ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         5. Bhītāsuttavaṇṇanā
     [75] Pañcame kiṃsūdha bhītāti kiṃ bhītā. Maggo canekāyatanaṃ pavuttoti
aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi kathito. Evaṃ sante kissa bhītā hutvā
ayaṃ janatā dvāsaṭṭhī diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupaññā
ussannapaññā. 8- Paralokaṃ na bhāyeti imasmā lokā paralokaṃ gacchanto na
bhāyeyya. Paṇidhāyāti ṭhapetvā. Bahuannapānaṃ 9- gharamāvasantoti anāthapiṇḍikādayo
viya bahunnapāne 10- ghare vasanto. Saṃvibhāgīti accharāya gahitaṃpi nakhena phāletvā
parassa datvāva bhuñjanasīlo. Vadaññūti vuttamatthameva.
       Idāni gāthāya aṅgāni uddharitvā dassetabbāni. "vācan"ti hi iminā
cattāri sucaritāni 11- gahitāni, "manenā"ti padena tīṇi manosucaritāni, "kāyenā"ti
@Footnote: 1 cha.Ma. khantiyā laddhiyā   2 cha.Ma., i. padhaṃsī vadesi   3 cha.Ma., i. nivattetvā
@4 cha.Ma. uppatamānā     5 cha.Ma. pavajamānānanti   6 cha.Ma. jaṅgamānaṃ
@7 cha.Ma., i. buddhoti yādiso putto vā hotu   8 i. dassanapaññā
@9 cha.Ma., i. bahvannapānaṃ...   10 cha.Ma., i. bahvannapāne
@11 cha.Ma., i. vacīsucaritāni
Padena tīṇi kāyasucaritāni. Iti ime dasa kusalakammapathā pubbasuddhiaṅgā 1- nāma.
Bahunnapānaṃ 2- gharamāvasantoti iminā yaññaupakkharo gahito. Saddhoti ekaṃ
aṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekaṃ. Iti imāni cattāri aṅgāna
sandhāya "etesu dhammesu ṭhito catūsū"ti āha.
     Aparopi pariyāyo:- vācantiādīni tīṇi aṅgāni, bahunnapānanti 2- iminā
yaññaupakkharo va gahito, saddho mudū saṃvibhāgī vadaññūti ekaṃ aṅgaṃ. Aparo
dukanayo nāma hoti. "vācaṃ manaṃ 3- vā"ti idamekaṃ aṅgaṃ, "kāyena pāpāni
akubbamāno bahunnapānaṃ gharamāvasanto"ti ekaṃ, "saddho mudū"ti ekaṃ, "saṃvibhāgī
vadaññū"ti ekaṃ. Etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito
paralokaṃ gacchanto na bhāyati. Pañcamaṃ.



             The Pali Atthakatha in Roman Book 11 page 95-96. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2506              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2506              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1297              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1090              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1090              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]