ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        9. Mānakāmasuttavaṇṇanā
       [9] Navame mānakāmassāti mānaṃ kāmentassa icchantassa. Damoti
evarūpassa puggalassa samādhipakkhiko damo natthīti vadati. "saccena danto damasā
upeto, vedantagū vusitabrahmacariyo"ti 5- ettha hi indriyasaṃvaro damoti vutto.
"yadi saccā damā cāgā, khantyā bhiyyodha vijjatī"ti 6- ettha paññā. "dānena
@Footnote: 1 i. bahussutā sutabuddhā nāma  2 cha.Ma., i. sunaṭṭhā  3 cha.Ma., i. appaṭividitāva
@4 cha.Ma., i. anaṭṭhā        5 saṃ. sagā. 15/195/201 sundarikasutta
@6 saṃ. sagā. 15/246/259 āḷavakasutta, khu.sutta. 25/191/370 āḷavakasutta

--------------------------------------------------------------------------------------------- page26.

Damena saṃyamena saccavajjena *- atthi paññaṃ, atthi puññassa āgamo"ti 1- ettha uposathakammaṃ. "sakkhissasi kho tvaṃ puṇṇa iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharitun"ti 2- ettha adhivāsanakhanti. Imasmiṃ pana sutte damoti samādhipakkhikadhammānaṃ etaṃ nāmaṃ. Tenevāha "na monamatthi asamāhitassā"ti. Tattha monanti catumaggañāṇaṃ, taṃ hi munātīti monaṃ, catusaccadhamme jānātīti attho. Maccudheyyassāti tebhūmikavaṭṭassa. 3- Tañhi maccuno patiṭṭhānaṭṭhena maccudheyyanti vuccati. Pāranti tasseva pāraṃ nibbānaṃ. Tareyyāti paṭivijjheyya pāpuṇeyya vā. Idaṃ vuttaṃ hoti:- eko araññe viharanto pamatto puggalo maccudheyyassa pāraṃ na tareyya na paṭivijjheyya na pāpuṇeyyāti. Mānaṃ pahāyāti arahattamaggena navavidhaṃ mānaṃ pajahitvā. Susamāhitattoti upacārappanāsamādhīhi suṭṭhu samāhitatto. Sucetasoti ñāṇasampayuttasundaracitto. 4- Ñāṇavippayuttacittena hi sucetasoti na vuccati, tasmā ñāṇasampayuttena sucetaso hutvāti attho. Sabbadhi vippamuttoti sabbesu khandhāyatanādīsu vippamutto hutvā. Tareyyāti ettha tebhūmikavaṭṭaṃ samatikkamanto nibbānaṃ paṭivijjhanto taratīti paṭivedhataraṇaṃ nāma vuttaṃ. Iti imāya gāthāya tisso sikkhā kathitā honti. Kathaṃ? māno nāmāyaṃ sīlabhedano 5- tasmā "mānaṃ pahāyā"ti iminā adhisīlasikkhā kathitā hoti. "susamāhitatto"ti iminā adhicittasikkhā. "sucetaso"ti ettha cittena paññā dassitā, tasmā iminā adhipaññāsikkhā kathitā. adhisīlañca nāma sīle sati hoti, adhicittaṃ citte sati, adhipaññā paññāya sati. Tasmā ettha 6- sīlaṃ nāma pañcapi dasapi sīlāni, pāṭimokkhasaṃvaro adhisīlaṃ nāmāti veditabbaṃ. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīlaṃ. Dasasīlaṃ sīlameva. Pāṭimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ @Footnote: *1 ka. saccavādena, saṃ. saḷā. 18/669, 673/434. 439 gāmaṇisaṃyutta @2 Ma. upari. 14/396/343 puṇṇovādasutta, saṃ. saḷā. 18/116/79 channavagga (syā) @3 cha.Ma., i. tebhūmakavaṭṭassa evamuparipi 4 cha.Ma., i. ñāṇasampayuttāya sundaracitto @5 Ma. sīlabhedako, i. sīlabhedato 6 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page27.

Pañcasīladasasīlaṃpi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbampi vā lokiyasīlaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayoti. Iti imāya gāthāya samodhānetvā tisso sikkhā sakalaṃ sāsanaṃ kathitaṃ hotīti. Mānakāmasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 11 page 25-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=657&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=657&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=96              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=96              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]