ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       3. Brahmadevasuttavaṇṇanā
      [174] Tatiye ekoti ṭhānādīsu iriyāpathesu ekako, ekavihārīti attho.
Vūpakaṭṭhoti kāyena vūpakaṭṭho nissaggo. 1- Appamattoti  satiyā avippavāse
ṭhito. Ātāpīti viriyātāpena samannāgato. Pahitattoti pesitatto. Kulaputtāti
ācārakulaputtā. Sammadevāti na iṇaṭṭhā 2- na bhayaṭṭhā 3- nājīvikaṭṭhā 4- hutvā,
yathā vā tathā vā pabbajitāpi ye anulomapaṭipadaṃ pūrenti, te sammadeva
agārasmā anagāriyaṃ pabbajanti nāma. Brahmacariyapariyosānanti
maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve.
Sayaṃ abhiññā sacchikatvāti sāmaṃ jānitvā paccakkhaṃ katvā. Upasampajjāti
paṭilabhitvā sampādetvā vihāsi. Evaṃ viharanto ca khīṇā jāti .pe.
Abbhaññāsīti. Etenassa paccavekkhaṇabhūmi dassitā.
       Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? vuccate, na
Tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā tattha vāyāmābhāvato,
na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya
ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā
anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese
paccavekkhitvā "kilesābhāve vijjamānaṃpi kammaṃ āyatiṃ appaṭisandhikaṃ hotī"ti
jānanto jānāti.
      Vusitanti vuṭṭhaṃ parivuṭṭhaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti
maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahāna-
sacchikiriyābhāvanāvasena soḷasavidhaṃpi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ
itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya, kilesakkhayāya vā
katamaggabhāvanā natthīti. Athavā itthattāyāti itthabhāvato, imasmā evampakārā idāni
vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi, ime pana pañcakkhandhā
@Footnote: 1 cha.Ma., i. nissaṭo  2 cha.Ma., i.iṇaṭṭā  3 cha.Ma., i. bhayaṭṭā
@4 cha.Ma., i. jīvitapakatā
Pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko.
Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosi.
         Sapadānanti sapadānacāraṃ, sampattagharaṃ anokkamma 1- paṭipāṭiyā caranto.
Upasaṅkamīti upasaṅkamanto. Mātā panassa puttaṃ disvāpi 2- gharā nikkhamma puttaṃ
gahetvā antonivesanaṃ pavesetvā paññattāsane nisīdāpesi.
         Āhutiṃ niccaṃ paggaṇhātīti niccakāle āhutiṃ piṇḍaṃ paggaṇhāti taṃdivasaṃ
pana tasmiṃ ghare bhūtabalikammaṃ hoti. Sabbaṃ gehaṃ haritūpalittaṃ vippakiṇṇalājaṃ
vanamālāparikkhittaṃ ussitadhajapaṭākaṃ tattha tattha puṇṇaghare ṭhapetvā daṇḍadīpakāni 3-
jaletvā gandhacuṇṇamālādīhi alaṅkataṃ, samantato sañchādiyamānā dhūmakaṭacchu ahosi.
Sāpi brāhmaṇī kālasseva vuṭṭhāya soḷasahi gandhokaghaṭehi nhāyitvā sabbālaṅkārena
attabhāvaṃ alaṅkari, sā tasmiṃ samaye mahākhīṇāsavaṃ nisīdāpetvā
yāguuḷuṅkamattaṃpi adatvā "mahābrahmaṃ bhojessāmī"ti suvaṇṇacāṭiṃ 4- pāyāsassa 5-
pūretvā sappimadhusakkharādīhi yojetvā nivesanassa pacchābhāge haritūpalittabhāgādīhi
6- alaṅkatā bhūtapīṭhikā 7- atthi, sā taṃ cāṭiṃ 8- ādāya tattha gantvā catūsu
koṇesu majjhe ca ekekaṃ pāyāsapiṇḍaṃ ṭhapetvā ekaṃ piṇḍaṃ hatthena gahetvā yāva
kappuraṃ 9- sappinā paggharantena paṭhaviyaṃ jānumaṇḍalaṃ patiṭṭhāpetvā "bhuñjatu bhavaṃ
mahābrahmā, sāyatu bhavaṃ mahābrahmā, tappetu bhavaṃ mahābrahmā"ti vadamānā
brahmānaṃ bhojeti.
