ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         6. Puttasuttavaṇṇanā
       [152] Chaṭṭhe pañcannaṃ upādānakkhandhānaṃ upādāyāti pañca
upādānakkhandhe ādiyitvā, sabhāvasāmaññalakkhaṇavasena nānappakārato vibhajitvā
dassento. Sandassetīti khandhānaṃ sabhāvalakkhaṇādīni dasseti. Samādapetīti
gaṇhāpeti. Samuttejetīti samādānamhi ussāhaṃ janeti. Sampahaṃsetīti paṭividdhaguṇena
vodāpeti jotāpeti. Aṭṭhikatvāti  2- atthikatvā, 3- "ayanno adhigantabbo
attho"ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasikatvāti citte
ṭhapetvā. Sabbacetaso 4- samannāharitvāti sabbena tena kammakārakacittena
samannāharitvā. Ohitasotāti ṭhapitasotā. Abbhokāse nikkhittāti otāpanatthāya
ṭhapitā.
        Rūpaṃ vedayitaṃ saññanti 5- ete rūpādayo tayo khandhe. 6- Yañca saṅkhatanti
iminā saṅkhārakkhandho gahito. Evaṃ tattha virajjatīti "eso ahaṃ na homi,
etaṃ mayhaṃ na hotī"ti passanto evaṃ tesu khandhesu virajjati. Khemattanti khemībhūtaṃ
attabhāvaṃ. Iminā phalakkhaṇaṃ 7- dasseti. Anvesanti bhavayonigatiṭhitisattāvāsasaṅkhātesu
sabbaṭṭhānesu pariyesamānā. Nājjhagāti na passīti. Chaṭṭhaṃ.
@Footnote: 1 cha.Ma. lajjittho  2 cha.Ma. aṭṭhiṃ katvā  3 cha.Ma. atthikaṃ katvā  4 cha.Ma. sabbacetasā
@5 cha.Ma. saññāti     6 cha.Ma. khandhā      7 Sī. phalalakkhaṇaṃ



             The Pali Atthakatha in Roman Book 11 page 169. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4416              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4416              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=461              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3633              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3186              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3186              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]