![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Bandhanasuttavaṇṇanā [121] Dasame idha bhante raññāti idaṃ te bhikkhū tesu manussesu ānandattherassa sukatakāraṇaṃ 6- ārocesuṃ. 7- Rañño kira sakkena kusarājassa dinno aṭṭha vaṅko 8- maṇi paveṇiyā āgato. Rājā alaṅkaraṇakāle taṃ maṇiṃ āharathāti āha. Manussā "ṭhapitaṭṭhāne na passāmā"ti ārocesuṃ. Rājā antogharacārino "maṇiṃ pariyesitvā dethā"ti bandhāpesi. Ānandatthero te disvā sāṇiyā parikkhipāpetvā paṭisāmakānaṃ 9- ekaṃ upāyaṃ ācikkhi. Te rañño ārocesuṃ. Rājā "paṇḍito thero, therassa vacanaṃ karothā"ti. Paṭisāmakamanussā rājaṅgaṇe udakacāṭiṃ ṭhapetvā sāṇiyā parikkhipāpetvā te manusse āhaṃsu "sāṭakaṃ @Footnote: 1-1 cha.Ma., i.yugacchiggale pavesanadaṇḍakasaṅkhātanti ime pāṭhā na dissanti @2 cha.Ma., i. vediṃ 3 cha.Ma. satrayāgassetaṃ 4 cha.Ma. sattarasakadakkhiṇassa @5 cha.Ma. aggaḷāti, i. aggalo 6 Sī., i sukāraṇaṃ @7 cha.Ma., i. ārocentā ārocesuṃ 8 ṭīkā. aṭṭhavaṅkoti aṭṭhaṃso @9 cha.Ma., i. disvā maṇipaṭisāmakānaṃ Pārupitvā ettha gantvā hatthaṃ otārethā"ti. Maṇicoro cintesi "rājabhaṇḍaṃ vissajjetuṃ vā vaḷañjetuṃ vā na sakkā"ti. So gehaṃ gantvā maṇiṃ upakacchake ṭhapetvā sāṭakaṃ pārupitvā āgamma udakacāṭiyaṃ pakkhipitvā pakkāmi. Mahājane paṭikkante rājamanussā cāṭiyaṃ hatthaṃ otāretvā maṇiṃ disvā āharitvā rañño adaṃsu. "ānandattherena kira dassitanayena maṇi diṭṭho"ti mahājano kolāhalaṃ akāsi. Te bhikkhū taṃ sukatakāraṇaṃ 1- tathāgatassa ārocentā imaṃ pavattiṃ ārocesuṃ. Satthā "anacchariyaṃ bhikkhave, yaṃ ānando manussānaṃ hatthāruḷhamaṇiṃ āharāpeyya, yattha pubbe paṇḍitā attano ñāṇe ṭhatvā ahetukapaṭisandhiyaṃ nibbattānaṃ tiracchānagatānampi hatthāruḷhaṃ bhaṇḍaṃ āharāpetvā rañño adaṃsū"ti vatvā:- "ukkaṭṭhe sūramicchanti mantīsu 2- akutūhalaṃ piyañca annapānamhi atthe jāte ca paṇḍitan"ti 3- mahāsārajātakaṃ kathesi. Na taṃ daḷhanti taṃ bandhanaṃ thiranti na kathenti. Yadāyasanti yaṃ ayasā kataṃ. Sārattarattāti suṭṭhu rattarattā, sārattena vā rattā, 4- sāraṃ idanti maññanāya 5- rattāti attho. Apekkhāti ālayo nikanti. Āhūti kathenti. Ohārinanti 6- catūsu apāyesu ākaḍḍhanakaṃ. Sithilanti na āyasādibandhanaṃ viya iriyāpathaṃ nivāretvā ṭhitaṃ. Tena hi bandhanena baddhā paradesampi parasamuddampi 7- gacchantiyeva. Duppamuñcanti aññatra lokuttarañāṇena muñcituṃ asakkuṇeyyanti. Dasamaṃ. paṭhamo vaggo. ----------- @Footnote: 1 cha.Ma., i. kāraṇaṃ 2 ka. mantesu 3 khu. jā. ekaka. 27/92/30 mahāsārajātaka @4 cha.Ma. rattā sārattarattā 5 Sī.,i. maññamānā 6 ka. ohārinti @7 cha.Ma. ayaṃ pāṭho na dissatiThe Pali Atthakatha in Roman Book 11 page 139-140. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3638 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3638 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=352 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2486 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2133 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2133 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]