ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       9. Yaññasuttavaṇṇanā
      [120] Navame thūṇūpanītānīti thūṇaṃ upanītāni, thūṇāya baddhāni honti.
Parikammāni karontīti ettāvatā tehi bhikkhūhi raññā 5- āraddhayañño tathāgatassa
ārocito. Kasmā pana raññā ayaṃ yañño āraddho? dussupinapaṭighātāya.
Ekadivasaṃ kira rājā sabbālaṅkārapaṭimaṇḍito hatthikkhandhavaragato nagaraṃ anusañ-
caranto vātapānaṃ vivaritvā olokayamānaṃ ekaṃ itthiṃ disvā tassā paṭibaddhacitto
tato 6- paṭinivattitvā antepuraṃ pavisitvā ekassa purisassa  tamatthaṃ ārocetvā
"gaccha tassā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī"ti pesesi. So taṃ 7-
gantvā pucchi. Sā "eso me sāmiko āpaṇe nisinno"ti dassesi. Rājapuriso
rañño tamatthaṃ ācikkhi, rājā taṃ purisaṃ pakkosāpetvā "maṃ upaṭṭhahā"ti āha.
Nāhaṃ deva upaṭṭhātuṃ 8- jānāmīti ca vutte "upaṭṭhānaṃ nāma na ācariyasantike
@Footnote: 1 cha.Ma., i. iti so       2 cha.Ma., i. mahāpaññā   3 cha.Ma. sakāraṇaṃ
@4 cha.Ma., i. puthusattānampi   5 cha.Ma., i. rañño       6 cha.Ma., i. tatova
@7 cha.Ma., i. taṃ-saddo na dissati    8 cha.Ma. upaṭṭhahituṃ
Uggahetabban"ti balakārena āvudhaphalakaṃ gāhāpetvā upaṭṭhākaṃ kāresi. 1- Upaṭṭha-
hitvā gehaṃ gatamattameva ca naṃ puna pakkosāpetvā "upaṭṭhākena nāma rañño
vacanaṃ kattabbaṃ, gaccha ito yojanamagge 2- amhākaṃ sīsadhovanapokkharaṇī atthi,
tato aruṇamattikañca lohituppalamālañca gaṇhitvā ehi. Sace ajjeva nāgacchasi,
rājāṇante 3- karissāmī"ti vatvā pesesi. So rājabhayena nikkhamitvā gato.
      Rājāpi tasmiṃ gate dovārikaṃ pakkosāpetvā "ajja sāyaṇheyeva dvāraṃ
pidahitvā `ahaṃ rājadūto vā uparājadūto vā'ti 4- bhaṇantānampi mā vivarī"ti
āha. So puriso mattikañca uppalāni ca gahetvā dvāre pidahitamatte
āgantvā bahuṃ vadantopi dvāraṃ alabhitvā parissayabhayena jetavanaṃ gato. Rājāpi
balavapariḷāhena 6- abhibhūto kāle nisīdati, kāle tiṭṭhati, kāle nipajjati,
sanniṭṭhānaṃ 7- alabhanto yattha katthaci nisinnakova makkaṭaniddāya niddāyati.
      Pubbepi 8- tasmiṃyeva nagare cattāro seṭṭhiputtā paradārakakammaṃ 9- katvā
nandopanandāya nāma lohakumbhiyā nibbattiṃsu. Te pheṇudehakaṃ pacamānā tiṃsa
vassasahassāni heṭṭhā gacchantā kumbhiyā talaṃ pāpuṇanti, tiṃsa vassasahassāni
upari gacchantā matthakaṃ pāpuṇanti. Te taṃ divasaṃ ālokaṃ oloketvā attano
dukkaṭabhayena ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharameva āhaṃsu.
Eko sakāraṃ, eko sokāraṃ, eko nakāraṃ, eko dukāraṃ āha. Rājā
tesaṃ nerayikasattānaṃ saddaṃ sutakālato paṭṭhāya sukhaṃ avindamāno 10- taṃ rattāvasesaṃ
vītināmesi.
