![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Paṭhamasaṅgāmasuttavaṇṇanā [125] Catutthe vedehiputtoti vedehīti paṇḍitādhivacanametaṃ, paṇḍitatitthiyā puttoti attho. Caturaṅgininti hatthiassarathapattisaṅkhātehi catūhi aṅgehi samannāgataṃ. Sannayhitvāti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Saṅgāmesunti yujjhiṃsu. Kena kāraṇena? mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno. Ajātasattunā ca pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā @Footnote: 1 cha.Ma., i. imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne 2 cha.Ma., i. paṭhamapiṇḍādīsupi @3 cha.Ma., i. pātiṃ 4 cha.Ma., i. pātarāse ca 5 cha.Ma., i. bhagavato 6 cha.Ma. pātiyaṃyeva @7 cha.Ma., i. gaṇetvā tadupiyaṃ byañjanaṃ ñatvā 8 cha.Ma., i. saṇṭhāsi Pasenadikosalo "ajātasattunā mātāpitaro māritā, mayhaṃ pitu santako gāmo"ti tassatthāya aṭṭaṃ karoti. Ajātasattupi "mayhaṃ mātu santako"ti iti 1- tassa gāmassatthāya dvepi mātulabhāgineyyā yujjhiṃsu. Pāpā devadattādayo mittā assāti pāpamitto. Tevassa 2- sahāyāti pāpasahāyo. Tesvevassa cittaṃ ninnaṃ sampavaṅkanti pāpasampavaṅko. Pasenadikosalassa 3- sāriputtattherādīnaṃ vasena kalyāṇamittāditā veditabbā. Dukkhaṃ sessatīti 4- jitāni hatthiādīni anusocanto dukkhaṃ sayissati. 5- Idaṃ bhagavā puna tassa jayakāraṇaṃ disvā āha. Jayaṃ veraṃ pasavatīti jinanto veraṃ pasavati, veripuggale 6- labhati. Catutthaṃ.The Pali Atthakatha in Roman Book 11 page 146-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3824 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3824 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=368 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2657 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2308 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2308 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]