![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Mallikāsuttavaṇṇanā [127] Chaṭṭhe upasaṅkamīti mallikāya deviyā gabbhavuṭṭhānakāle pasūtigharaṃ 11- paṭijaggāpetvā ārakkhaṃ datvā upasaṅkami. Anattamano ahosīti "duggatakulassa @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. teyevassa 3 cha.Ma. pasenadissa @4 cha.Ma. setīti 5 Ma. sayati 6 cha.Ma., i. veripuggalaṃ 7 cha.Ma., i. suṇāthāti @8 cha.Ma., i. aññe 9 cha.Ma. viluppatīti 10 cha.Ma., i. ghaṭṭako 11 cha.Ma. sūtigharaṃ Me dhītu mahantaṃ issariyaṃ dinnaṃ, sace puttaṃ alabhissa, mahantaṃ sakkāraṃ addhā gamissa, 1- tato dāni parihīnā"ti anattamano ahosi. Seyyāti dandhapaññasamā elamūgaputtato ekaccā itthīyeva seyyā. Posāti posehi. Janādhipāti janādhiparājānaṃ 2- ālapati. Sassudevāti sassusassuradevatā. Disampatīti disājeṭṭhaka. Tādisā subhariyāti 3- tādisāya subhariyāya. Chaṭṭhaṃ.The Pali Atthakatha in Roman Book 11 page 147-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3855 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3855 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=376 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2747 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2401 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2401 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]