ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         8. Sudattasuttavaṇṇanā
      [242] Aṭṭhame kenacideva karaṇīyenāti vāṇijjakammaṃ adhippetaṃ.
Anāthapiṇḍiko ca rājagahaseṭṭhī ca aññamaññaṃ bhaginipatikā honti. Yadā rājagahe
vuṭṭhānakabhaṇḍakaṃ mahagghaṃ hoti, tadā rājagahaseṭṭhī taṃ gahetvā pañcasakaṭasatehi
sāvatthiṃ gantvā yojanamatte ṭhito attano āgatabhāvaṃ jānāpesi. 6- Anāthapiṇḍiko
paccuggantvā tassa mahāsakkāraṃ katvā ekayānaṃ āropetvā sāvatthiṃ pavisati.
So sace bhaṇḍaṃ lahukaṃ vikkayati, vikkiṇāti, 7- no ce, bhaginighare ṭhapetvā
@Footnote: 1 cha.Ma. dīpeti  2 cha.Ma. dese ṭhitā yakkhinī, i. padese ṭhitā yakkhinī
@3 cha.Ma. ahamhi ajja vaṭṭato  4 cha.Ma. dhītā me uttarāpi   5 cha.Ma. paṭilabhati
@6 cha.Ma., i. jānāpeti  7 i. lahuṃ vikkiṇīyati vikkiṇāti
Pakkamati. Anāthapiṇḍikopi tatheva karoti. Svāyaṃ tadāpi teneva karaṇīyena agamāsi.
Taṃ sandhāyetaṃ vuttaṃ.
      Taṃdivasaṃ pana rājagahaseṭṭhī yojanamatte ṭhitena anāthapiṇḍikena āgatabhāvajānanatthaṃ
pesitaṃ paṇṇaṃ na suṇi. Dhammassavanatthāya vihāraṃ agamāsi. So dhammakathaṃ
sutvā svātanāya buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā attano ghare
uddhanakhanāpanadāruphālanādīni 1- kāresi. Anāthapiṇḍikopi "idāni mayhaṃ paccuggamanaṃ
karissati, idāni karissatī"ti gharadvārepi paccuggamanaṃ alabhitvā anto gharaṃ
paviṭṭho. Paṭisanthāraṃpi na bahuṃ alattha. "kiṃ mahāseṭṭhī kuladārakarūpānaṃ. 2- Nasi
magge kilamanto"ti 3- ettakova paṭisanthāro ahosi, so tassa mahābyāpāraṃ
disvā "kinnu te gahapati āvāho vā bhavissatī"ti khandhake 4- āgatanayena kathaṃ
pavattetvā tassa mukhato buddhasaddaṃ sutvā pañcavaṇṇaṃ pītiṃ paṭilabhi. Sā tassa
sīse uṭṭhahitvā 5- yāva pādapiṭṭhiyā, pādapiṭṭhiyā uṭṭhāya yāva sīsā gacchati,
ubhato uṭṭhāya osarati, majjhe uṭṭhāya ubhato gacchati. So pītiyā nirantaraṃ phuṭṭho
"buddhoti tvaṃ gahapati vadasi, 6- buddhotāhaṃ gahapati vadāmī"ti evaṃ tikkhattuṃ
pucchitvā "ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho"ti āha. Idaṃ
sandhāya vuttaṃ "assosi kho anāthapiṇḍiko gahapati buddho kira loke uppanno"ti.
      Etadahosi akālo kho ajjāti so taṃ 7- seṭṭhiṃ pucchi "kuhiṃ gahapati
satthā viharatī"ti. Athassa so "buddhā nāma durāsadā āsīvisasadisā honti,
satthā sīvathikāyaṃ 8- vasati, na sakkā tattha tumhādisehi imāya velāya gantun"ti
ācikkhi. Athassa etaṃ ahosi. Buddhagatāya satiyā nipajjīti taṃdivasaṃ kirassa
bhaṇḍasakaṭesu vā upaṭṭhākesu vā cittampi na uppajji, sāyamāsaṃpi na akāsi,
sattabhūmikaṃ pana pāsādaṃ āruyha supaññattālaṅkatavarasayane "buddho buddho"ti
sajjhāyaṃ karontova nipajjitvā niddaṃ okkami, tena vuttaṃ "buddhagatāya satiyā
nipajjī"ti.
