ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         8. Aggikasuttavaṇṇanā
        [194] Aṭṭhame aggikabhāradvājoti ayaṃpi bhāradvājo, aggiparicaraṇavasena
panassa saṅgītikārehi etaṃ nāmaṃ gahitaṃ. Sannihito hotīti saṃyojito hoti.
Aṭṭhāsīti kasmā tattha aṭṭhāsi? bhagavā kira paccūsasamaye lokaṃ olokento imaṃ
Brāhmaṇaṃ disvā cintesi  "ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā
`mahābrahmānaṃ bhojemī'ti 2- aggimhi jhāpento    aphalaṃ karoti apāyamaggaṃ
okkamati, imaṃ laddhiṃ avissajjento apāyapūrakova bhavissati, gacchāmissa
dhammadesanāya micchādiṭṭhiṃ bhinditvā pabbājetvā cattāro magge ceva cattāri
ca phalāni demī"ti, tasmā pubbaṇhasamaye rājagahaṃ pavisitvā tattha aṭṭhāsi.
        Tīhi vijjāhīti tīhi vedehi. Jātimāti yāva sattamā pitāmahayugā
parisuddhāya jātiyā samannāgato. Sutavā bahūti bahū nānappakāre ganthe sutavā.
Somaṃ bhuñjeyyāti so te vijjo brāhmaṇo imaṃ pāyāsaṃ bhuñjituṃ yutto,
tumhākaṃ panesa pāyāso ayuttoti vadati.
       Vedīti pubbenivāsañāṇena jāni 3- paṭivijjhi. Saggāpāyanti dibbena
cakkhunā saggaṃpi apāyaṃpi passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti
@Footnote: 1 cha.Ma., i. nāmikā  pajā, Ma. aññāṇamigā   2 Sī. bhojessāmīti, i. bhojessamīti
@3 Sī. jātiṃ
Jānitvā vositavosāno. Brāhmaṇo bhavanti avīcito yāva bhavaggā bhotā
gotamena tādiso jātisampanno khīṇāsavabrāhmaṇo natthi, bhavaṃyeva brāhmaṇoti.
        Evañca pana vatvā suvaṇṇacāṭiṃ 1- pūretvā dasabalassa pāyāsaṃ upanāmesi.
Satthā uppattiṃ dīpetvā bhojanaṃ paṭikkhipanto gāthābhigītaṃ metiādimāha. Tattha
gāthābhigītanti gāthāhi abhigītaṃ. Abhojaneyyanti abhuñjitabbaṃ. Idaṃ vuttaṃ hoti:-
tvaṃ brāhmaṇa mayhaṃ ettakaṃ kālaṃ bhikkhācāravattena ṭhitassa kaṭacchubhattaṃpi dātuṃ
nāsakkhi, idāni pana mayā tuyhaṃ kilañjamhi tile vitthārentena viya sabbe
buddhaguṇā pakāsitā, iti gāyanena gāyitvā laddhaṃ viya idaṃ bhojanaṃ hoti,
tasmā idaṃ gāthābhigītaṃ  me abhojaneyyaṃ. Sampassataṃ brāhmaṇa nesa dhammoti
brāhmaṇa atthañca dhammañca sampassantānaṃ "evarūpaṃ bhojanaṃ bhuñjitabban"ti
esa dhammo na hoti. Sudhābhojanaṃ pana 2- gāthābhigītaṃ panudanti buddhā, gāthāhi
gāyitvā laddhaṃ buddhā nīharantiyeva. Dhamme sati brāhmaṇa vuttiresāti
brāhmaṇa dhamme sati dhammaṃ avekkhitvā 3- dhamme patiṭṭhāya jīvitaṃ kappentānaṃ
esā vutti ayaṃ ājīvo:- evarūpaṃ nīharitvā dhammaladdhameva bhuñjitabbanti.
         Atha  brāhmaṇo cintesi:- ahaṃ pubbe samaṇassa gotamassa guṇe vā
aguṇe vā na jānāmi, idāni panassāhaṃ guṇe ñatvā mama gehe asītikoṭimattaṃ
dhanaṃ sāsane  vippakiritukāmo jāto, ayañca "mayā dinnapaccayā akappiyā"ti
vadati, appaṭigayho ahaṃ samaṇagotamenāti. Atha bhagavā sabbaññutañāṇaṃ pesetvā
tassa cittavāraṃ vīmaṃsanto "ayaṃ sabbepi attanā dinne paccaye `akappiye'ti 4-
sallakkheti. Yaṃ hi bhojanaṃ ārabbha kathā uppannā, etadeva na vijjati, 5- sesā
niddosā"ti brāhmaṇassa catunnaṃ paccayānaṃ dānadvāraṃ dassento aññena
cātiādimāha. Tattha kukkuccavūpasantanti hatthakukkuccādīnaṃ 6- vasena
vūpasantakukkuccaṃ. Annena pānenāti desanāmattametaṃ. Ayaṃ panattho:- aññehi tayā
"pariccajissāmī"ti sallakkhitehi cīvarādīhi paccayehi upaṭṭhahassu. Khettañhi taṃ
@Footnote: 1 cha.Ma., i. suvaṇṇapātiṃ   2 cha.Ma. sudhābhojanampi, i. ayaṃ pāṭho na dissati
@3 cha.Ma. apekkhitvā  4 cha.Ma. akappiyāti  5 cha.Ma. vaṭṭati   6 Sī. akukkuccādīnaṃ
Puññapekkhassa hotīti evaṃ 1- tathāgatassa sāsanaṃ nāma puññapekkhassa puññatthikassa
tuyhaṃ 2- appaṃpi bījaṃ 3- bahuphaladāyakaṃ sukhette 4- viya paṭiyattaṃ hotīti. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 219-221. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5690              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5690              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=652              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5375              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4757              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]