ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         2. Gāravasuttavaṇṇanā
      [173] Dutiye udapādīti ayaṃ vitakko pañcame sattāhe udapādi.
Agāravoti aññatarasmiṃ gāravarahito, kiñci garuṭṭhāne aṭṭhapetvāti attho.
Appatissoti patissena rahito, 3- kiñca jeṭṭhakaṭṭhāne aṭṭhapetvāti attho.
          Sadevaketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu
gahitesupi māro nāma vasavattī sabbesaṃ upari saṃvatteti, brahmā nāma
mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷe 4- ālokaṃ pharati. Dvīhi dvīsu .pe.
@Footnote: 1 abhi. vibhaṅga. 35/826-7/417 ñāṇavibhaṅga, khu.paṭi.  31/282-3/131 ñāṇakathā (syā)
@2 i. so hi mayā   3 cha.Ma., i. patissayarahito   4 cha.Ma., i. cakkavāḷasahasse
Dasahi aṅgulīhi dasasupi cakkavāḷasahassesu ālokaṃ pharati, so iminā sīlasampannataroti
vattuṃ mā labhatūti 1- samārake sabrahmaketi visuṃ vuttaṃ. Tathā samaṇā nāma
ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena
bahussutā paṇḍitā, te iminā sīlasampannataranti vattuṃ mā labhatūti
sassamaṇabrāhmaṇiyā pajāyāti vuttaṃ. Sadevamanussāyāti idaṃ pana nippadesato
dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena
vuttāni, pacchimāni dve pajāvasena. Sīlasampannataranti sīlena sampannataraṃ,
adhikataranti attho. Sesesupi eseva nayo. Ettha ca sīlādayo cattāro dhammā
lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇaṃ hetaṃ.
         Pāturahosīti "ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attano 2-
adhikataraṃ apassanto `mayā paṭividdhaṃ navalokuttaradhammameva sakkatvā garuṃ katvā
upanissāya viharissāmī"ti cinteti, kāraṇaṃ bhagavāpi cantetipi, atthavisesaṃ 3-
cinteti, gacchāmissa ussāhaṃ janessāmī"ti cintetvā purato pākaṭo ahosi,
abhimukhe aṭṭhāsīti attho.
          Vihariṃsu viharanti cāti ettha yo vadeyya "viharantīti vacanato
paccuppannepi bahū buddhā"ti, so "bhagavāpi bhante etarahi arahaṃ
sammāsambuddho"ti iminā vacanena paṭibāhitabbo.
              "na me ācariyo atthi         sadiso me na vijjati
               sadevakasmiṃ lokasmiṃ          natthi me paṭipuggalo"ti 4-
ādīhi panassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā
sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatāti mahantabhāvaṃ
patthayamānena. Saraṃ buddhāna sāsananti buddhānaṃ sāsanaṃ sarantena. Dutiyaṃ.
@Footnote: 1 Sī. labhantūti                      2 cha.Ma. attanā
@3 cha.Ma. atthaṃ vuḍḍhivisesaṃ, Sī. atthavuḍḍhivisesaṃ, ṭīkā. atthaṃ vuḍḍhiṃ visesaṃ
@4 vinaYu. mahā. 4/11/11 pañcavaggiyakathā, Ma. mū. 12/285/246 pāsarāsisutta



             The Pali Atthakatha in Roman Book 11 page 192-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5004              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5004              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=559              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4483              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3950              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3950              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]