ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      5. Aparādiṭṭhisuttavaṇṇanā *-
     [176] Pañcame tejodhātuṃ samāpajjitvāti tejokasiṇaparikammaṃ katvā
pādakajjhānato vuṭṭhāya "sarīrato jālā nikkhamantū"ti adhiṭṭhahanto adhiṭṭhāna-
cittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma
hoti, tathā samāpajjitvā. Tasmiṃ brahmaloketi kasmā thero tattha agamāsi?
therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ
disvā "aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabban"ti ahosi, tasmā
@Footnote: 1 cha.Ma. viheṭhetukāmatāyāti   2 cha.Ma. baddhacaro antevāsiko    3 cha.Ma. atthacaro
@4 cha.Ma. evaṃ, i. evaṃ taṃ     5 Sī. aññampi  6 cha.Ma. evaṃ-saddo na dissati
@* cha.Ma. aññatarabrahmasutta...
Agamāsi. Sesānaṃ gamanepi eseva nayo. Sopi 1- brahmā  tathāgatassa ceva
tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so
sannipāto ahosi. Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ
atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatasāvakānaṃ
sarīrapakativaṇṇāva. 2-
         Passasi vītivattantanti imasmiṃ brahmaloke aññabrahmasarīra-
vimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati.
Na me mārisa sā diṭṭhīti yā me sā "idhāgantuṃ samattho añño samaṇo vā brāhmaṇo
vā natthī"ti pure diṭṭhi, natthi me sā. Kathaṃ vajjanti kena kāraṇena vadeyyaṃ.
Niccomhi sassatoti imassa kira brahmuno laddhidiṭṭhi ca sassatadiṭṭhi cāti dve
diṭṭhiyo, tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā.
Bhagavā panettha mahantaṃ dhammadesanaṃ desesi, brahmā desanāpariyosāne
sotāpattiphale patiṭṭhahi. Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha.
         Brahmapārisajjanti brahmapāricārikaṃ. Therānaṃ hi  bhaṇḍagāhakadaharā viya
brahmānaṃpi pārisajjā brahmāno nāma honti. Tenupasaṅkamāti kasmā therasseva
santikaṃ pesesi? there kirassa tattakeneva kathāsallāpena vissāso udapādi,
tasmā tasseva santikaṃ pesesi. Aññepīti yathā tumhe cattāro janā, kinnu
kho evarūpā aññepi atthi, udāhu tumhe cattāro evaṃ 3- mahiddhikāti.
Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā.
Iddhipattāti iddhividhiñāṇaṃ 4- pattā. Cetopariyāyakovidāti paresaṃ cittavāre 5-
kusalā. Evamettha pañca abhiññāpi sarūpena vuttā. Dibbasotaṃ pana tāsaṃ vasena
āgatameva ahosi. 6- Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ
atikkantā, sakalajambūdīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Pañcamaṃ.
@Footnote: 1 cha.Ma. so hi    2 cha.Ma., i.ābhā pakativaṇṇāva     3 cha.Ma., i. eva
@4 cha.Ma. iddhividhañāṇaṃ   5 cha.Ma. cittācāre          6 cha.Ma. hoti



             The Pali Atthakatha in Roman Book 11 page 201-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5235              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5235              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=573              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4654              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4118              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4118              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]