![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Paṭhamaappamādasuttavaṇṇanā [128] Sattame samadhiggayhāti samadhiggaṇhitvā, ādiyitvāti attho. Appamādoti kārāpakaappamādo. Samodhānanti samaavadhānaṃ upakkhepaṃ. Evameva khoti hatthipadaṃ viya hi kārāpakaappamādo, sesapadajātāni viya avasesā catubhūmikā 4- kusaladhammā. Te hatthipade sesapadāni viya appamāde samodhānaṃ gacchanti, appamādassa anto parivattanti. Yathā ca hatthipadaṃ sesapadānaṃ aggaṃ seṭṭhaṃ mahantaṃ, 5- evaṃ appamādo sesadhammānanti dasseti. Mahaggatalokuttaradhammānampi hesa paṭilābhakaṭṭhena lokiyopi samāno aggova hoti. Appamādaṃ pasaṃsantīti "etāni āyuādīni patthayantena appamādova kattabbo"ti appamādameva pasaṃsanti. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho. Atthābhisamayāti atthapaṭilābhā. Sattamaṃ.The Pali Atthakatha in Roman Book 11 page 148. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3866 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3866 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=378 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2764 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2414 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2414 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]