ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page284.

10. Yakkhasaṃyutta 10. Yakkhasaṃyutta 1. Indakasuttavaṇṇanā [235] Yakkhasaṃyuttassa paṭhame indakassāti indakūṭanivāsino yakkhassa. Yakkhato hi kūṭena, kūṭato ca yakkhena nāmaṃ laddhaṃ. Rūpaṃ na jīvanti vadantīti yadi buddhā rūpaṃ jīvanti na vadanti, yadi rūpaṃ satto puggaloti evaṃ na vadantīti attho. Kathaṃ nvayanti kathaṃ nu ayaṃ. Kutassa aṭṭhīyakapiṇḍametīti assa sattassa aṭṭhī yakapiṇḍañca 1- kuto āgacchati. Ettha ca aṭṭhiggahaṇena tīṇi aṭṭhisatāni, yakapiṇḍaggahaṇena nava maṃsapesisatāni gahitāni. Yadi rūpaṃ na jīvo, athassa imāni ca aṭṭhīni imā ca maṃsapesiyo kuto āgacchantīti pucchati. Kathaṃ nvayaṃ sajjati gabbhasminti 2- kena nu kāraṇena ayaṃ satto mātu kucchismiṃ sajjati laggati nibbattati. 3- Puggalavādī kiresa yakkho, "ekappahāreneva satto mātu kucchismiṃ nibbattatī"ti gahetvā gabbhaseyyakasattassa mātā macchamaṃsādīni khādati, sabbāni ekarattivāsena pacitvā pheṇuṃ 4- viya vilīyanti. Yadi rūpaṃ satto na bhaveyya, evameva vilīyeyyāti laddhiyā evamāha. Athassa bhagavā "na mātu kucchismiṃ ekappahāreneva nibbattati, anupubbena pana vaḍḍhatī"ti dassento paṭhamaṃ kalalaṃ hotītiādimāha. Tattha paṭhamanti paṭhamena paṭisandhiviññāṇena saddhiṃ tissoti vā pussoti vā nāmaṃ natthi. Athakho tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabinduppamāṇaṃ kalalaṃ hotīti, 5- yaṃ sandhāya vuttaṃ:- "tilatelassa yathā bindu sappi maṇḍo anāvilo evaṃ vaṇṇapaṭibhāgaṃ kalalaṃ sampavuccatī"ti. Kalalā hoti abbudanti tasmā kalalā sattāhaccayena maṃsadhovanaudakavaṇṇaṃ abbudaṃ nāma hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ:- @Footnote: 1 cha.Ma. aṭṭhiyakapiṇḍañca 2 cha.Ma. gabbharasminti 3 cha.Ma. tiṭṭhatīti @4 cha.Ma. pheṇaṃ 5 cha.Ma. hoti

--------------------------------------------------------------------------------------------- page285.

"sattāhaṃ kalalaṃ hoti paripakkaṃ samūhataṃ vivaṭṭamānaṃ taṃ bhāvaṃ 1- abbudaṃ nāma jāyatī"ti. Abbudā jāyate pesīti tasmāpi abbudā sattāhaccayena vilīnatipusadisā pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārakā 2- hi supakkāni maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ:- "sattāhaṃ abbudaṃ hoti paripakkaṃ samūhataṃ vivaṭṭamānaṃ taṃ bhāvaṃ 1- pesi ca nāma jāyatī"ti. 3- Pesi nibbattatī ghanoti tato pesito sattahaccayena kukkuṭaṇḍasaṇṭhāno ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ:- "sattāhaṃ pesi bhavati paripakkaṃ samūhataṃ vivaṭṭamānaṃ taṃ bhāvaṃ ghano ca nāma jāyati. Yathā kukkuṭiyā aṇḍaṃ samantā parimaṇdalaṃ evaṃ ghanassa saṇṭhānaṃ nibbattaṃ kammapaccayā"ti. Ghanā pasākhā jāyantīti pañcame sattāhe dvinnaṃ hatthapādānaṃ sīsassa catthāya pañca pīḷakā jāyanti, yaṃ sandhāya 4- vuttaṃ "pañcime bhikkhave sattāhe pañca pīḷakā saṇṭhahanti kammato"ti. Ito paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā dvācattāḷīse 5- sattāhe pariṇatakālaṃ gahetvā dassento kesātiādimāha. Tattha kesā lomā nakhāpi cāti dvācattāḷīse sattāhe etāni jāyanti. Tena so tattha yāpetīti tassa hi nābhito uṭṭhitanāḷo mātu udarapaṭalena ekābaddho hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso saṃsaritvā āhārasamuṭṭhānaṃ rūpaṃ samuṭṭhāpeti. Evaṃ so dasa māse yāpeti. Mātu kucchigato @Footnote: 1 cha.Ma. tabbhāvaṃ, evamuparipi 2 cha.Ma. gāmadārikā 3 cha.Ma. pesi nāma pajāyati, @Sī., i, pesi nāma ca jāyati 4 cha.Ma., i. sandhāyetaṃ 5 Ma. dvācattālīsame

--------------------------------------------------------------------------------------------- page286.

Naroti mātu naro kucchigato, 1- kucchiyā abbhantaragatoti attho. Iti bhagavā "evaṃ kho yakkha ayaṃ satto anupubbena mātu kucchiyaṃ vaḍḍhati, na ekappahāreneva nibbattatī"ti dasseti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7325&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7325&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=801              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6627              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5919              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5919              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]