ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page104.

10. Suriyasuttavaṇṇanā [91] Dasame suriyoti suriyavimānavāsī devaputto. Andhakāreti cakkhuviññāṇupattinivāraṇena andhabhāvakaraṇe. Verocanoti virocano. 1- Maṇḍalīti maṇḍalasaṇṭhāno. Mā rāhu gilī caramantalikkheti antalikkhe caraṃ suriyaṃ rāhu mā gilīti vadati. Kiṃ panesa taṃ gilatīti. Āma gilati. Rāhussa hi attabhāvo mahā, uccattanena aṭṭha yojanasatādhikāni cattāri yojanasahassāni, bāhantaramassa dvādasa yojanasatāni, bahalantena 2- cha yojanasatāni, sīsaṃ navayojanasataṃ, nalātaṃ 3- tiyojanasataṃ, bhamukantaraṃ paññāsayojanaṃ, bhamukaṃ dviyojanasataṃ, 4- mukhaṃ dviyojanasataṃ, ghānaṃ tiyojanasataṃ, mukhādhānaṃ 5- tiyojanasataṃ gambhīraṃ, hatthatalapādatalānaṃ puthutalā dviyojanasatā. 6- Aṅgulipabbāni paṇṇarasa 7- yojanāni. So candasuriye 8- virocamāne disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ suriyavimānaṃ vā tiyojanasatike mahānarake pakkhittaṃ viya hoti. Vimāne adhivatthā devatā maraṇabhayatajjitā ekappahāreneva viravanti. So pana vimānaṃ kadāci hatthenacchādeti, kadāci hanukassa heṭṭhā pakkhipati, kadāci jivhāya parimajjati, kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana dhāretuṃ 9- na sakkoti. Sace dhāressāmīti 10- gaṇḍakaṃ katvā tiṭṭheyya, matthakaṃ vāssa 11- bhinditvā nikkhameyya, ākaḍḍhitvā 12- naṃ oṇāmeyya. Tasmā vimānena saheva gacchati. Pajaṃ mamāti 13- candimasuriyā kira dvepi devaputtā mahāsamayasuttakathanadivase sotāpattiphalaṃ pattā. Tena bhagavā "pajaṃ mamā"ti 13- āha, putto mama esoti attho. Dasamaṃ. Paṭhamo vaggo -------- @Footnote: 1 cha.Ma. virocatīti verocano 2 cha.Ma., i. bahalattena 3 cha.Ma. nalāṭaṃ @4 cha.Ma., i. ime pāṭhā na dissanti 5 Sī. mukhadvāraṃ @6 cha.Ma., i. hattha... talāni puthuto dviyojanasatāni, i. hattha...talānaṃ @puthulato dviyojanasatāni 7 cha.Ma., i. paṇṇāsa @8 cha.Ma. candimasūriye, i. candimasuriye, Sī.candasūriye @9 cha.Ma., i. vāretuṃ 10 cha.Ma., i. vāressāmi 11 cha.Ma., i. tassa @12 cha.Ma., i. akaḍḍhitvā vā naṃ onameyya 13 cha.Ma., i. mamanti


             The Pali Atthakatha in Roman Book 11 page 104. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2721&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2721&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=1577              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1316              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=1316              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]