ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         3. Upanīyasuttavaṇṇanā
       [3] Tatiye upanīyatīti parikkhīyati nirujjhati, upagacchati vā, anupubbena
maraṇaṃ upetīti attho. Yathā vā gopālena gogaṇo nīyati, evaṃ jarāya
maraṇasantikaṃ upanīyatīti attho. Jīvitanti jīvitindriyaṃ. Appanti parittaṃ thokaṃ.
Tassa dvīhākārehi parittatā veditabbā sarasaparittatāya ca khaṇaparittatāya ca.
Sarasaparittatāyapi hi "yo bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti 3-
vacanato parittaṃ. Khaṇaparittatāyapi. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo
ekacittappavattimattoyeva. Yathā nāma rathacakkaṃ pavattamānaṃpi ekeneva nemippadesena
pavattati, tiṭṭhamānaṃpi ekeneva tiṭṭhati, evameva 4- ekacittakkhaṇikaṃ sattānaṃ
jīvitaṃ, tasmiṃ citte niruddhamatte satto niruddhoti vuccati. Yathāha:-
     atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhaṇe na jīvittha
na jīvati jīvissati, paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.
            Jīvitaṃ attabhāvo ca             sukhadukkhā ca kevalā
            ekacittasamāyuttā             lahuso vattate khaṇo.
            Ye niruddhā marantassa           tiṭṭhamānassa vā idha
            sabbepi sadisā khandhā           gatā appaṭisandhikā.
            Anibbattena na jāto           paccuppanne na jīvati
            cittabhaṅgamato 5- loko         paññatti paramatthiyāti. 6-
@Footnote: 1 cha.Ma.,i. catunikāyikabhaṇḍikatthero roceti  2 cha.Ma. nibbānavaseneva,
@i. nibbānavasena va  3 dī. mahā. 10/7/3 mahāpadānasutta, saṃ. nidāna. 16/143/184
@vepullapabbatasutta  4 cha.Ma., i. evamevaṃ  5 cha.Ma. cittabhaṅgā mato
@6 khu. mahā. 29/49/48 guhaṭṭhakasuttaniddesa (syā)
       Jarūpanītassāti jaraṃ upagatassa, jarāya vā maraṇasantikaṃ upanītassa. Na
santi tāṇāti tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci 1- natthi. Etaṃ bhayanti
etaṃ jīvitindriyassa maraṇūpagamanaṃ, āyuparittatā, jarūpanītassa tāṇābhāvoti tividhaṃ
bhayaṃ bhayavatthu bhayakāraṇanti attho. Puññāni kayirātha sukhāvahānīti viññū puriso
sukhāvahāni sukhadāyakāni puññāni kareyya. Iti devatā rūpāvacarajjhānaṃ sandhāya
pubbacetanaṃ muñcanacetanañca aparacetanañca 2- gahetvā bahuvacanavasena "puññānī"ti
āha, jhānassādaṃ jhānanikantiṃ jhānasukhañca gahetvā "sukhāvahānī"ti āha.
Tassā kira devatāya sayaṃ dīghāyukaṭṭhāne brahmaloke nibbattato 3-  heṭṭhā
kāmāvacaradevesu parittāyukaṭṭhāne cavamāne ca upapajjamāne ca thullaphusitake
vuṭṭhipātasadise satte disvā etadahosi "aho vatime sattā jhānaṃ bhāvetvā
aparihīnajjhānā kālaṃ katvā brahmaloke ekakappadvekappacatukappaaṭṭhakappa-
soḷasakappadvattiṃsakappacatusaṭṭhikappappamāṇaṃ addhānaṃ tiṭṭheyyun"ti. Tasmā evamāha.
       Atha bhagavā "ayaṃ ca devatā aniyyānikaṃ  vaṭṭakathaṃ kathetī"ti vivaṭṭamassā
dassento dutiyaṃ gāthamāha. Tattha lokāmisanti dve lokāmisā pariyāyena ca
nippariyāyena ca. Pariyāyena tebhūmikavaṭṭaṃ lokāmisaṃ, nippariyāyena cattāro paccayā.
Idha pariyāyalokāmisaṃ adhippetaṃ. Nippariyāyalokāmisaṃpi vaṭṭatiyeva. Santipekkhoti
nibbānasaṅkhātaṃ accantasantiṃ pekkhanto icchanto patthayantoti.
                       Upanīyasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 11 page 21-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=536              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=536              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=51              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=40              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=40              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]