṃ dhāreti.
Aṭṭhānaṃ kho panetaṃ, yaṃ buddhānaṃ parūpakkamena jīvitantarāyo bhaveyyāti taṃ
tathāgatassa sarīrābhimukhaṃ āgacchantaṃ ākāse aññā silā uṭṭhahitvā sampaṭicchi.
Dvinnaṃ silānaṃ sampahārena mahantā pāsāṇasakalikā 1- uṭṭhahitvā bhagavato
piṭṭhipādapariyantaṃ abhihani, pādo mahāpharasunā pahaṭo viya samuggatalohitena
lākhārasarañjito 2- viya ahosi. Bhagavā uddhī oloketvā devadattaṃ etadavoca
"bahu tayā moghapurisa apuññaṃ pasutaṃ, yo tvaṃ paduṭṭhacitto vadhakacitto tathāgatassa
lohitaṃ uppādesī"ti. Tato paṭṭhāya bhagavato aphāsu jātaṃ. Bhikkhū cintayiṃsu "ayaṃ
vihāro ujjaṅgalo visamo, bahunnaṃ khattiyādīnañceva pabbajitānañca anokāso"ti.
Te tathāgataṃ mañcasivikāya ādāya maddakucchiṃ nayiṃsu. Tena vuttaṃ "tena kho pana
samayena bhagavato pādo sakalikāya khato hotī"ti.
       Bhusāti balavatiyo. Sudanti nipātamattaṃ. Dukkhāti sukhapaṭikkhePo. Tibbāti
bahalā. Kharāti pharusā. Kaṭukāti tikhiṇā. Asātāti amadhuRā. Na tāsu mano
appeti, na tā manaṃ appāyanti na vaḍḍhentīti amanāpā. Sato sampajānoti
vedanādhivāsanasatisampajaññena samannāgato hutvā. Avihaññamānoti apīḷiyamāno,
samparivattasāyitāya vedanānaṃ vasaṃ agacchanto.
       Sīhaseyyanti ettha kāmabhogīseyyā petaseyyā sīhaseyyā tathāgataseyyāti
catasso seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī sattā vāmena passena
sentī"ti 3- ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno
nāma natthi. "yebhuyyena bhikkhave petā uttānā sentī"ti 3- ayaṃ petaseyyā.
Appamaṃsalohitattā hi aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti,
uttānāva senti. "yebhuyyena bhikkhave sīho migarājā naṅguṭṭhaṃ antarasatthimhi
anupakkhipitvā dakkhiṇena passena setī"ti 3- ayaṃ sīhaseyyā. Tejussadattā hi
sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā
naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ
@Footnote: 1 Ma. pāsāṇassa sakkhalikā, cha.Ma. pāsāṇassa sakalikā     2 cha.Ma. lākhārasamakkhito
@3 aṅ. catukka. 21/246/272 seyyāsutta
Sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasaṃpi sayitvā
pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ
ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, "nayidaṃ tuyhaṃ
jātiyā, na sūrabhāvassa ca anurūpan"ti anattamano hutvā tatheva sayati, na
gocarāya pakkamati. Avijahitvā ṭhite  pana "tuyhaṃ jātiyā ca sūrabhāvassa ca
anurūpamidan"ti haṭṭhatuṭṭho uṭṭhāya sīhavijimhitaṃ vijimhitvā 1- kesarabhāraṃ
vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhāne seyyā pana
"tathāgataseyyā"ti vuccati. Tāsu idha sīhaseyyā āgatā. Ayaṃ hi
tejussadairiyāpathattā uttamaseyyā nāma.
       Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ
atikkamma ṭhapetvā. Goppakena 2- hi goppake jānunā 3- vā jānumhi
saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā
aphāsukā hoti. Yathā pana 4- na saṅghaṭeti, evaṃ atikkamma ṭhapite vedanā
nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Sato
sampajānoti sayanapariggāhakasatisampajaññena samannāgato. "uṭṭhānasaññan"ti
panettha na vuttaṃ, gilānaseyyā hesā tathāgatassa.
       Sattasatāti imasmiṃ sutte sabbāpi tā devatā gilānaseyyaṭṭhānaṃ āgatā.