@Footnote: 1 cha.Ma. uddhanakhaṇāpanadāruphālanādīni, i.....phālaṇādīni
@2 cha.Ma., i. mahāseṭṭhi kusalaṃ dārakarūpānaṃ  3 cha.Ma., i. kilantoti
@4 vinaYu. cūḷa. 7/304/73 senāsanakkhandhaka  5 cha.Ma., i. sīsena uṭaṭhāya
@6 i. taṃ gahapati vadesi  7 cha.Ma., i. sokira taṃ  8 Sī., i. sītavane
      Rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātanti maññamānoti paṭhamayāme tāva
vītivatte uṭṭhāya buddhaṃ anussari, athassa balavappasādo udapādi, pītiāloko
ahosi, sabbaṃ tamaṃ vigacchi, dīpasahassujjalanaṃ 1- viya canduṭṭhānaṃ suriyuṭṭhānaṃ viya
ca jātaṃ. So "pamādaṃ āpannomhi, vañcitomhi, 2- suriyo uggato"ti uṭṭhāya
ākāsatale ṭhitaṃ candaṃ oloketvā "ekova yāmo gato, aññe dve
atthī"ti puna pavisitvā nipajji. Etenupāyena majjhimayāmāvasānepīti 3- tikkhattuṃ
uṭṭhāsi. Pacchimayāmāvasāne pana balavapaccūseyeva uṭṭhāya ākāsatalaṃ āgantvā 4-
mahādvārābhimukhova ahosi, sattabhūmikadvāraṃ sayameva vivaṭaṃ ahosi. So pāsādā
oruyha antarāvīthiṃ paṭipajji.
      Vivariṃsūti "ayaṃ mahāseṭṭhī `buddhupaṭṭhānaṃ gamissāmī'ti nikkhanto,
paṭhamadassaneneva sotāpattiphale patiṭṭhāya tiṇṇaṃ ratanānaṃ aggupaṭṭhāko hutvā asadisaṃ
saṃghārāmaṃ katvā cātuddisassa ariyagaṇassa anāvaṭadvāro bhavissati, na yuttamassa
dvāraṃ pidahitun"ti cintetvā vivariṃsu. Antaradhāyīti rājagahaṃ kira ākiṇṇamanussaṃ
antonagare nava koṭiyo, bahinagare navāti taṃ upanissāya aṭṭhārasa manussakoṭiyo
vasanti. Avelāya matamanusse bahi nīharituṃ asakkontā aṭṭālake ṭhatvā
bahidvāre khipanti. Mahāseṭṭhī nagarato bahi nikkhantamattova allasarīraṃ pādena
akkami, aparaṃpi piṭṭhipādena pahari. Makkhikā uppatitvā parikiriṃsu. Duggandho
nāsapuṭaṃ abhihani. Buddhappasādo tanuttaṃ gato. 5- Tenassa āloko antaradhāyi.
Andhakāro pāturahosi. Saddamanussāvesīti "seṭṭhissa ussāhaṃ janessāmī"ti
suvaṇṇakiṃkiṇikaṃ ghaṭento viya madhurassarena saddaṃ anussāvesi.
