![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Aruṇavatīsuttavaṇṇanā [185] Catutthe abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhūthero sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya samādhinā aggo. Ujjhāyantīti avajjhāyanti, lāmakato vā cintenti. Khiyyantīti kinnāmetaṃ kinnāmetanti aññamaññaṃ kathenti. Vipācentīti vitthārayanti 2- punappunaṃ kathenti. Heṭṭhimena upaḍḍhakāyenāti nābhito paṭṭhāya heṭṭhimakāyena. Pāliyaṃ ettakameva āgataṃ. Thero pana "pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī"tiādinā 3- nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ dassesi. Imā gāthāyo abhāsīti thero kira cintesi "kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā"ti. Tato āvajjento "sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayissanti, 4- viriyassa avaṇṇavādī nāma natthi, viriyapaṭisaṃyuttaṃ katvā desessāmi, evamayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā"ti ñatvā tīsu piṭakesu vicinitvā imā gāthā abhāsi. @Footnote: 1 cha.Ma. desanāmattametaṃ 2 cha.Ma., i. vitthāyantā @3 khu. paṭi. 31/686/596 iddhikathā 4 cha.Ma., i. vaṇṇayanti Tattha ārabbhathāti 1- ārabhaviriyaṃ karotha. Nikkamathāti nikkamaviriyaṃ karotha. Yuñjathāti payogaṃ karotha parakkamatha. Maccuno senanti maccuno senā nāma kilesasenā, taṃ dhunātha. Jātisaṃsāranti jātiñca saṃsārañca, jātisaṅkhātaṃ vā saṃsāraṃ. Dukkhassantaṃ karissatīti vaṭṭadukkhassa paricchedaṃ karissati. Kiṃ pana katvā thero dasasahassīlokadhātuṃ viññāpesīti? nīlakasiṇaṃ tāva samāpajjitvā sabbattha ālokaṭṭhāne andhakāraṃ phari, odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne obhāsento. 2- Tato "kimidaṃ andhakāran"ti sattānaṃ ābhoge uppanne ālokaṃ dasseti. 3- Ālokaṭṭhāne ālokakiccaṃ natthi, "kiṃ āloko ayan"ti vicinantānaṃ attānaṃ dassesi. Atha nesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu. Atthopi nesaṃ pākaṭo ahosi. Catutthaṃ.The Pali Atthakatha in Roman Book 11 page 210-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5458 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5458 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=613 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5001 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4436 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4436 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]