ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        2. Pañcarājasuttavaṇṇanā
       [123] Dutiye rūpāti nīlapītādibhedaṃ rūpārammaṇaṃ. Kāmānaṃ agganti etaṃ
   kāmānaṃ uttamaṃ seṭṭhanti rūpagaruko āha. Sesesupi eseva nayo. Yatoti  yadā.
Manāpapariyantanti manāpanipphattikaṃ manāpakoṭikaṃ. Tattha dve manāpāni
puggalamanāpaṃ sammatimanāpañca. Puggalamanāpaṃ nāma yaṃ ekassa puggalassa iṭṭhaṃ kantaṃ
hoti, tadeva aññassa aniṭṭhaṃ akantaṃ. Paccantavāsīnañhi gaṇḍupādāpi iṭṭhā
honti kantā manāpā, majjhimapadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni
iṭṭhāni honti, itaresaṃ tāni atijegucchāni. Idaṃ puggalamanāpaṃ. Itaraṃ
sammatimanāpaṃ.
@Footnote: 1-1 cha.Ma., i. advāragharaṃ     2 cha.Ma., i. geṇḍu   3 cha.Ma. anantaraṃ
@4 ka. cārā, Sī., i. corā    5 cha.Ma. lohaḍḍhamāsako

--------------------------------------------------------------------------------------------- page144.

Iṭṭhāniṭṭhārammaṇaṃ nāma loke paṭivibhattaṃ natthi, vibhajitvā pana dassetabbaṃ. Vibhajantena pana 1- atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ vasena vibhajitabbaṃ. Tesaṃ hi dibbakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti. Atiduggatānaṃ dullabhannapānānaṃ vasena 2- na vibhajitabbaṃ. Tesaṃ hi kaṇājakabhattasitthānipi pūtimaṃsassa rasopi atimadhuro amatasadiso hoti. Majjhimānampana gaṇikamahāmattaseṭṭhikuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ vasena vibhajitabbaṃ. Tañca panetaṃ ārammaṇaṃ javanaṃ paricchindituṃ na sakkoti. Javanaṃ hi iṭṭhepi rajati aniṭṭhepi, iṭṭhepi dussati aniṭṭhepi. Ekantato pana vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ 3- vā saṃghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti, cakkhuviññāṇasotaviññāṇāni 4- pana tesaṃ kusalavipākāneva honti. Kiñcāpi gūthasūkarādayo gūthagandhaṃ ghāyitvā khādituṃ labhissāmāti somanassajātā honti, gūthadassane pana nesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca akusalavipākameva hoti. Bhagavā pana puggalamanāpataṃ sandhāya te ca mahārāja rūpātiādimāha. Candanaṅgaliyoti 5- idaṃ tassa upāsakassa nāmaṃ. Paṭibhāti maṃ bhagavāti mayhaṃ 6- ekaṃ kāraṇaṃ upaṭṭhāti paññāyati. Tassa pañca 7- rājāno āmuttamaṇikuṇḍale sajjitāya āpānabhūmiyā sanniveseneva 8- mahatā rājānubhāvena paramena issariyavibhavena āgantvāpi dasabalassa santike ṭhitakālato paṭṭhāya divā padīpe viya udakābhisitte aṅgāre viya suriyuṭṭhāne khajjopanake viya ca hatappabhe hatasobhe taṃ tathāgatañca tehi sataguṇehi virocamānaṃ 9- disvā "mahantā vata bho buddhā nāmā"ti paṭibhāṇaṃ udapādi. Tasmā evamāha. @Footnote: 1 cha.Ma., i. ca na 2 cha.Ma., i. vasenapi 3 Sī. sambuddhaṃ @4 Ma. cakkhuviññāṇādīni 5 cha.Ma., i. candanaṅgaliko 6 cha.Ma. bhagavā mayhaṃ @7 cha.Ma., i. tassa te pañca, Sī. tassa te ca 8 cha.Ma., i. nisinnavaseneva @9 cha.Ma., i. tehi sattaguṇena sahassaguṇena virocamānaṃ

--------------------------------------------------------------------------------------------- page145.

Kokanadanti padumassevetaṃ vevacanaṃ. Pātoti kālasseva. Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ. Aṅgīrasanti sammāsambuddhaṃ. Bhagavato hi aṅgato raṃsiyo 1- nikkhamanti, tasmā aṅgīrasoti vuccati. Yathā kokanadasaṅkhātaṃ padumaṃ pātova phullaṃ avītagandhaṃ sugandhaṃ 2- siyā, evameva bhagavantaṃ aṅgīrasaṃ tapantaṃ ādiccamiva antalikkhe virocamānaṃ passāti ayamettha saṅkhepattho. Bhagavantaṃ acchādesīti bhagavato adāsīti attho. Lokavohārato panettha īdisaṃ vacanaṃ hoti. So kira upāsako "ete tathāgatassa guṇesu pasīditvā mayhaṃ pañca uttarāsaṅge denti, ahaṃ ete 3- bhagavatova dassāmī"ti cintetvā adāsi. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 143-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3744&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3744&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=359              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2575              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2223              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]