ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        4. Ānandasuttavaṇṇanā
      [212] Catutthe rāgoti āyasmā ānando mahāpuñño sambhāvito, taṃ
rājarājamahāmattādayo nimantetvā antonivesane nisīdāpenti. Sabbālaṅkāra-
paṭimaṇḍitāpi itthiyo theraṃ upasaṅkamitvā vanditvā tālapaṇṇena vījanti, 1-
upanisīditvā pañhaṃ pucchanti, dhammaṃ suṇanti. Tattha āyasmato vaṅgīsassa
navapabbajitassa ārammaṇaṃ pariggahituṃ asakkontassa itthīrūpārammaṇe rāgo cittaṃ
anuddhaṃsesi. 2- So saddhāya pabbajitattā ujujātiko kulaputto "ayaṃ me rāgo
vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāseyyā"ti cintetvā anantaraṃ nisinnova
therassa attānaṃ āvikaronto kāmarāgenātiādimāha.
       Tattha nibbāpananti rāganibbānakāraṇaṃ. Vipariyesāti vipallāsena. Subhaṃ
rāgūpasañhitanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ.  parato passāti aniccato passa. Mā
ca attatoti attato mā passa. Kāyagatā tyatthūti kāyagatā te atthu.
Animittañca bhāvehīti niccādīnaṃpi nimittānaṃ ugghāṭitattā vipassanā animittā
nāma, taṃ bhāvehīti vadati. Mānābhisamayāti mānassa dassanābhisamayā ceva
pahānābhisamayā ca. Upasantoti rāgādisantatāya upasanto. Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 258. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6673              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6673              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=735              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6082              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5403              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5403              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]