ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         2. Kindadasuttavaṇṇanā
        [42] Dutiye annadoti yasmā atibalavāpi dve tīṇi bhattāni abhutvā
uṭṭhātuṃ na sakkoti, bhutvā pana dubbalopi hutvā balasampanno hoti, tasmā
"annado balado"ti āha. Vatthadoti yasmā surūpopi duccoḷo vā acoḷo
vā virūpo hoti ohīḷito duddassiko, vatthacchanno devaputto viya sobhati,
tasmā "vatthado hoti vaṇṇado"ti āha. Yānadoti hatthiyānādīnaṃ dāyako,
tesu pana:-
                   na hatthiyānaṃ samaṇassa kappati
                   na assayānaṃ na rathena yātuṃ
                   idañca yānaṃ samaṇassa kappati
                   upāhanā rakkhato sīlakkhandhanti.
       Tasmā chattupāhanakattarayaṭṭhimañcapīṭhānaṃ dāyako yo ca maggaṃ sodheti,
nisseṇiṃ karoti, setuṃ karoti, nāvaṃ paṭiyādeti, sabbopi yānadova hoti.
Sukhado hotīti yānasukhāvahanato sukhado nāma hoti. Cakkhudoti  andhakāre
cakkhumantānaṃpi rūpadassanābhāvato dīpado cakkhudo nāma hoti, anuruddhatthero viya
dibbacakkhusampadaṃ labhati.
@Footnote: 1 cha.Ma. sunīhataṃ evamuparipi
Sabbadado hotīti sabbesaṃyeva balādīnaṃ dāyako hoti. Dve tayo gāme
piṇḍāya caritvā kiñci aladdhā āgatassāpi sītalāya pokkharaṇiyā nhāyitvā
patissayaṃ 1- pavisitvā muhuttaṃ mañce nipajjitvā uṭṭhāya nisinnassāpi kāye
balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇāyatanaṃ vātātapehi
jhāyati, patissayaṃ pavisitvā dvārampidhāya muhuttaṃ nipannassa ca visabhāgasantati
vūpasamati, sabhāgasantati okkamati, vaṇṇāyatanaṃ āharitvā pakkhittaṃ viya hoti. Bahi
vicarantassa pāde kaṇṭako vijjhati, khāṇu paharati, siriṃsapādiparissayo 2-  ceva
corabhayaṃ ca uppajjati, patissayaṃ pavisitvā dvārampidhāya nipannassa sabbe te
parissayā na honti, dhammaṃ sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa
upasamasukhaṃ uppajjati. Tathā bahi vicarantassa ca sedā muñcanti, akkhīni
phandanti, senāsanaṃ pavisanakkhaṇe kūpe otiṇṇo viya hoti, mañcapīṭhādīni na
paññāyanti. Muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti,
dvārakavāṭavātapānamañcapīṭhādīni paññāyanti. Tena vuttaṃ "so ca sabbadado
hoti, yo dadāti upassayan"ti.
     Amataṃ dado ca so hotīti paṇītabhojanassa pattaṃ pūrento viya
amaradānaṃ nāma deti. Yo dhammamanusāsatīti yo dhammaṃ anusāsati, aṭṭhakathaṃ
katheti, pāliṃ vāceti, pucchitapañhaṃ vissajjeti, kammaṭṭhānaṃ ācikkhati, dhammassavanaṃ
karoti, sabbopesa dhammamanusāsati nāma. Sabbadānānañca idaṃ dhammadānameva
agganti veditabbaṃ. Vuttampi cetaṃ:-
                 "sabbadānaṃ dhammadānaṃ jināti
                  sabbarasaṃ dhammaraso jināti
                  sabbaratiṃ dhammarati jināti
                  taṇhakkhayo sabbadukkhaṃ jinātī"ti 3-
                        dutiyaṃ.
@Footnote: 1 Ma. upassayaṃ  2 cha.Ma. sarīsapādiparissayo  3 khu. dhamMa. 25/354/78 sakkadevarājavatthu



             The Pali Atthakatha in Roman Book 11 page 80-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2110              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2110              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=923              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=822              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=822              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]