ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      5. Pabbatopamasuttavaṇṇanā *-
        [136] Pañcame muddhāvasittānanti khattiyābhisekena muddhani avasittānaṃ
katābhisekānaṃ. Kāmagedhapariyuṭṭhitānanti kāmesu gedhena pariyuṭṭhitānaṃ abhibhūtānaṃ.
Janapadatthāvariyappattānanti janapade thirabhāvappattānaṃ. Rājakaraṇīyānīti rājakammāni
rājūhi kattabbakiccāni. Tesvāhanti tesu ahaṃ. Ussukkaṃ āpannoti byāpāraṃ
āpanno. Esa kira rājā divasassa tikkhattuṃ bhagavato upaṭṭhānaṃ gacchati,
antaragamanāni bahūnipi honti. Tassa nibaddhaṃ gacchato balakāyo mahāpi hoti
appopi. Athekadivasaṃ pañcasatā corā cintayiṃsu 2- "ayaṃ rājā avelāya appena
balena samaṇassa gotamassa upaṭṭhānaṃ gacchati, antarāmaggena 3- gahetvā rajjaṃ
gaṇhissāmā"ti. Te andhavane nilīyiṃsu. Rājāno ca nāma mahāpuññā honti.
Atha tesaṃyeva abbhantarato eko puriso nikkhamitvā rañño ārocesi. Rājā
mahantaṃ balakāyaṃ ādāya andhavanaṃ parivāretvā te sabbe gahetvā andhavanato
yāva nagaradvārā maggassa ubhosu passesu yathā aññamaññaṃ cakkhunā cakkhuṃ
upanibandhitvā olokenti, evaṃ āsannāni sūlāni ropetvā 4- sūlesu
uttāsesi. Idaṃ sandhāya evamāha.
       Atha satthā cintesi "sacāhaṃ vakkhāmi `mahārāja mādise nāma
sammāsambuddhe dhūravihāre vasante tayā evarūpaṃ dāruṇaṃ kammaṃ kataṃ, ayuttaṃ te
@Footnote: 1 cha.Ma., i. sinehayantī tementī kiledayantī abhivassati   2 Sī. mantayiṃsu
@3 cha.Ma., i. antarāmaggenaṃ  4 cha.Ma., i. ropāpetvā  * cha.Ma. pabbatūpamasuttavaṇṇanā
Katan'ti, athāyaṃ rājā maṅku hutvā saṅkhambhituṃ 1- na sakkuṇeyya, pariyāyena dhammaṃ
kathentasseva me sallakkhessatī"ti dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha.
Tattha saddhāyikoti saddhātabbo, yassa tvaṃ vacanaṃ saddahasīti attho. Paccayikoti
tasseva vevacanaṃ, yassa vacanaṃ paṭiyāyasīti 2- attho. Abbhasamanti ākāsasamaṃ.
Nippothento āgacchatīti paṭhavītalato yāva akaniṭṭhabrahmalokā sabbasatte
saṇahakaraṇīyaṃ tilacuṇṇaṃ viya karonto piṃsanto 3- āgacchati.
       Aññatra dhammacariyāyāti ṭhapetvā dhammacariyaṃ aññaṃ kattabbaṃ natthi,
dasakusalakammapathasaṅkhātā dhammacariyāva kattabbā bhanteti. Samacariyādīni tasseva
vevacanāni. Ārocemīti ācikkhāmi. Paṭivedayāmīti jānāpemi. Adhivattatīti
ajjhottharati. Hatthiyuddhānīti nāḷāgirisadise hemakappane nāge āruyha
yujjhitabbayuttāni 4- gatīti nipphatti. Visayoti okāso, samatthabhāvo vā. Na hi
sakkā tehi jarāmaraṇaṃ paṭibāhituṃ. Mantino mahāmattāti mantasampannā
mahosathavidhurapaṇḍitasadisamahāmaccā. Bhūmigatanti mahālohakumbhiyo pūretvā bhūmiyaṃ ṭhapitaṃ.
Vehāsaṭṭhanti cammapasibbake pūretvā tulāsaṅghāṭādīsu laggetvā ceva niyuhādīsu 5-
ca pūretvā ṭhapitaṃ. Upalāpetunti aññamaññaṃ bhindituṃ. Yathā dve janā ekena
maggena na gacchanti, evaṃ kātuṃ.
       Nabhaṃ āhaccāti ākāsaṃ pūretvā. Evaṃ jarā ca maccu cāti idha 6-
dveyeva pabbatā gahitā, rājovāde pana "jarā āgañchi 7- sabbaṃ yobbanaṃ
vilumpamānāpī"ti evaṃ jarā maraṇaṃ byādhi vipattīti cattāropete āgatāva.
Tasmāti yasmā hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā, tasmā. Saddhaṃ
nivesayeti saddhaṃ niveseyya patiṭṭhāpeyyāti. Pañcamaṃ.
                           Tatiyo bhāgo.
                     Iti kosalasaṃyuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma., i. santhambhituṃ, Ma. saṇṭhambhituṃ     2 cha.Ma., i. pattiyāyasi
@3 cha.Ma., i. saṇhakaraṇīyaṃ tiṇacuṇṇaṃ viya karonto pisanto
@4 cha.Ma. abhiruyha yujjhitabbayuddhāni  5 cha.Ma., i. niyyuhādīsu
@6 Sī., i. ime, Ma. idha pana   7 cha.Ma., i. āgacchati



             The Pali Atthakatha in Roman Book 11 page 159-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4153              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4153              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=411              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2831              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2831              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]