ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page203.

6. *- pamādasuttavaṇṇanā [177] Chaṭṭhe paccekaṃ dvārabāhanti ekeko ekekaṃ dvārabāhaṃ nissāya dvārapālā viya aṭṭhaṃsu. Iddhoti jhānasukhena samiddho. Phītoti abhiññāpupphehi supupphito. Anadhivāsentoti asahanto. Etadavocāti etesaṃ nimmitabrahmānaṃ majjhe nisinno etaṃ "passasi me"tiādivacanaṃ avoca. Tayo supaṇṇāti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena vā yojetabbaṃ. Rūpavasena tāva tayo supaṇṇāti tīṇi supaṇṇarūpasatāni. Caturo ca haṃsāti cattāri haṃsarūpasatāni. Byagghīnisā pañcasatāti byagghasadisā ekacce migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo supaṇṇāti tīṇi supaṇṇapantisatāni, caturo haṃsāti cattāri haṃsapantisatāni. Byagghīnisā pañcasatānīti pañca byagghīnisāpantisatāni. Jhāyinoti jhāyissa mayhaṃ vimāne ayaṃ vibhūtīti dasseti. Obhāsayanti obhāsayamānaṃ. Uttarassaṃ disāyanti taṃ kira kanakamahāvimānaṃ 1- tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti, tasmā evamāha. Ayaṃ panassa adhippāyo:- evarūpe kanakavimāne vasanto ahaṃ kassa aññassa upaṭṭhānaṃ gamissāmīti. Rūpe raṇaṃ disvāti rūpamhi jātijarābhaṅgasaṅkhātaṃ dosaṃ disvā. Sadā pavedhitanti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭitaṃ rūpaṃ disvā. Tasmā na rūpe ramatī sumedhoti yasmā rūpe raṇaṃ passati, sadā pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na ramatīti. Chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 11 page 203. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5270&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5270&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=586              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4196              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]