ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        6. Piyaṅkarasuttavaṇṇanā
      [240] Chaṭṭhe jetavaneti jetavanassa paccante kosambakuṭikā 4- nāma
atthi, tattha viharati. Dhammapadānīti idha pāṭiyekkaṃ saṅgahaṃ āruḷhā chabbīsativaggā
tanti adhippetā. Tatra thero tasmiṃ samaye antovihāre nisinno madhurassarena
sarabhaññaṃ katvā appamādavaggaṃ bhāsati. Evaṃ tosesīti sā kira puttaṃ piyaṅkaraṃ
aṅkenādāya jetavanassa pacchimabhāgato paṭṭhāya gocaraṃ pariyesantī anupubbena
nagarābhimukhī hutvā uccārapassāvakheḷasiṅghāṇikadubbhojanāni pariyesamānā therassa
vasanaṭṭhānaṃ patvā madhurassaraṃ assosi. Tassā so saddo chavicammādīni 5- chetvā
@Footnote: 1 cha.Ma. nīhatabhaṇḍaṃ     2 cha.Ma. pabbajito       3 cha.Ma. tepiṭako
@4 cha.Ma. kosambakakuṭi         5 cha.Ma. chaviādīni
Aṭṭhimiñjaṃ āhacca hadayagamanīyo hutvā aṭṭhāsi. Athassā gocarapariyesane
cittaṃpi na uppajji, ohitasotā dhammameva suṇantī ṭhitā. Yakkhadārakassa pana
daharatāya dhammassavane cittaṃ natthi. So jighacchāya pīḷitattā "kasmā
ammā gataṭṭhāne khāṇuko viya tiṭṭhasi, na mayhaṃ khādanīyaṃ vā bhojanīyaṃ vā
pariyesasī"ti punappunaṃ mātaraṃ codeti. Sā "dhammassavanassa me antarāyaṃ karotī"ti
puttakaṃ "mā saddamakari piyaṅkārā"ti evaṃ tosesi. Tattha mā saddamakarīti
saddaṃ mā akari.
      Pāṇesu cāti gāthāya sā attano dhammatāya samādinnaṃ pañcasīlaṃ
dasseti. Tattha 1- saññamāmaseti saññamāma saññatā 1- homa. Iminā pāṇātipātā
virati gahitā, dutiyapadena musāvādā virati, tatiyapadena sesā tisso viratiyo.
Api muccema pisācayoniyāti amī nāma yakkhaloke uppannāni imāni 2- pañca
verāni pahāya yoniso paṭipajjitvā imāya chātakadubbhikkhāya pisācayakkhayoniyā
muccema tātāti vadati. Chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 11 page 292-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7547              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7547              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=819              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6021              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]