![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Dutiyasaṅgāmasuttavaṇṇanā [126] Pañcame abbhuyyāsīti parājaye garahappatto "ārāmaṃ gantvā bhikkhūnaṃ kathāsallāpaṃ suṇathā"ti 7- rattibhāge buddharakkhitena nāma vuḍḍhapabbajitena dhammarakkhitassa vuḍḍhapabbajitassa "sace rājā imañca upāyaṃ katvā gaccheyya, puna jineyyā"ti vuttajayakāraṇaṃ sutvā abhiuyyāsi. Yāvassa upakappatīti yāva tassa upakappati sayhaṃ hoti. Yadā caññeti yadā caññe. 8- Vilumpantīti taṃ vilumpitvā ṭhitapuggalaṃ vilumpanti. Vilumpatīti 9- vilumpiyati. Ṭhānañhi maññatīti "kāraṇan"ti hi maññati. Yadāti yasmiṃ kāle. Jetāraṃ labhate jayanti jayanto puggalo pacchā jetārampi labhati. Rosetāranti ghaṭetāraṃ. Rosakoti ghaṭako. 10- Kammavivaṭṭenāti kammapariṇāmena, tassa vilumpanakammassa vipākadānena. So vilutto vilumpatīti so vilumpako vilumpiyati. Pañcamaṃ.The Pali Atthakatha in Roman Book 11 page 147. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3843 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3843 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=372 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2694 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2346 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2346 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]