      Sataṃ  kaññāsahassānīti purimapadānipi imināva sahassapadena saddhiṃ
sambandhāni 6- tatheva 7- hi sataṃ kaññāsahassāni, sataṃ sahassāni hatthī sataṃ
sahassāni, assā sataṃ sahassāni rathāti ayamettha attho. Iti ekekasatasahassameva
dīpitaṃ. Padavītihārassāti padavītihāro nāma samagamane dvinnaṃ pādānaṃ antare
@Footnote: 1 cha.Ma., i....ujjalaṃ          2 cha.Ma. āpanno vatamhi, i. bujjhitomhi
@3 cha.Ma. majjhimayāmāvasānepi pacchimayāmāvasānepīti      4 Sī., i.gantvā
@5 Sī., i. tanubhūto, Ma. tanukaṃ gato    6 cha.Ma., i. sambandhanīyāni   7 cha.Ma. yatheva
Muṭṭhiratanamattaṃ. Kalaṃ nāgghanti soḷasinti taṃ ekaṃ padavītihāraṃ soḷasabhāge
katvā tato eko koṭṭhāso puna soḷasadhā, tato eko soḷasadhāti evaṃ
soḷasavāre soḷasadhā bhinnassa eko koṭṭhāso soḷasikalaṃ 1- nāma, taṃ soḷasikalaṃ
etāni cattāri satasahassāni na agghanti. Idaṃ vuttaṃ hoti:- sataṃ hatthisahassāni
sataṃ assasahassāni sataṃ rathasahassāni sataṃ kaññāsahassāni, tā ca kho
āmukkamaṇikuṇḍalā sakalajambūdīparājadhītaro vāti imasmā ettakā lābhā vihāraṃ
gacchantassa tasmiṃ soḷasikalasaṅkhāte padese pavattacetanāva uttaritarāti. Idaṃ pana
vihāragamanaṃ kassa vasena gahitanti? vihāraṃ gantvā anantarāyena sotāpattiphale
patiṭṭhahantassa. "gandhamālādīhi pūjaṃ karissāmi, cetiyaṃ vandissāmi, dhammaṃ
sossāmi, dīpadhūpapūjaṃ 2- karissāmi, saṃghaṃ nimantetvā dānaṃ dassāmi, sikkhāpadesu
vā saraṇesu vā patiṭṭhahissāmī"ti gacchatopi vasena vaṭṭatiyeva.
      Andhakāro antaradhāyīti so kira cintesi "ahaṃ ekakoti saññaṃ
karomi, anuyuttāpi me atthi, kasmā bhāyāmī"ti sūro ahosi. Athassa balavā 3-
buddhappasādo udapādi. Tasmā andhakāro antaradhāyīti. Sesavāresupi eseva nayo.
Apica purato purato gacchanto bhiṃsanake susānamagge aṭṭhikasaṅkhalikasamaṃsalohitantiādīnipi
4- anekavidhāni kuṇapāni addasa. Soṇasiṅgālādīnaṃ saddaṃ assosi. Taṃ
sabbaṃ parissayaṃ punappunaṃ buddhagataṃ pasādaṃ vaḍḍhetvā maddanto agamāsiyeva.
      Ehi sudattāti so kira seṭṭhī gacchamānova cintesi "imasmiṃ loke
bahū pūraṇakassapādayo titthiyā `mayaṃ buddhā mayaṃ buddhā'ti vadanti, kathaṃ nu kho
ahaṃ satthu buddhabhāvaṃ jāneyyan"ti. Athassa etadahosi "mayhaṃ guṇavasena uppannaṃ
nāmaṃ mahājano jānāti, kuladattiyaṃ pana me nāmaṃ aññatra mayā na koci
jānāti. Sace buddho bhavissati, kuladattikanāmena maṃ ālapissatī"ti. Satthā tassa
cittaṃ ñatvā evamāha.
      Parinibbutoti kilesaparinibbānena parinibbuto. Āsattiyoti taṇhāyo.
Santinti kilesavūpasamaṃ. Pappuyyāti patvā. Idañca pana vatvā satthā tassa
@Footnote: 1 cha.Ma., i. soḷasikalā   2 cha.Ma., i. dīpapūjaṃ   3 i. ayaṃ pāṭho na dissati
@4 cha.Ma....ādīni
Anupubbīkathaṃ kathetvā matthake cattāri saccāni pakāsesi. Seṭṭhī dhammadesanaṃ sutvā
sotāpattiphale patiṭṭhāya buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā punadivasato paṭṭhāya
mahādānaṃ dātuṃ ārabhi. Bimbisārarājādayo seṭṭhissa sāsanaṃ pesenti "tvaṃ
āgantuko, yaṃ nappahoti, taṃ ito āharāpehī"ti. So "alaṃ tumhe bahukiccā"ti
sabbe paṭikkhipitvā pañcahi sakaṭasatehi ānītavibhavena sattāhaṃ mahādānaṃ adāsi.
Dānapariyosāne ca bhagavantaṃ sāvatthiyaṃ vassāvāsaṃ paṭijānāpetvā rājagahassa ca
sāvatthiyā ca antare yojane yojane satasahassaṃ datvā pañcacattāḷīsavihāre 1-
kārento sāvatthiṃ gantvā jetavanamahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṃghassa
niyyādesi. 2- Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 295-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7626              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7626              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=826              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6787              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6062              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6062              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]