          Etadahosīti mahākhīṇāsavassa sīlagandhaṃ cha devaloke ajjhottharitvā
brahmalokaṃ upagataṃ ghāyamānassa etaṃ ahosi. Saṃvejeyyanti codeyyaṃ, sammā
paṭipattiyaṃ saṃyojeyyaṃ. Ayaṃ hi evarūpaṃ aggadakkhiṇeyyaṃ mahākhīṇāsavaṃ nisīdāpetvā
yāguuḷuṅkamattaṃpi adatvā "mahābrahmaṃ bhojessāmī"ti tulaṃ pahāya hatthena tulayantī
viya, bheriṃ pahāya kucchiṃ vādentī viya, aggiṃ pahāya khajjopanakaṃ dhamamānā viya
bhūtabaliṃ kurumānā āhiṇḍati, gacchāmissā micchādassanaṃ bhinditvā apāyamaggato
@Footnote: 1 cha.Ma., i. anukkamma   2 cha.Ma., i. disvāva     3 cha.Ma. daṇḍadīpikā
@4 cha.Ma., i. suvaṇṇapātiyaṃ   5 cha.Ma., i. pāyāsaṃ     6 cha.Ma. haritupalittabhāvādīhi
@7 i. alaṅkatā pīṭhikā   8 cha.Ma., i. pātiṃ       9 cha.Ma., i. kapparā
Uddharitvā yathā asītikoṭidhanaṃ buddhasāsane vippakiritvā saggamaggaṃ ārohati,  tathā
karomīti vuttaṃ hoti.
       Dūre itoti imamhā ṭhānā dūre brahmaloko. Brahmalokato 1- hi
kūṭāgāramattā silā pātitā ekena ahorattena aṭṭhacattāḷīsayojanasahassāni
khepayamānā evaṃ 2- catūhi māsehi paṭhaviyaṃ patiṭṭhapeyya, 3- sabbaheṭṭhimopi
brahmaloko evaṃ dūre. Yassāhutinti yassa brahmuno āhutiṃ paggaṇhāsi,
tassa brahmaloko dūreti attho. Brahmapathanti ettha brahmapatho nāma cattāri
kusalajjhānāni, vipākajjhānāni pana nesaṃ jīvitapatho nāma, taṃ brahmapathaṃ ajānantī
tvaṃ kiṃ jappasi vippalapasi. Brahmāno hi sappītikajjhānena yāpenti, na etaṃ
tiṇabījāni pakkhipitvā randhaṃ goyūsaṃ khādanti, mā akāraṇā kilamasīti.
       Evaṃ vatvā puna so mahābrahmā añjaliṃ paggayha avakujjo hutvā
theraṃ upadassento eso hi te brāhmaṇi brahmadevotiādimāha. Tattha
nirūpadhikoti kilesābhisaṅkhārakāmaguṇopadhīhi virahito. Atidevapattoti devānaṃ
atidevabhāvaṃ brahmānaṃ atibrahmabhāvaṃ patto.  anaññaposīti  ṭhapetvā imaṃ attabhāvaṃ
aññassa attabhāvassa vā puttadārassa vā aposanatāya anaññaposīti.
       Āhuneyyoti āhunapiṇḍaṃ pāhunapiṇḍaṃ paṭiggahetuṃ yutto. Vedagūti
catumaggasaṅkhātehi vedehi dukkhassantaṃ gato. Bhāvitattoti attānaṃ bhāvetvā
vaḍḍhetvā ṭhito. Anūpalittoti taṇhādiṭṭhilepehi 4- alitto. Ghāsesanaṃ iriyatīti
āhārapariyesanaṃ carati.
       Na tassa pacchā na puratthamatthīti pacchā vuccati atītaṃ, puratthaṃ vuccati
anāgataṃ, iti atītānāgatesu khandhesu chandarāgavirahitassa pacchā vā puratthaṃ vā
natthīti vadati. Santotiādīsu rāgādisantatāya santo. Kodhadhūmaviggamā vidhūmo,
dukkhābhāvā anīgho, kattaradaṇḍādīni gahetvā vicarantopi vadhakacetanāya abhāvā
nikkhittadaṇḍo.  tasathāvaresūti ettha pana puthujjanā tasā nāma, khīṇāsavā thāvarā
@Footnote: 1 cha.Ma. tato               2 cha.Ma. evaṃ-saddo na dissati
@3 cha.Ma. patiṭṭhaheyya           4 cha.Ma. taṇhādīhi lepehi
Nāma. Sattannaṃ sekkhānaṃ 1- tasāti vattuṃ na sakkā, thāvarā na honti,
bhajapayamānā 2- pana thāvarapakkhameva bhajanti. So  tyāhutinti so te āhutiṃ.
       Visenibhūtoti kilesasenāya viseno jāto. Anejoti nittaṇho. Susīloti
khīṇāsavasīlena susīlo. Suvimuttacittoti phalavimuttiyā suṭṭhu vimuttacitto.
Oghatiṇṇanti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa
vaṇṇaṃ kathento āyatane brahmaṇiṃ niyyojesi. Avasānagāthā pana saṅgītikārehi
ṭhapitā. Patiṭṭhapesi dakkhiṇanti catupaccayadakkhiṇaṃ patiṭṭhapesi. Sukhamāyatikanti
sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 194-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5038              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5038              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=563              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4005              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4005              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]