![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Piyaṅkarasuttavaṇṇanā [240] Chaṭṭhe jetavaneti jetavanassa paccante kosambakuṭikā 4- nāma atthi, tattha viharati. Dhammapadānīti idha pāṭiyekkaṃ saṅgahaṃ āruḷhā chabbīsativaggā tanti adhippetā. Tatra thero tasmiṃ samaye antovihāre nisinno madhurassarena sarabhaññaṃ katvā appamādavaggaṃ bhāsati. Evaṃ tosesīti sā kira puttaṃ piyaṅkaraṃ aṅkenādāya jetavanassa pacchimabhāgato paṭṭhāya gocaraṃ pariyesantī anupubbena nagarābhimukhī hutvā uccārapassāvakheḷasiṅghāṇikadubbhojanāni pariyesamānā therassa vasanaṭṭhānaṃ patvā madhurassaraṃ assosi. Tassā so saddo chavicammādīni 5- chetvā @Footnote: 1 cha.Ma. nīhatabhaṇḍaṃ 2 cha.Ma. pabbajito 3 cha.Ma. tepiṭako @4 cha.Ma. kosambakakuṭi 5 cha.Ma. chaviādīni Aṭṭhimiñjaṃ āhacca hadayagamanīyo hutvā aṭṭhāsi. Athassā gocarapariyesane cittaṃpi na uppajji, ohitasotā dhammameva suṇantī ṭhitā. Yakkhadārakassa pana daharatāya dhammassavane cittaṃ natthi. So jighacchāya pīḷitattā "kasmā ammā gataṭṭhāne khāṇuko viya tiṭṭhasi, na mayhaṃ khādanīyaṃ vā bhojanīyaṃ vā pariyesasī"ti punappunaṃ mātaraṃ codeti. Sā "dhammassavanassa me antarāyaṃ karotī"ti puttakaṃ "mā saddamakari piyaṅkārā"ti evaṃ tosesi. Tattha mā saddamakarīti saddaṃ mā akari. Pāṇesu cāti gāthāya sā attano dhammatāya samādinnaṃ pañcasīlaṃ dasseti. Tattha 1- saññamāmaseti saññamāma saññatā 1- homa. Iminā pāṇātipātā virati gahitā, dutiyapadena musāvādā virati, tatiyapadena sesā tisso viratiyo. Api muccema pisācayoniyāti amī nāma yakkhaloke uppannāni imāni 2- pañca verāni pahāya yoniso paṭipajjitvā imāya chātakadubbhikkhāya pisācayakkhayoniyā muccema tātāti vadati. Chaṭṭhaṃ.The Pali Atthakatha in Roman Book 11 page 292-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7547 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7547 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=819 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6741 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6021 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6021 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]