ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         9. Kassakasuttavaṇṇanā
        [155] Navame nibbānapaṭisaṃyuttāyāti nibbānaṃ apadisitvā pavattāya.
Haṭahaṭakesoti purimakese pacchato, pacchimakese purato, vāmapassakese dakkhiṇato,
dakkhiṇapassakese vāmato haritvā 6- vippakiṇṇakeso. Mama cakkhusamphassa-
viññāṇāyatananti cakkhuviññāṇena sampayutto cakkhusamphassopi viññāṇāyatanaṃpi
mamevāti. Ettha ca cakkhusamphassena viññāṇasampayuttakā dhammā gahitā,
viññāṇāyatanena sabbānipi cakkhudvāre uppannāni āvajjanādīni viññāṇāni.
Sotadvārādīsupi eseva nayo. Manodvāre pana manoti sāvajjanakaṃ bhavaṅgacittaṃ.
Dhammāti ārammaṇadhammā. Manosamphassoti āvajjanena 7- bhavaṅgena sampayuttaphasso.
Viññāṇāyatananti javanacittaṃ tadārammaṇaṃpi vattati.
@Footnote: 1 cha.Ma., i. so    2 cha.Ma., i. pavisissati    3  cha.Ma., i. uppaṇḍessanti
@4 cha.Ma. nipphādesi  5 cha.Ma. maññi
@6 cha.Ma. pharitavā pharitvā, Sī., i. pasāritvā pasāritvā  7 cha.Ma. sāvajjanena
       Taveva pāpima cakkhunti yaṃ loke timirakārādīhi upaddutaṃ anekarogāyatanaṃ
upakkaṃ vipakkaṃ antamaso kāṇacakkhupi sabbantaṃ taveva bhavati. Rūpādīsupi eseva
nayo.
       Yaṃ vadantīti yaṃ bhaṇḍakaṃ "mama idan"ti vadanti. Ye vadanti mamanti cāti
ye  ca puggalā "maman"ti vadanti. Ettha ce te mano atthīti etesu ca
ṭhānesu yadi cittaṃ atthi. Na me samaṇa mokkhasīti samaṇa mayhaṃ visayā 1- na
muccissasi. Yaṃ vadantīti yaṃ bhaṇḍakaṃ vadanti, na taṃ mayhaṃ. Ye vadantīti yepi
puggalā evaṃ vadanti, na te ahaṃ. Na me maggampi dakkhasīti bhavayonigatiādīsu
mayhaṃ gatamaggaṃpi na passasi. Navamaṃ.



             The Pali Atthakatha in Roman Book 11 page 171-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4471              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4471              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=470              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=3713              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3259              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3259              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]