ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page141.

2. Dutiyavagga 1. Sattajaṭilasuttavaṇṇanā [122] Dutiyavaggassa paṭhame pubbārāme migāramātupāsādeti pubbārāmasaṅkhāte vihāre migāramātāya 1- pāsāde. Tatrāyaṃ anupubbīkathā:- atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ 2- datvā bhagavato pādamūle nipajjitvā "anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī"ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca mānusesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaputtassa dhanañjayaseṭṭhino 3- gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi. Jātakāle 4- visākhāti nāmaṃ akariṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ gatā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhī mātiṭṭhāne 5- ṭhapesi, tasmā migāramātāti vuccati. Tāya kārite pāsāde. Bahi dvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakayuttena pākārena parikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāya pācīnalokadhātuṃ olokento paññatte varabuddhāsane nisinno hoti. Paruḷhakacchanakhalomāti paruḷhakacchā paruḷhanakhā paruḷhalomā, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhanti vividhakhāriṃ nānappakārapabbajita- parikkhārabhaṇḍakaṃ. Avidūre atikkamantīti avidūramaggena nagaraṃ pavisanti. Rājāhaṃ bhanteti ahaṃ bhante rājā pasenadikosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ @Footnote: 1 cha.Ma., i. migāramātuyā 2 cha.Ma., i. bhikkhusaṃghassa satasahassadānaṃ @3 cha.Ma. dhanañcaYu..... 4 cha.Ma. jātakāle cassā 5 Sī. mātuṭṭhāne

--------------------------------------------------------------------------------------------- page142.

Naggabhoganissirikānaṃ 1- añjaliṃ paggaṇhātīti. Saṅgaṇhanatthāya. Evaṃ hissa ahosi "sacāhaṃ ettakampi etesaṃ na karissāmi, `mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ añjalimattakaṃ 2- na karotī"ti attanā diṭṭhasutaṃ paṭicchādetvā na katheyyuṃ, evaṃ kate pana aniguhitvā 3- kathessantī"ti. Tasmā evamakāsi. Apica satthu ajjhāsayajānanatthampi evamakāsi. Kāsikacandananti sasaṇhacandanaṃ. 4- Mālāgandhavilepananti vaṇṇagandhatthāya 5- mālaṃ sugandhabhāvatthāya gandhaṃ vaṇṇagandhatthāya vilepanañca dhārentena. Saṃvāsenāti saha vāsena. Sīlaṃ veditabbanti ayaṃ sussīlo vā dussīlo vāti saṃvasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na 6- sakkā dassetuṃ. Manasikarotāti tampi 7- sīlamassa pariggahissāmīti manasikarontena paccavekkhanteneva sakkā jānituṃ, na ittarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontova 8- jānituṃ na sakkoti. Saṃvohārenāti kathanena. "yo hi koci manussesu vohāraṃ upajīvati evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo"ti 9- ettha hi byavahāro vohāro 10- nāma. "cattāro ariyavohārā cattāro anariyavohārā"ti 11- ettha cetanā. "saṅkhā samaññā paññattivohāro"ti 12- ettha paññatti. "vohāramattena so vohareyyā"ti 13- ettha kathāvohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhā kathā parammukhāya kathāya na sameti parammukhā kathā ca sammukhāya kathāya, tathā purimakathā pacchimakathāya, @Footnote: 1 cha.Ma. naggabhogga... 2 cha.Ma., i. añjalimattampi 3 cha.Ma., i. anigūhitvā @4 cha.Ma., i. saṇhacandanaṃ 5 Sī. vaṇṇagahaṇatthāya 6 ka. na-saddo na dissati @7 cha.Ma. ayaṃ pāṭho na dissati 8 cha.Ma., i. manasikarontopi 9 Ma.Ma. 13/457/449 @vāseṭṭhasutta 10 i. hi vaṇijjaṃ vohāro nāma 11 dī. pāṭi. 11/313/206 @saṅgītisutta 12 abhi. saṅgaṇi. 34/1313/297 nikkhepakaṇḍa @13 saṃ. sagā. 15/25/17 arahantasutta

--------------------------------------------------------------------------------------------- page143.

Pacchimakathā ca purimakathāya. So kathenteneva sakkā jānituṃ "asuci eso puggalo"ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti, sammukhā kathitaṃ parammukhā kathitena, parammukhā kathitañca sammukhā kathitena, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento evamāha. Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbagahaṇaṃ kattabbakiccaṃ apassanto 1- andhakāraṃ gharaṃ 1- paviṭṭho viya carati. Tenāha āpadāsu kho mahārāja thāmo veditabboti. Sākacchāyāti saṅkathāya. Duppaññassa hi kathā udake geṇḍuko 2- viya upalavati, paññavato kathentassa paṭibhāṇaṃ anantaṃ 3- hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati. Ocarakāti heṭṭhā carakā. Carā 4- hi pabbatamatthakena carantāpi heṭṭhā carakāva honti. Ocaritvāti avacaritvā vīmaṃsitvā, taṃ taṃ pavattiṃ ñatvāti attho. Rajojallanti rajañca jallañca. Vaṇṇarūpenāti vaṇṇasaṇṭhānena. Ittaradassanenāti lahukadassanena. Viyañjanenāti parikkhārabhaṇḍakena. Paṭirūpako mattikakuṇḍalovāti suvaṇṇakuṇḍalapaṭirūpako mattikakuṇḍalova. Lohaḍḍhamāsoti lohamāsako. 5- Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 141-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3676&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3676&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=354              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2162              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]