Udānaṃ udānesīti gilānaseyyaṃ āgatānaṃ domanasseneva bhavitabbaṃ siyā. Imā 5-
pana tathāgatassa vedanādhivāsanaṃ disvā "aho buddhānaṃ mahānubhāvatā, evarūpāsu
nāma vedanāsu vattamānāsu vikāramattaṃpi natthi, sirisayane alaṅkaritvā
ṭhapitasuvaṇṇarūpakaṃ viya aniñjamānena kāyena nipanno, idānissa adhikataraṃ mukhavaṇṇo
virocati, pabhāsampanno puṇṇacando viya sampati vikasitaṃ viya ca aravindaṃ assa
mukhaṃ sobhati, kāyepi vaṇṇāyatanaṃ idāni susampahaṭṭhakañcanaṃ 6- viya vippasīdatī"ti
udānaṃ udāhari. 7-
@Footnote: 1 cha.Ma., i. sīhavijambhitaṃ vijambhitvā  2 cha.Ma. gopphaka...evamuparipi
@3 cha.Ma. jāṇu...evapamuparipi  4 cha.Ma. pana-saddo na dissati
@5 cha.Ma. imāsaṃ, i. imasmiṃ  6 cha.Ma. susammaṭṭhakañcanaṃ viya  7 cha.Ma. udapādi.
       Nāgo vata bhoti ettha bhoti dhammālapanaṃ. Balavantaṭṭhena nāgo.
Nāgavatāti nāgabhāvena. Sīho vatātiādīsu asantāsanaṭṭhena sīho. Byattaparicariyaṭṭhena 1-
kāraṇākāraṇajānanena vā ājānīyo. Appaṭisamaṭṭhena nisabho.
Gavasatajeṭṭhako hi usabho, gavasahassajeṭṭhako ca āsabho, 2- gavasatasahassajeṭṭhako
nisabhoti vuccati. Bhagavā pana appaṭisamaṭṭhena āsabhaṇṭhānaṃ paṭijānāti. Tenevatthena
idha "nisabho"ti vutto. Dhuravāhaṭṭhena dhorayho. Nibbisevanaṭṭhena danto.
       Passāti aniyamitāṇatti. Samādhinti arahattaphalasamādhiṃ. Suvimuttanti
phalavimuttiyā suvimuttaṃ. Rāgānugataṃ pana cittaṃ abhinataṃ nāma hoti, dosānugataṃ
apanataṃ. Tadubhayapaṭikkhepena na cābhinataṃ na cāpanatanti āha. Na ca sasaṅkhāraniggayha
vāritavatanti 3- na sasaṅkhārena sappayogena kilese niggahetvā
vāritvā vataṃ, 4- kilesānaṃ pana chinnattā vataṃ phalasamādhinā samāhitanti attho.
Atikkamitabbanti viheṭhetabbaṃ ghaṭṭetabbaṃ. Adassanāti aññāṇā. Aññāṇī hi
andhabālova. Evarūpe satthari aparajjheyyāti devadattaṃ ghaṭayamānā vadanti.
       Pañcavedāti itihāsapañcamānaṃ vedānaṃ dhārakā. Sataṃ samanti vassasataṃ.
Tapassīti tapanissitakā hutvā. Caranti  carantā. Na sammā vimuttanti sacepi
evarūpā brāhmaṇā vassasataṃ caranti, cittaṃ ca nesaṃ sammā vimuttaṃ na hoti.
Hīnattarūpā na pāraṃ gamā teti hīnattasabhāvā te nibbānaṃ gamā na honti.
"hīnattharūpā"tipi pāṭho. Hīnatthajātikā parihīnatthāti attho. Taṇhādhipannāti
taṇhāya ajjhotthatā. Vatasīlabaddhāti ajavatakukkuravatādīhi ca vatehi tādiseheva
ca sīlehi baddhā. Lūkhaṃ tapanti pañcatāpatappanaṃ 6- kaṇṭakaseyyādikaṃ tapaṃ. Idāni
sā devatā sāsanassa niyyānikabhāvaṃ kathentī na mānakāmassātiādamāha, taṃ
vuttatthamevāti. Aṭṭhamaṃ.
@Footnote: 1 cha.Ma. bayattaparicayaṭṭhena, Sī. bhattuparicariyatthena ṭīkā. byattuparicaraṇatthena
@2 cha.Ma. vasabho  3 cha.Ma. vāritagatanti  4 cha.Ma. vāritavataṃ
@5 Sī., i. pañcatapatāpanaṃ, cha.Ma. pañcātapatāpanaṃ



             The Pali Atthakatha in Roman Book 11 page 75-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1987              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1987              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=122              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=697              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=697              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]