ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         2. Aratīsuttavaṇṇanā
       [210] Dutiye nikkhamatīti vihārā nikkhamati. Aparajju vā kāleti
dutiyadivase vā bhikkhācārakāle vā. 3- Vihāragaruko kiresa thero. Aratiñca ratiñcāti
sāsane aratiṃ kāmaguṇesu ca ratiṃ. Sabbaso gehasitañca vitakkanti pañcakāmaguṇe
gehanissitaṃ pāpavitakkaṃ ca sabbākārena pahāya. Vanathanti kilesamahāvanaṃ. Kuhiñcīti
kismiñci ārammaṇe. Nibbanathoti nikkilesavano. Anatoti 4- taṇhāratirahito.
       Paṭhaviñca vehāsanti paṭhaviṭṭhakañca 5- itthīpurisavatthālaṅkārādivaṇṇaṃ,
vehāsaṭṭhakañca candimasuriyobhāsādi. 6- Rūpagatanti rūpameva. Jagatogadhanti  jagatiyā
ogadhaṃ, antopaṭhaviyaṃ nāgabhavanaṃ gatanti attho. Parijīyatīti parijīrati. Sabbamaniccanti
sabbantaṃ aniccaṃ. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ sameccāti 7- evaṃ
samāgantvā. Caranti mutattāti viññātattabhāvā viharanti.
        Upadhīsūti   khandhakilesābhisaṅkhāresu. Gadhitāti giddhā. Diṭṭhasuteti cakkhunā
diṭṭhe rūpe, sotena sute sadde. Paṭighe ca mute cāti ettha paṭighapadena
@Footnote: 1 cha.Ma. paharitvā  2 Sī., Ma., i. nibbānādhigame  3 cha.Ma. vā- saddo na disasati
@4 cha.Ma. aratoti, i. araṇo...       5 cha.Ma. pathaviṭṭhitañca, i. paṭhavipatiṭṭhitañca
@6 cha.Ma. candasūriyobhāsādi, i. candasuriyobhāsādi     7 cha.Ma. evaṃ samaccāti
Gandharasā gahitā, mutapadena phoṭṭhabbārammaṇaṃ. Yo ettha na limpatīti yo
etesu pañcakāmaguṇesu taṇhādiṭṭhilepehi 1- na limpati.
       Atha saṭṭhisitā 2- savitakkā, puthū janatāya adhammā niviṭṭhāti atha
chaārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti attho. Na ca
vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggato bhaveyya. No pana
duṭṭhullabhāṇīti duṭṭhullaṃ vācaṃ bhāṇīpi 3- na siyā. Sa bhikkhūti so evaṃ citto 4-
bhikkhu nāma hoti.
        Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti dīgharattaṃ samāhitacitto.
Nipakoti nepakkena samannāgato pariṇatapañño. Apihālūti nittaṇho.
Santaṃ padanti nibbānaṃ. Ajjhagamā munīti adhigato muni. Paṭicca parinibbuto
kaṅkhati kālanti nibbānaṃ paṭicca kilesaparinibbānena parinibbuto parinibbānakālaṃ
āgameti. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 256-257. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6633              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6633              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=730              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6022              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5339              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5339              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]