ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page321.

11. Sakkasaṃyutta 1. Paṭhamavagga 1. Suvīrasuttavaṇṇanā [247] Sakkasaṃyuttassa paṭhame abhiyaṃsūti kadā abhiyaṃsu 1- ? yadā balavanto ahesuṃ, tadā tatrāyaṃ anupubbīkathā:- sakko kira magadharaṭṭhe acalagāmake 2- magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vattapadāni pūretvā tattha kālakato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā "āgantukadevaputtā āgatā"ti nevāsikā gandhapānaṃ 3- sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi "mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā"ti. Te tathā akaṃsu. Nevāsikadevaputtā 4- suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapaṭhaviyaṃ patitvā sayiṃsu. Sakko "gaṇhatha puttamatāya putte"ti 5- te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā "tātā na suraṃ pivimhā"ti 6- āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassamattaṃ 7- asurabhavanaṃ nibbatti. Sakko tesaṃ nivattitvā 8- anāgamanatthāya ārakkhaṃ ṭhapesi, yaṃ sandhāya vuttaṃ:- "antarā dvinnaṃ ayujjhapurānaṃ pañcavidhā ṭhapitā abhirakkhā udakaṃ 9- karoṭi payassa ca hārī madanayutā caturo ca mahatthā"ti. 10- @Footnote: 1 ṭīkā. yuddhasajjābhimukhā hutvā gacchiṃsu 2 cha.Ma. macalagāmake, i. ayaṃ pāṭho na @dissati 3 Sī., i. gaṇḍapānaṃ, evamuparipi 4 cha.Ma., i. nevāsikadevatā @5 Ma. dhuttahatāya sutteti, cha. puttahatāya putteti, i. suttahatāya sutteti @6 cha.Ma. tātā na suraṃ pivimha, na suraṃ pivimha, na suraṃ pivimhāti @7 cha.Ma., i. dasayojanasahassaṃ 8 cha.Ma. nivattetvā @9 Sī., Ma., i. uraga 10 Sī., i. mahantāti

--------------------------------------------------------------------------------------------- page322.

Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassaṃpi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassaṃpi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu udakādīsu 1- pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha udakasaddena 2- nāgā gahitā. Te hi udake balavanto honti. Tassa 3- sinerussa paṭhamālinde etesaṃ ārakkhā. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, 4- tena nāmaṃ labhiṃsu. Dutiyālinde etesaṃ ārakkhā. Payassuhārisaddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te. Tatiyālinde etesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kira te yujjhasoṇḍā. 5- Catutthālinde etesaṃ ārakkhā. Caturo ca mahatthāti cattāro mahārājāno vuttā. Pañcamālinde etesaṃ ārakkhā. Tasmā yadi asurā kupitā vilacittā devanagaraṃ 6- upayanti, 7- yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhanti. 8- Evaṃ sesesu sesā. Te pana asurā āyuvaṇṇayasaissariyasampattīhi 9- tāvatiṃsasadisāva. Tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya "na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma tena saddhiṃ yujjhissāmā"ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalikāni 10- gahetvā yuddhasajjā hutvā asurabheriyo vādetvā 11- mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ abhiruhituṃ ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi @Footnote: 1 Sī.Ma., i. uragādīsu 2 Sī., Ma., i. uragasaddena 3 cha.Ma., i. tasmā @4 Sī., Ma. pāṇabhojanaṃ 5 Sī., i. yuddhasoṇḍā 6 cha.Ma., i. devapuraṃ @7 Sī. yuddhepi, i. pañcavidhesu 8 i. uragā paribahīya tiṭṭhanti @9 cha.Ma. āyuvaṇṇarasa... 10 cha.Ma., i....maṇiphalakāni 11 cha.Ma., i. vādentā

--------------------------------------------------------------------------------------------- page323.

Saddhiṃ yuddhaṃ hoti. Tasmiṃ no pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ santāpanamattameva 1- hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti. Yadā 2- pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsupi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Imasmiṃ pana kāle puttaṃ pesetukāmo tāta suvīrātiādimāha. Evaṃ bhaddantavāti khoti evaṃ hotu bhaddaṃ tava iti kho. Pamādaṃ āpādesīti pamādaṃ akāsi. Accharāsaṅghaparivuto saṭṭhiyojanaṃ vitthārena suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicaratīti attho. Anuṭṭhahanti anuṭṭhahanto. Avāyāmanti avāyamanto. Alasvāyanti 3- alaso ayaṃ. 4- Na ca kiccāni kārayeti kiñci kiccaṃ nāma na kareyya. Sabbakāmasamiddhassāti sabbakāmehi samiddho assa. Tamme sakka varaṃ disāti sakka devaseṭṭha taṃ me varaṃ uttamaṃ ṭhānaṃ okāsaṃ disa ācikkha kathehīti vadati. Nibbānassa hi so maggoti kammaṃ akatvā jīvitaṭṭhānaṃ nāma nibbānassa maggo. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 11 page 321-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8281&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8281&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=847              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=6944              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6201              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]