ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        5. Katichindasuttavaṇṇanā
       [5] Pañcame kati chindeti chindanto kati chindeyya. Sesapadesupi
eseva nayo. Ettha ca "../../bdpicture/chinde jahe"ti atthato ekaṃ. Gāthābandhassa pana
atthabhāvatthaṃ 5- ayaṃ devatā saddapunaruttaṃ 6- vajjayantī evamāha. Kati saṅgātītoti
kati saṅge atīto, atikkamantoti 7- attho. Saṅgātikotipi pāṭho, ayameva attho.
Pañca chindeti chindanto pañca orambhāgiyasaṃyojanāni chindeyya. Pañca jaheti
jahanto pañcuddhambhāgiyasaṃyojanāni jaheyya. Idhāpi chindanañca jahanañca atthato
ekameva, bhagavā pana devatāya āropitavacanānurūpeneva evamāha. Athavā pādesu
bandhapāsāṇā 8- viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni 9-
honti, tāni anāgāmimaggena chindeyyāti vadati. Hatthehi gahitarukkhasākhā viya
pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni 9- honti, tāni arahattamaggena
jaheyyāti vadati. Pañca cuttari bhāvayeti etesaṃ saṃyojanānaṃ chindanatthāya ceva
@Footnote: 1 Ma. upari. 14/379/324 dakkhiṇāvibhaṅgasutta
@2 dī. mahā. 10/377/251  mahāsatipaṭṭhānasutta  3 khu. dhamMa. 25/53/26 visākhāvatthu
@4 Ma. antaṃ antaguṇaṃ, kayirā mālāguṇe bahū. pañca kāmaguṇāti, su.vi. 1/546/336
@tevijjasutta  5 cha.Ma., i. maṭṭhabhāvatthaṃ  6 cha.Ma., i. saddapunaruttiṃ
@7 cha.Ma., i. atigato, atikkantoti  8 cha.Ma., i. baddhapāsasakuṇo
@9-9 ka. ākaḍḍhamānakārāni

--------------------------------------------------------------------------------------------- page24.

Pahānatthāya ca uttariṃ atirekaṃ visesaṃ bhāvento saddhāpañcamāni indriyāni bhāveyyāti attho pañca saṅgātītoti rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgoti ime pañca saṅge atikkanto. Oghatiṇṇoti vuccatīti caturoghatiṇṇoti kathīyati. Imāya ca pana gāthāya pañcindriyāni lokiyalokuttarāni kathitānīti. Katichindasuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 11 page 23-24. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=594&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=594&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=69              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=66              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=66              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]