ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         8. Piṇḍasuttavaṇṇanā
      [154] Aṭṭhame pāhunakāni bhavantīti tathārūpe nakkhatte tattha tattha
pesetabbāni pahonakāni 3- bhavanti. Āgantukapaṇṇākāradānāni vā. Sayaṃ
caraṇadivaso 4- kira so. Samavayajātigottā kumārakā tato tato sannipatanti.
Kumārikāyopi attano attano vibhavānurūpena alaṅkatā tahaṃ tahaṃ vicaranti. Tatra
kumārikāyopi yathārucitānaṃ kumārakānaṃ paṇṇākāraṃ pesenti, kumārakāpi kumārikānaṃ
aññasmiṃ asati antamaso mālāgulenapi parikkhipanti. Anvāviṭṭhāti anuāviṭṭhā.
Taṃdivasaṃ kira pañcasatā kumārikāyo uyyānakīḷaṃ gacchantiyo paṭipathe satthāraṃ disvā
mandapūvaṃ 5- dadeyyuṃ, satthā tāsaṃ dānānumodanatthaṃ pakiṇṇakadhammadesanaṃ deseyya,
desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhaheyyuṃ, māro tāsaṃ sampattiyā
antarāyaṃ karissāmīti anvāvisi. Pāliyaṃ pana mā samaṇo gotamo piṇḍamalatthāti.
Ettakaṃyeva vuttanti.
       Kiṃ pana satthā mārāvaṭṭanaṃ ajānitvā paviṭṭhoti. Āma ajānitvā.
Kasmā? anāvajjanakatāya. Buddhānaṃ hi "asukaṭṭhāne bhattaṃ labhissāma, na
Labhissāmā"ti āvajjanaṃ ananucchavikaṃ. Paviṭṭho pana manussānaṃ upacārabhedaṃ
disvā "kiṃ idan"ti āvajjento ñatvā "āmisatthaṃ mārāvaṭṭanaṃ bhindituṃpi
ananucchavikan"ti abhinditvāva nikkhanto.
@Footnote: 1 cha.Ma. undrīyati  2 cha.Ma. tebhūmakavaṭṭaṃ   3 cha.Ma., i. pāhunakāni
@4 cha.Ma. caraṇadivase  5 cha.Ma. chaṇapūvaṃ  * cha.Ma. chaphassāyatanasutta....
       Upasaṅkamīti amittavijayena viya tuṭṭho sakalagāme kaṭacchumattampi bhattaṃ
alabhitvā gāmato nikkhamantaṃ bhagavantaṃ gāmiyamanussavesena upasaṅkami. Tathāhaṃ
karissāmīti idaṃ yo 1- musā bhāsati. Evaṃ kirassa ahosi "mayā evaṃ vutte puna
pavisati, 2- atha naṃ gāmadārakā  `sakalagāme caritvā kaṭacchubhikkhaṃpi alabhitvā gāmato
nikkhamma puna paviṭṭhosī'tiādīni vatvā upphaṇḍessantī"ti. 3- Bhagavā pana "sacāyaṃ
maṃ evaṃ viheṭhessati, muddhamasseva sattadhā phalessatī"ti tasmiṃ anukampāya
apavisitvā gāthādvayamāha.
       Tattha pasavīti janesi uppādesi. 4- Āsajjāti āsādetvā  ghaṭetvā.
Na me pāpaṃ vipaccatīti mama pāpaṃ na vipaccati. Nipphalaṃ etanti kiṃ nu tvaṃ
evaṃ maññasi, mā evaṃ maññasi, 5- atthi tayā katassa pāpassa phalanti dīpeti.
Kiñcananti maddituṃ samatthaṃ rāgakiñcanādikilesajātaṃ. Ābhassarā yathāti yathā
ābhassarā devā sappītikajjhānena yāpentā pītibhakkhā nāma honti, evaṃ
bhavissāmāti. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 170-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4439              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4439              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3689              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3238              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]