      Aruṇe uṭṭhite  purohito āgantvā taṃ sukhaseyyaṃ pucchi. So "kuto me
ācariya sukhan"ti vatvā "supine evarūpe sadde assosin"ti ācikkhi. Brāhmaṇo
"imassa rañño iminā supinena vuḍḍhi vā hāni vā natthi, apica kho pana
@Footnote: 1 cha.Ma., i. akāsi    2 cha.Ma., i. yojanamatte    3 cha.Ma., i. rājadaṇḍaṃ
@4 cha.Ma., i. rājadūto'ti vā `uparājadūto'ti vā   5 cha.Ma. pihitamatte
@6 cha.Ma. rāgapariḷāhena     7 Sī. nisinnaṭṭhānaṃ       8 cha.Ma., i. pubbe ca
@9 cha.Ma. paradārikakammaṃ, Sī. paradārakammaṃ      10 cha.Ma., i. avindamānova
Yaṃ imassa gehe atthi, taṃ samaṇassa gotamassa hoti, gotamasāvakānaṃ hoti,
brāhmaṇāpi 1- kiñci na labhanti, brāhmaṇānaṃ bhikkhaṃ uppādessāmī"ti
"bhāriyo 2- mahārāja supino tīsu jānīsu ekā paññāyati, rajjantarāyo vā bhavissati
jīvitantarāyo vā, devo vā na vassissatī"ti āha. Kathaṃ sotthi bhaveyya
ācariyāti. Mantetvā ñātuṃ sakkā mahārājāti. Gacchatha ācariyehi saddhiṃ mantetvā
amhākaṃ sotthiṃ karothāti.
      So sivikasālāyaṃ brāhmaṇe sannipātetvā tamatthaṃ ārocetvā "visuṃ
visuṃ gantvā evaṃ vadathā"ti tayo vagge akāsi. Brāhmaṇā pavisitvā rājānaṃ
sukhaseyyaṃ pucchiṃsu. Rājā purohitassa kathitaniyāmeneva kathetvā "kathaṃ sotthi
bhaveyyā"ti pucchi. Mahābrāhmaṇā "sabbapañcapañcasataṃ 3- yaññaṃ yajitvā etassa
kammassa sotthi bhaveyya, evaṃ mahārāja ācariyā kathentī"ti āhaṃsu. Rājā tesaṃ
sutvā anabhinanditvā apaṭikkositvā tuṇhī ahosi. Atha dutiyavaggabrāhmaṇāpi
āgantvā tatheva kathesuṃ. Tathā tatiyavaggabrāhmaṇāpi. Atha rājā "yaññaṃ
karontū"ti āṇāpesi. Tato paṭṭhāya brāhmaṇā usabhādayo pāṇe āharāpesuṃ,
nagare mahāsaddo udapādi. Taṃ pavattiṃ ñatvā mallikā rājānaṃ tathāgatassa
santikaṃ pesesi. So gantvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ
bhagavā "handa kuto nu tvaṃ mahārāja āgacchasi divādivassā"ti āha. Rājā
"ajja me bhante supinake 4- cattāro saddā sutā, sohaṃ brāhmaṇe pucchiṃ,
brāhmaṇā `bhāriko 5- mahārāja supino, sabbapañcapañcasataṃ 3- yaññaṃ yajitvā
paṭikammaṃ karomā'ti āraddhā"ti āha. Kinti te mahārāja saddā sutāti. So
yathāsutaṃ ārocesi. Atha naṃ bhagavā āha:- pubbe mahārāja imasmiṃyeva nagare
cattāro seṭṭhiputtā paradārakā 6- hutvā nandopanandāya lohakumbhiyā nibbattā
saṭṭhīvassasahassamatthake ummujjiṃsu. 7-
@Footnote: 1 cha.Ma., i. brāhmaṇā     2 cha.Ma., i. bhāriyo ayaṃ    3 cha.Ma., i. sabbapañcasataṃ
@4 Ma. supinakā            5 cha.Ma., i. bhāriyo       6 cha.Ma., i. paradārikā
@7 cha.Ma., i. uggacchiṃsu, Ma. uppajjiṃsu
     Tattha eko:-
             "saṭṭhivassasahassāni       paripuṇṇāni sabbaso
              niraye paccamānānaṃ      kadā anto bhavissatī"ti 1-
ekaṃ 2- gāthaṃ vattukāmo ahosi. Dutiyo:-
            "sohaṃ nūna ito gantvā    yoniṃ laddhāna mānusiṃ
             vadaññū sīlasampanno       kāhāmi kusalaṃ bahun"ti 1-
imaṃ. Tatiyo:-
            "natthi anto kuto anto   na anto paṭidissati
             tadā hi pakataṃ pāpaṃ       mama tuyhañca mārisā"ti 1-
imaṃ. Catuttho:-
            "dujjīvitamajīvimhā *-      ye sante na dadamhase
             vijjamānesu bhogesu      dīpannākamha attano"ti 1-
imaṃ. Te imā gāthā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā tatheva nimmuggā.
Iti mahārāja te nerayikasattā yathākammena viraviṃsu. Tassa saddassa sutapaccayā
tuyhaṃ hāni vā vuḍḍhi vā natthi. Ettakānampana pasūnaṃ ghāṭanakammaṃ nāma
bhāriyanti nirayabhayena tajjitvā 3- dhammakathaṃ kathesi. Rājā dasabale pasīditvā
"muñcāmi, nesaṃ jīvitaṃ dadāmi, haritāni ceva tiṇāni khādantu sītalāni ca
pānīyāni pivantu, sīto ca nesaṃ vāto upavāyatū"ti vatvā "gacchatha hārethā"ti
manusse āṇāpesi. Te gantvā brāhmaṇe palāpetvā pāṇasaṅghaṃ 4- bandhanato
mocetvā nagare dhammabheriñcārāpesuṃ. 5-
      Atha rājā dasabalassa santike nisinno āha "bhante ekaratti nāma
tiyāmā hoti, mayhampana ajja dve rattiyo ekato ghaṭitā viya ahesun"ti.
Sopi puriso tattheva nisinno āha "bhante yojanaṃ nāma catugāvutaṃ hoti,
mayhampana ajja dve yojanāni ekato katāni viya ahesun"ti. Atha bhagavā
@Footnote: *1 pāli. jīvamha, khu. peta. 26/852-5/255 seṭṭhiputtapetavatthu, khu. jā. catukka.
@27/554-7/137 lohakumbhijātaka (syā)  2 cha.Ma., i. imaṃ   3 cha.Ma., i. tajjetvā
@4 cha.Ma., i. taṃ pāṇasaṅghaṃ       5 cha.Ma., i.....carāpesuṃ
"jāgarassa tāva rattiyā dīghabhāvo pākaṭo, santassa yojanassa dīghabhāvo pākaṭo,
vaṭṭapatitassa pana bālaputhujjanassa anamataggaṃ saṃsāravaṭṭaṃ ekantaṃ dīghamevā"ti
rājānañca tañca purisaṃ nerayikasatte ca ārabbha dhammapade imaṃ gāthaṃ abhāsi:-
               "dīghā jāgarato  ratti     dīghaṃ santassa yojanaṃ
                dīgho bālāna saṃsāro     saddhammaṃ avijānatan"ti. 1-
      Gāthāpariyosāne sopi 2- itthisāmiko puriso sotāpattiphale patiṭṭhahi.
Etamatthaṃ viditvāti etaṃ kāraṇaṃ jānitvā.
     Sassamedhanti 3- porāṇarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vāja-
peyyanti 4- cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha
nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti
attho. Mahāyodhānaṃ chamāsikabhativetanānuppadānaṃ 5- purisamedhaṃ nāma, purisasaṅgaṇhane
medhāvitāti attho. Daliddamanussānaṃ hatthato 6- lekhaṃ gahetvā tīṇi vassāni vināpi
vaḍḍhiyā sahassadavisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Taṃ hi sammā
manusse pāseti, hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati.
"tāta mātulā"tiādinā nayena pana 7-  saṇhavācābhaṇanaṃ vājapeyyaṃ nāma, piyavācāti
attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca
pahūtannapānaṃ khemaṃ nirabbudaṃ, manussā mudā modamānā ure putte naccentā
apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti
vuccati. Ayaṃ porāṇikā paveṇi.
         Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni
imañca raṭṭhasampattiṃ parivattetvā uddhaṃ mūlakaṃ katvā assamedhaṃ purisamedhantiā-
dike pañca yaññe nāma akariṃsu. Tesu assamettha medhanti vadhantīti assamedho. Dvīhi
pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ majjhimadivaseyeva sattanavutipañca-
pasusataghāṭabhiṃsanassa ṭhapetvā  bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ
@Footnote: 1 khu. dhamMa. 25/60/27 aññatarapurisavatthu   2 cha.Ma., i. so
@3 cha.Ma., i. assamedhantiādīsu pāli. assamedhaṃ 4 cha.Ma. vācāpeyyanti. evamuparipi
@5 cha.Ma., i. chamāsikaṃ bhattavetanānuppadānaṃ   6 Ma.potthake
@7 cha.Ma., i. pana-saddo na dissati
Adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ
bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsentīti
sammāpāso. Divase divase yugacchiggale pavesanadaṇḍakasaṅkhātaṃ 1- sammaṃ khipitvā
tassa patitokāse vedaṃ 2- saṃhārimehi yūpādīhi sarassatiyā nadiyā nimuggokāsato
pabhūti paṭilomaṃ gacchantena yajitabbassa sattayāgassetaṃ 3- adhivacanaṃ. Vājamettha
pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa
veḷuvayūpassa sattarasadakkhiṇassa 4- yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷanti 5-
niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe
vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassevetaṃ adhivacanaṃ. Mahā-
rambhāti mahākiccā mahākaraṇīyā. Sammaggatāti sammā paṭipannā buddhādayo.
Nirārambhāti appatthā appakiccā. Yajanti anukulanti anukulesu yajanti,
niccabhattādiṃ pubbapurisehi paṭṭhapitaṃ, taṃ aparāparaṃ anupacchinnattā manussā
dadantīti attho. Navamaṃ.



             The Pali Atthakatha in Roman Book 11 page 134-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3504              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3504              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2426              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2100              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2100              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]